dvitīyaḥ sargaḥ |2|

ā janmano* janma+(jarā+anta+gasya Cjarā+antakasya )|
tasya*atma+jasya*ātma+jitaḥ sa* rājā |
ahany* ahany* artha+gaja+aśva+mitrair* |
vṛddhiṃ* yayau sindhur* iva*ambu+vegaiḥ ||2.1|
dhanasya ratnasya ca tasya tasya |
kṛta+a+kṛtasya*eva ca kāñcanasya |
tadā hi (na*ekān sa* nidhīn avāpa Cna*eka+ātma+nidhīn avāpi )|
mano+rathasya*apy* ati+bhāra+bhūtān ||2.2|
ye padma+kalpair* api ca dvi+pa+indrair* |
na maṇḍalaṃ* śakyam iha*abhinetum |
mada+utkaṭā* haimavatā* gajās* te |
vinā*api yatnād* upatasthur* enam ||2.3|
nānā+aṅka+cihnair* nava+hema+bhāṇḍair* |
(vibhūṣitair* Ca+bhūṣitair* )lamba+saṭais* tathā*anyaiḥ |
saṃcukṣubhe ca*asya puraṃ* turaṃ+gair* |
balena maitryā ca dhanena ca*āptaiḥ ||2.4|
puṣṭāś* ca tuṣṭāś* ca (tathā*asya Ctadā*asya )rājye |
sādhvyo* *a+rajaskā* guṇavat+payaskāḥ |
ud+agra+vatsaiḥ sahitā* babhūvur* |
bahvyo* bahu+kṣīra+duhaś* ca gāvaḥ ||2.5|
madhya+sthatāṃ* tasya ripur* jagāma |
madhya+(stha+Csva+)bhāvaḥ prayayau su+hṛttvam |
viśeṣato dārḍhyam iyāya mitraṃ* |
dvāv* asya pakṣāv* a+paras tu (na*āsa Cnāśam )||2.6|
tathā*asya manda+anila+megha+śabdaḥ |
saudāminī+kuṇḍala+(maṇḍita+abhraḥ Cmaṇḍita+aṅgaḥ )|
vinā*aśma+varṣa+aśani+pāta+doṣaiḥ |
kāle ca deśe pravavarṣa devaḥ ||2.7|
ruroha (sasyaṃ* Csaṃyak )phalavad* yathā+ṛtu |
tadā*a+kṛtena*api kṛṣi+śrameṇa |
tā* eva (ca*asya*oṣadhayo* Cca*eva*oṣadhayo* )rasena |
sāreṇa ca*eva*abhy+adhikā* babhūvuḥ ||2.8|
śarīra+saṃdeha+kare *api kāle |
saṃgrāma+saṃmardae* iva pravṛtte |
sva+sthāḥ sukhaṃ* ca*eva nir+āmayaṃ* ca |
prajajñire (kāla+vaśena Cgarbha+dharāś* ca )nāryaḥ ||2.9|
(pṛthag* vratibhyo* Cyac* ca pratibhvo* )vibhave *api (garhye Cśakye )|
na prārthayanti sma narāḥ parebhyaḥ |
abhyarthitaḥ sūkṣma+dhano* *api (ca*āryas* Cca*ayaṃ* )|
tadā na kaś+cid* vi+mukho* babhūva ||2.10|
(na*a+gauravo* Cnāśa* vadho* )bandhuṣu na*apy* a+dātā |
na*eva*a+vrato* na*an+ṛtiko* na hiṃsraḥ |
āsīt tadā kaś+cana tasya rājye |
rājño* yayāter* iva nāhus.asya ||2.11|
udyāna+deva+āyatana+āśramāṇāṃ* |
kūpa+prapā+puṣkariṇī+vanānām |
cakruḥ kriyās* tatra ca dharma+kāmāḥ |
praty+akṣataḥ svargam iva*upalabhya ||2.12|
muktaś* ca dur+bhikṣa+bhaya+āmayebhyo* |
hṛṣṭo* janaḥ (svargae* Csvargam )iva*abhireme |
patnīṃ* patir* vā mahiṣī patiṃ* vā |
paras+paraṃ* na vyabhiceratuś* ca ||2.13|
kaś+cit siṣeve rataye na kāmaṃ* |
kāma+artham arthaṃ* na jugopa kaś+cit |
kaś+cid* dhana+arthaṃ na cacāra dharmaṃ* |
