Chapter 5

5.1
nābheradhastādūrdhvaṃ hṛdi sthitavātapittakaphadoṣāssamastā asamastā asamagrā anyonyaṃ te āmayotpādakāḥ
5.2
yatrasthā ye rasāstattadudbhūtajātāste dhātupoṣakāḥ
5.3
dvirasārtharasahīnārthahīnarasavānanilanivārakaḥ
5.4
madhurātimadhuraṃ kramādvātapittaghnau kaphaṃ kurutaḥ
5.5
āmlātyāmlau ca tathā
5.6
lavaṇaṃ pavanaṃ hanti | kaphapittakaraṇam
5.7
hīnādhikalavaṇarasaḥ kaphapavanaṃ hanti pittaṃ kurute
5.8
tiktaḥ kaphapittaṃ hanti mārutaṃ kurute
5.9
kaṭu kaphaṃ hanti | vātapittahetukam
5.10
kaṭukātikaṭukaḥ kaphānilaṃ hanti | pittaṃ kurute
5.11
kaṣāyaḥ kaphapittaṃ hanti | mārutaṃ kurute | hīnādhikakaṣāyaḥ kaphamārutaṃ hanti | pittaṃ kurute
5.12
doṣe tridoṣahetvanyahetukavikāraviruddhayāvadrasaikabhāvātmakaikarasādiḥ nivartakaḥ
5.13
rasādidravyasārajāssakalāmayanivartakāḥ
5.14
adoṣadhātupoṣakasārakam
5.15
pakvāmāśayagāḥ pavanādyāḥ svādukaṣāyakaṭukaistiktāmlalavaṇaiḥ kālapākajayogyaiḥ dhāraṇarecakātmakadravyairvividhaiḥ dvividhāmayāḥ pravardhante
5.16
bhūguṇau gurumandau | snigdhahimāvāpaḥ | ślakṣṇasāndratarāgneḥ | mṛdusthitā gurumārutaḥ | sukṣmaviśadā viyataḥ | viruddhaviṣayakāḥ pratikārakāḥ | deśadehakāladravyakarmaṇāṃ yathāyogo yāvadrogapātakaḥ
5.17
svasthāsvasthāssāmajāmayāssadoṣagā vidoṣagāḥ
5.19
dehadeśakāladravyakarmaṇāṃ yathāyogakaraṇaṃ yāvadrogaghātakam
5.20
virasaviṣamapacanajātadvidoṣaikavidhadhātumārgagā dvidoṣagāḥ
5.21
caramarasapacatarogastridoṣagaḥ
5.22
yāvadādoṣapacanaṃ nirvitarkaṃ
5.23
yāvaddhātuprasādādhīno doṣapacanakālaḥ
5.24
viruddharasajātayāvaddhātvadhirohaṇādekadhātukaḥ
5.25
rasājīrṇavirasādhikaviruddharasajadoṣādhikaikavaśābhibhūtassvasthānacyuto bahirujjvalayan jvarassāmajātaḥ
5.26
viṣamarasapacanarasavirasādiyāvaddhātuprasādādhīno doṣapacanakālaḥ
5.27
ekamekaadhātugatāssusādhyāḥ
5.28
dvirasadvidoṣapracāramāṃsamedonugatarasapradhānaikadoṣapacanadvidoṣajā dussādhyāḥ
5.29
evamanyonyadoṣajātāśca
5.30
dvirasādhikaikajātatridoṣarasarūpānuguṇarogā asādhyāḥ
5.31
evamekadhātugatāścāsādhyāḥ
5.32
adoṣāssadoṣāssamadoṣāssarujā rujaḥ
5.33
te trayo doṣahetubhūtāssaptadhātava iti
5.34
sānilānanilādhikānilarūkṣalaghubhāvito rasāsṛggataḥ
5.35
pittāśrayāttadadhīnapittamāṃsamedonusarannasthimṛdukārakaḥ
5.36
mandoṣṇādisamadoṣādhikākṣīṇavṛddhiguṇakāsthimajjāmedo ‘dhiṣṭhitāḥ
5.37
adoṣadhāturasānusārānusarāsthirasapacanacaramadhātupracārakāḥ
5.38
bhūtapūrvapadārthajātadhātuhetubhūtānalasamarasapacanaviruddhārtharasapākayogād-viparyaya
5.39
ṣaṭkamalānāmādibhūtaṃ mūlādhārakam
5.40
iḍāpiṅgalāpūritānilatatsarāgatāmṛtaṃ siñcati
5.41
pṛṣṭhorūdarajaṅghāśiśnopasthadeśādyairabhivardhate
5.42
nābheradhassthitaṃ kuṇḍalyādhibhūtaṃ śatadalapadmaṃ pañcasahasrasirāvṛtaṃ saroruhamajāyate
5.43
jaṭarāgnerālavālakatayā bhāti
5.44
madhurarasaṃ pracālayan śukladhātusthāne svatejasā bhāti
5.45
āmlarasaṃ vipācayan mahhādhātusthāne svatejasā bhāti
5.46
lavaṇarasaṃ vipācayan asthidhātusthāne svatejasā bhāti
5.47
tiktarasaṃ vipācayan medodhātusthāne svatejasā bhāti
5.48
ūṣaṇarasaṃ vipācayan māṃsadhātusthāne svatejasā bhāti
5.49
kaṣāyarasaṃ vipācayan rasāsṛgdhātusthāne svatejasā bhāti
5.50
sakalarasādhārādibhūtamaṅguṣṭhadalaṃ nābhipadmādhiṣṭhitaṃ trikoṇaṃ nāma saroruhamajāyata