dharmāya kaś+cin* na cakāra hiṃsām ||2.14|
steya+ādibhiś* ca*apy* (aribhiś* Cabhitaś* )ca naṣṭaṃ* |
sva+sthaṃ* sva+cakraṃ* para+cakra+muktam |
kṣemaṃ* su+bhikṣaṃ* ca babhūva tasya |
(purā*an+araṇyasya Cpurāṇy* araṇyāni )yathā*eva rāṣṭre ||2.15|
tadā hi taj+janmani tasya rājño* |
manor* iva*āditya+sutasya rājye |
cacāra harṣaḥ praṇanāśa pāpmā |
jajvāla dharmaḥ kaluṣaḥ śaśāma ||2.16|
evaṃ+vidhā rāja+(kulasya saṃpat Csutasya tasya )|
sarva+artha+siddhiś* ca yato* babhūva |
tato* nṛ+pas* tasya sutasya nāma |
sarva+artha+siddho* *ayam iti pracakre ||2.17|
devī tu māyā vibudha+ṛṣi+kalpaṃ* |
dṛṣṭvā viśālaṃ* tanaya+prabhāvam |
jātaṃ* praharṣaṃ* na śaśāka soḍhuṃ* |
tato* (nivāsāya C*a+vināśāya )divaṃ* jagāma ||2.18|
tataḥ kumāraṃ* sura+garbha+kalpaṃ* |
snehena bhāvena ca nir+viśeṣam |
mātṛ+ṣvasā mātṛ+sama+prabhāvā |
saṃvardhayām ātma+javad* babhūva ||2.19|
tataḥ sa* bāla+arka* iva*udaya+sthaḥ |
samīrito* vahnir* iva*anilena |
krameṇa samyag* vavṛdhe kumāras* |
tāra+adhipaḥ pakṣae* iva*a+tamaske ||2.20|
tato* mahā+arhāṇi ca candanāni |
ratna+āvalīś* ca*oṣadhibhiḥ sa+garbhāḥ |
mṛga+prayuktān rathakāṃś* ca haimān |
ācakrire *asmai su+hṛd+ālayebhyaḥ ||2.21|
vayo+anu+rūpāṇi ca bhūṣaṇāni |
(hiraṇmayān Chiraṇmayā* )hasti+(mṛga+aśvakāṃś* Cmṛga+aśvakāś* )ca |
(rathāṃś* Crathāś* )ca (go+putraka+saṃprayuktān Cgāvo* vasana+prayuktā* )|
(putrīś* Cgantrīś* )ca cāmīkara+rūpya+citrāḥ ||2.22|
evaṃ* sa* tais* tair* viṣaya+upacārair* |
vayo+anu+rūpair* upacaryamāṇaḥ |
bālo* *apy* a+bāla+pratimo* babhūva |
dhṛtyā ca śaucena dhiyā śriyā ca ||2.23|
vayaś* ca kaumāram atītya (samyak Cmadhyaṃ* )|
saṃprāpya (kāle pratipatti+karma Cbālaḥ sa* hi rāja+sūnuḥ )|
alpair* ahobhir* bahu+varṣa+gamyā* |
jagrāha vidyāḥ sva+kula+anu+rūpāḥ ||2.24|
naiḥśreyasaṃ* tasya tu bhavyam arthaṃ* |
śrutvā purastād* asitān* mahā+ṛṣeḥ |
kāmeṣu saṅgaṃ* janayāṃ* babhūva |
(vanāni yāyād* iti śākya+rājaḥ Cvṛddhir* bhavac+chākya+kulasya rājñaḥ )||2.25|
kulāt tato* *asmai sthira+śīla+(yuktāt Csaṃyutāt )|
sādhvīṃ* vapur+hrī+vinaya+upapannām |
yaśo+dharāṃ* nāma yaśo+viśālāṃ* |
(vāma+abhidhānaṃ* Ctulya+abhidhānaṃ* )śriyam ājuhāva ||2.26|
(vidyotamāno* vapuṣā pareṇa Catha*a+paraṃ* bhūmi+pateḥ priyo* *ayaṃ* )|
sanat+kumāra+pratimaḥ kumāraḥ |
sa+ardhaṃ* tayā śākya+nara+indra+vadhvā |
śacyā sahasra+akṣa* iva*abhireme ||2.27|
kiṃ+cin* manaḥ+kṣobha+karaṃ* pratīpaṃ* |
(kathaṃ* na Ckathaṃ+ca )paśyed* iti so* *anucintya |
vāsaṃ* nṛ+po* (vyādiśati Chy* ādiśati )sma tasmai |
harmya+udareṣv* eva na bhū+pracāram ||2.28|
tataḥ śarat+toya+da+pāṇḍareṣu |
bhūmau vimāneṣv* iva rāñjiteṣu |
harmyeṣu sarva+ṛtu+sukha+āśrayeṣu |
strīṇām udārair* vijahāra tūryaiḥ ||2.29|
kalair* hi cāmīkara+baddha+kakṣair* |
nārī+kara+agra+abhihatair* mṛd+aṅgaiḥ |
vara+apsaro+nṛtya+samaiś* ca nṛtyaiḥ |
kailāsavat tad* bhavanaṃ* rarāja ||2.30|
vāgbhiḥ kalābhir* lalitaiś* ca (hāvair* Chārair* )|
madaiḥ sa+khelair* madhuraiś* ca hāsaiḥ |
taṃ* tatra nāryo* ramayāṃ* babhūvur* |
bhrū+vañcitair* ardha+nirīkṣitaiś* ca ||2.31|
(tataḥ sa* Ctataś* ca )kāma+āśraya+paṇḍitābhiḥ |
strībhir* gṛhīto* rati+karkaśābhiḥ |
vimāna+pṛṣṭhān* na mahīṃ* jagāma |
vimāna+pṛṣthād* iva puṇya+karmā ||2.32|
nṛ+pas* tu tasya*eva vivṛddhi+hetos* |
tad+bhāvinā*arthena ca codyamānaḥ |
śame *abhireme virarāma pāpād* |
bheje damaṃ* saṃvibabhāja sādhūn ||2.33|
na*a+dhīravat kāma+sukhe sasañje |
na saṃrarañje vi+ṣamaṃ* jananyām |
dhṛtyā*indriya+aśvāṃś* capalān vijigye |
bandhūṃś* ca paurāṃś* ca guṇair* jigāya ||2.34|
na*adhyaiṣṭa duḥkhāya parasya vidyāṃ* |
jñānaṃ* śivaṃ* yat tu tad* adhyagīṣṭa |
svābhyaḥ prajābhyo* hi yathā tathā*eva |
sarva+prajābhyaḥ śivam āśaśaṃse ||2.35|
(bhaṃ* Ctaṃ* )bhāsuraṃ* ca*aṅgirasa+adhi+devaṃ* |
yathāvad* ānarca tad+āyuṣe saḥ |
juhāva havyāny* a+kṛśe kṛśānau |
dadau dvi+jebhyaḥ kṛśanaṃ* ca gāś* ca ||2.36|
sasnau śarīraṃ* pavituṃ* manaś* ca |
tīrtha+ambubhiś* ca*eva guṇa+ambubhiś* ca |
veda+upadiṣṭaṃ* samam ātma+jaṃ* ca |
somaṃ* papau śānti+sukhaṃ* ca hārdam ||2.37|
sāntvaṃ* babhāṣe na ca na*arthavad* yaj* |
jajalpa tattvaṃ* na ca vi+priyaṃ* yat |
sāntvaṃ* hy* a+tattvaṃ* paruṣaṃ* ca tattvaṃ* |
hriyā*aśakan* na*ātmana* eva vaktum ||2.38|
iṣṭeṣv* an+iṣṭeṣu ca kāryavatsu |
na rāga+doṣa+āśrayatāṃ* prapede |
śivaṃ* siṣeve (vyavahāra+śuddhaṃ* C*a+vyavahāra+labdhaṃ* )|
yajñaṃ* hi mene na tathā (yathā tat Cyathāvat )||2.39|
āśāvate ca*abhigatāya sadyo* |
deya+ambubhis* tarṣam (acechidiṣṭa Cacecchidiṣṭa )|
yuddhād* ṛte vṛtta+paraśvadhena |
dviḍ+darpam udvṛttam abebhidiṣṭa ||2.40|
ekaṃ* vininye sa* jugopa sapta |
sapta*eva tatyāja rarakṣa pañca |
prāpa tri+vargaṃ* bubudhe tri+vargaṃ* |
jajñe dvi+vargaṃ* prajahau dvi+vargam ||2.41|
kṛta+agaso* *api pratipādya vadhyān |
na*ajīghanan* na*api ruṣā dadarśa |
babandha sāntvena phalena ca*etāṃs* |
tyāgo* *api teṣāṃ* hy* (a+nayāya dṛṣṭaḥ Can+apāya+dṛṣṭaḥ )||2.42|