5.51
tasmāttanurajāyata | tasmācchākhāśśarīre bhānti
5.52
tajjanyāmṛtaṃ tapoṣakam
5.53
acalo ‘jo manoviṣayakaḥ
5.54
tadjñānaṃ tatpuruṣārthakam
5.55
sātvikadravyādanaṃ tadbodhakam
5.56
itarārthādanāttanna bhāti
5.57
rajastamoguṇau ātmajñānapratibandhakau
5.58
sarvārthānāṃ hetubhūtaṃ śarīram
5.59
so ‘jassamaṃ paśyati
5.60
sa sarvānnamatti
5.61
tatpoṣakocitarasāstacchākhāphalakāṇḍatatpoṣakāḥ
5.62
prātaḥpūrvāhṇādanai rasavikāraṃ nirīkṣayet
5.63
visṛṣṭaviṇmūtrādvimalāśayaḥ
5.64
arogasyāśayāssarvaśarīrasādhakāh
5.65
rasāśayassāśayassarvāśayo vā śarīrī
5.66
ṣaṭpañcāśadvasumatīkalā hṛddeśā bhānti
5.67
nābhyāmudbhūtajātāḥ pañcāśatprabhāḥ pravibhānti
5.68
tadūrdhvānale dvāṣaṣṭimayūkhāḥ pratibhānti
5.69
catuḥpañcāśatkukṣau pavananiṣṭhāḥ prabhāḥ prapadyante
5.70
tadūrdhvaṃ viyadgatā dvāṣaṣṭiprabhāḥ prakāśante
5.71
śrotranetranāsikāmadhyagatamanassu mayūkhā vikasanti
5.72
tadūrdhvakāyāntassthitasahasrāre padme śuklarūpadvayaṃ yatra pratibhāti
5.73
kṣityādimano ‘ntāḥ ṣaḍṛtava iti
5.74
ṣaḍrasāssamarasāstāḥ kalārūpāḥ kalākhyāḥ pratyahaṃ pradṛśyante
5.75
kṣitimabbhaktakalāḥ puṣṇanti
5.76
āpo ‘nalapoṣitāḥ
5.77
anilādanalaḥ
5.78
analādākāśaḥ
5.79
anantaraṃ manaḥ
5.80
mano yugātmetyabhidhīyate
5.81
ebhirāvṛttaṃ śarīram
5.82
ṣaṭpadārthajātāṣṣaḍrasātmakāstattaddravyādeśā ityupadeśaḥ
5.83
tattadrasānāsvādya viraktamanojaḥ anyonyamanyonyamanubhūyate
5.84
svatassvayamevaṃvit
5.85
tattallokātpretya etamānandamayamātmānamupasaṅkrāmati
5.86
etaṃ vijñānamayamātmānamuppasaṅkrāmati
5.87
etaṃ manomayamātmānamupasaṅkrāmati
5.88
imānlokānkāmarūpyanusaṃcarannetatsāma gāyannāste
5.89
ūrdhvādhastiryaṅmayūkhānalo bhavati
5.90
tacchākhāgravirāṭpuruṣassarvamaśnute
5.91
anāmapālanamanāmayahetukam
5.92
dhātupoṣakamānandahetukam
5.93
rasadravyavijñānamānandahetukam
5.94
tadanyonyasaṃyogajñānapūrvakamātmasvarūpavijñānamānandahetukam
5.95
vijñānasāmagrī ātmamanoviṣayapūrvakaṃ tattadviṣayavijñānasyāśrayavān bhavati
5.96
rogapāpavisarjanaṃ sāśrayasthitasthāpakam
5.97
tābhyāmadhibhūtaṃ abhayadaṃ sarvaśarīradhārakaṃ dhātulakṣaṇam
5.98
ivartyanivartakaviṣayavidhiṃ jñātvā viṣaye napramattaṃ sādhyāsādhyavidhiniṣedhajñānapūrvikā kāryā cikitsā
5.99
ekaikaśarīradravyabhedamekaikabheṣajam
5.100
pṛthivyudbhavaguṇo ‘mlarasavannirasadravyayośśoṣakapoṣakaḥ
5.101
abbhūtaguṇo gatarasavannirasadravyayośśoṣakapoṣakaḥ
5.102
tejobhūtodbhavāvūṣaṇarasāntarhitalavaṇoṣaṇarasau ambupavanayośśoṣakapoṣakau
5.103
pavanabhūtodbhavaḥ sakalarasāvagatasparśayogyadravyarasāpahṛtarasādikīrṇarakta-rasassakaladoṣanivartakaḥ
5.104
gaganabhūtodbhavatacchāyātmabhūniṣṭhatiktarasādhīnānilānaloṣmaruja ākāśādhīnakaṣāyarasā yāvatsarvadoṣasthāmayāpahāḥ
5.105
yāvaddhātupoṣakadravyādanāttattadroganivartakāḥ
5.106
viṣayaviṣayāṇāmātmābhidhātānmārutodrekahetukam
5.107
adanābhidhātajarujo ‘danābhidhātahetoradanajāmanivartakanivṛttiḥ
5.108
dussādhyā abhidhātajāḥ
5.109
sirānivartakāśśarīranāśakāh
5.110
antyakālavyasanādabhidhātaja iti
5.111
kṣayārśogulmanetrarukpravacanahetukam
5.112
dehaśoṣāddehapākāddehasāro ‘tisarati
5.113
svādurasaśśuklapoṣakaḥ
5.114
svādurasavirasaśśuklaśoṣakaḥ
5.115
amlaraso majjāpravardhakaḥ
5.116
amlarasaviraso majjāhīnatāpradaḥ