ārṣāṇy* acārīt parama+vratāni |
vairāṇy* ahāsīc* cira+saṃbhṛtāni |
yaśāṃsi ca*āpad+guṇa+gandhavanti |
rajāṃsy* (ahārṣīn* Cahāsīn* )malinī+karāṇi ||2.43|
na ca*ajihīrṣīd* balim a+pravṛttaṃ* |
na ca*acikīrṣīt para+vastv+abhidhyām |
na ca*avivakṣīd* dviṣatām a+dharmaṃ* |
na (ca*avivakṣīd* Cca*adidhakṣīd* )*dhṛdayena manyum ||2.44|
tasmiṃs* tathā bhūmi+patau pravṛtte |
bhṛtyāś* ca paurāś* ca tathā*eva ceruḥ |
śama+ātmake cetasi viprasanne |
prayukta+yogasya yathā+indriyāṇi ||2.45|
kāle tataś* cāru+payo+dharāyāṃ* |
yaśo+dharāyāṃ* (sva+Csu+)yaśo+dharāyām |
śauddhodane rāhu+sapatna+vaktro* |
jajñe suto* rāhula* eva nāmnā ||2.46|
atha*iṣṭa+putraḥ parama+pratītaḥ |
kulasya vṛddhiṃ* prati bhūmi+pālaḥ |
yathā*eva putra+prasave nananda |
tathā*eva pautra+prasave nananda ||2.47|
(putrasya Cpautrasya )me putra+gato* (mama*iva Cmama*eva )|
snehaḥ kathaṃ* syād* iti jāta+harṣaḥ |
kāle sa* taṃ* taṃ* vidhim ālalambe |
putra+priyaḥ svargam iva*ārurukṣan ||2.48|
sthitvā pathi prāthamakalpikānāṃ* |
rāja+ṛṣabhāṇāṃ* yaśasā*anvitānām |
śuklāny* a+muktvā*api tapāṃsy* atapta |
(yajñaiś* Cyajñe )ca hiṃsā+rahitair* ayaṣṭa ||2.49|
ajājvaliṣṭa*atha sa* puṇya+karmā |
nṛ+pa+śriyā ca*eva tapaḥ+śriyā ca |
kulena vṛttena dhiyā ca dīptas* |
tejaḥ sahasra+aṃśur* iva*utsisṛkṣuḥ ||2.50|
svāyaṃbhuvaṃ* ca*ārcikam arcayitvā |
jajāpa putra+sthitaye sthita+śrīḥ |
cakāra karmāṇi ca duṣ+karāṇi |
prajāḥ sisṛkṣuḥ ka* iva*ādi+kāle ||2.51|
tatjyāja śastraṃ* vimamarśa śāstraṃ* |
śamaṃ* siṣeve niyamaṃ* viṣehe |
vaśī*iva kaṃ+cid* viṣayaṃ* na bheje |
pitā*iva sarvān viṣayān dadarśa ||2.52|
babhāra rājyaṃ* sa* hi putra+hetoḥ |
putraṃ* kula+arthaṃ* yaśase kulaṃ* tu |
svargāya śabdaṃ* divam ātma+hetor* |
dharma+artham ātma+sthitim ācakāṅkṣa ||2.53|
evaṃ* sa* dharmaṃ* vi+vidhaṃ* cakāra |
sadbhir* nipātaṃ* śrutitaś* ca siddham |
dṛṣṭvā kathaṃ* putra+mukhaṃ* suto* me |
vanaṃ* na yāyād* iti nāthamānaḥ ||2.54|
rirakṣiṣantaḥ śriyam ātma+(saṃsthāṃ* Csaṃsthā )|
rakṣanti putrān bhuvi bhūmi+pālāḥ |
putraṃ* nara+indraḥ sa* tu dharma+kāmo* |
rarakṣa dharmād* (viṣayeṣu muñcan Cviṣayeṣv* amuñcat )||2.55|
vanam an+upama+sattvā* bodhi+sattvās* tu sarve |
viṣaya+sukha+rasa+jñā* jagmur* utpanna+putrāḥ |
ata* upacita+karmā rūḍha+mūle *api hetau |
sa* ratim upasiṣeve bodhim (āpan* na yāvat Cāpanna+yāvat )||2.56|
[[iti (Cśrī+C)buddha+carite mahā+kāvye *antaḥ+pura+vihāro* nāma dvitīyaḥ sargaḥ |2|]]