217

Chapter 56: Mārkaṇḍeya-episode (cont.): Viṣṇu's teachings

SS 110-111

brahmovāca:

BRP056.001.1 itthaṃ stutas tadā tena mārkaṇḍeyena bho dvijāḥ |
BRP056.001.2 prītaḥ provāca bhagavān meghagambhīrayā girā || 1 ||

śrībhagavān uvāca:

BRP056.002.1 brūhi kāmaṃ muniśreṣṭha yat te manasi vartate |
BRP056.002.2 dadāmi sarvaṃ viprarṣe matto yad abhivāñchasi || 2 ||

brahmovāca:

BRP056.003.1 śrutvā sa vacanaṃ viprāḥ śiśos tasya mahātmanaḥ |
BRP056.003.2 uvāca paramaprīto munis tadgatamānasaḥ || 3 ||

mārkaṇḍeya uvāca:

BRP056.004.1 jñātum icchāmi deva tvāṃ māyāṃ vai tava cottamām |
BRP056.004.2 tvatprasādāc ca deveśa smṛtir na parihīyate || 4 ||
BRP056.005.1 drutam antaḥ śarīreṇa satataṃ paryavartitam |
218
BRP056.005.2 icchāmi puṇḍarīkākṣa jñātuṃ tvām aham avyayam || 5 ||
BRP056.006.1 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate |
BRP056.006.2 pītvā jagad idaṃ sarvam etad ākhyātum arhasi || 6 ||
BRP056.007.1 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha |
BRP056.007.2 kiyantaṃ ca tvayā kālam iha stheyam arindama || 7 ||
BRP056.008.1 jñātum icchāmi deveśa brūhi sarvam aśeṣataḥ |
BRP056.008.2 tvattaḥ kamalapattrākṣa vistareṇa yathātatham |
BRP056.008.3 mahad etad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho || 8 ||

brahmovāca:

BRP056.009.1 ity uktaḥ sa tadā tena devadevo mahādyutiḥ |
BRP056.009.2 sāntvayan sa tadā vākyam uvāca vadatāṃ varaḥ || 9 ||
219

śrībhagavān uvāca:

BRP056.010.1 kāmaṃ devāś ca māṃ vipra nahi jānanti tattvataḥ |
BRP056.010.2 tava prītyā pravakṣyāmi yathedaṃ visṛjāmy aham || 10 ||
BRP056.011.1 pitṛbhakto 'si viprarṣe mām eva śaraṇaṃ gataḥ |
BRP056.011.2 tato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat || 11 ||
BRP056.012.1 āpo nārā iti purā sañjñākarma kṛtaṃ mayā |
BRP056.012.2 tena nārāyaṇo 'smy ukto mama tās tv ayanaṃ sadā || 12 ||
BRP056.013.1 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ |
BRP056.013.2 vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama || 13 ||
BRP056.014.1 ahaṃ viṣṇur ahaṃ brahmā śakraś cāpi surādhipaḥ |
BRP056.014.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā || 14 ||
BRP056.015.1 ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ |
BRP056.015.2 ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama || 15 ||
BRP056.016.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane |
BRP056.016.2 dyaur mūrdhā khaṃ diśaḥ śrotre tathāpaḥ svedasambhavāḥ || 16 ||
BRP056.017.1 sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ |
BRP056.017.2 mayā kratuśatair iṣṭaṃ bahubhiś cāptadakṣiṇaiḥ || 17 ||
BRP056.018.1 yajante vedaviduṣo māṃ devayajane sthitam |
BRP056.018.2 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ || 18 ||
BRP056.019.1 yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ |
BRP056.019.2 catuḥsamudraparyantāṃ merumandarabhūṣaṇām || 19 ||
BRP056.020.1 śeṣo bhūtvāham eko hi dhārayāmi vasundharām |
BRP056.020.2 vārāhaṃ rūpam āsthāya mameyaṃ jagatī purā || 20 ||
BRP056.021.1 majjamānā jale vipra vīryeṇāsmi samuddhṛtā |
BRP056.021.2 agniś ca vāḍavo vipra bhūtvāhaṃ dvijasattama || 21 ||
BRP056.022.1 pibāmy apaḥ samāviṣṭas tāś caiva visṛjāmy aham |
BRP056.022.2 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ || 22 ||
BRP056.023.1 pādau śūdrā bhavantīme vikrameṇa krameṇa ca |
BRP056.023.2 ṛgvedaḥ sāmavedaś ca yajurvedas tv atharvaṇaḥ || 23 ||
BRP056.024.1 mattaḥ prādurbhavanty ete mām eva praviśanti ca |
BRP056.024.2 yatayaḥ śāntiparamā yatātmāno bubhutsavaḥ || 24 ||
BRP056.025.1 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ |
BRP056.025.2 sattvasthā nirahaṅkārā nityam adhyātmakovidāḥ || 25 ||
BRP056.026.1 mām eva satataṃ viprāś cintayanta upāsate |
BRP056.026.2 ahaṃ saṃvartako jyotir ahaṃ saṃvartako 'nalaḥ || 26 ||
BRP056.027.1 ahaṃ saṃvartakaḥ sūryas tv ahaṃ saṃvartako 'nilaḥ |
BRP056.027.2 tārārūpāṇi dṛśyante yāny etāni nabhastale || 27 ||
BRP056.028.1 mama vai romakūpāṇi viddhi tvaṃ dvijasattama |
BRP056.028.2 ratnākarāḥ samudrāś ca sarva eva caturdiśaḥ || 28 ||
BRP056.029.1 vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me |
BRP056.029.2 kāmaḥ krodhaś ca harṣaś ca bhayaṃ mohas tathaiva ca || 29 ||
220
BRP056.030.1 mamaiva viddhi rūpāṇi sarvāṇy etāni sattama |
BRP056.030.2 prāpnuvanti narā vipra yat kṛtvā karma śobhanam || 30 ||
BRP056.031.1 satyaṃ dānaṃ tapaś cogram ahiṃsāṃ sarvajantuṣu |
BRP056.031.2 madvidhānena vihitā mama dehavicāriṇaḥ || 31 ||
BRP056.032.1 mayābhibhūtavijñānāś ceṣṭayanti na kāmataḥ |
BRP056.032.2 samyag vedam adhīyānā yajanto vividhair makhaiḥ || 32 ||
BRP056.033.1 śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ |
BRP056.033.2 prāptuṃ śakyo na caivāhaṃ narair duṣkṛtakarmabhiḥ || 33 ||
BRP056.034.1 lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ |
BRP056.034.2 tan māṃ mahāphalaṃ viddhi narāṇāṃ bhāvitātmanām || 34 ||
BRP056.035.1 suduṣprāpaṃ vimūḍhānāṃ māṃ kuyoganiṣeviṇām |
BRP056.035.2 yadā yadā hi dharmasya glānir bhavati sattama || 35 ||
BRP056.036.1 abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham |
BRP056.036.2 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ || 36 ||
BRP056.037.1 rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ |
BRP056.037.2 tadāhaṃ samprasūyāmi gṛheṣu puṇyakarmaṇām || 37 ||
BRP056.038.1 praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham |
BRP056.038.2 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān || 38 ||
BRP056.039.1 sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā |
BRP056.039.2 karmakāle punar deham anucintya sṛjāmy aham || 39 ||
BRP056.040.1 āviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt |
BRP056.040.2 śvetaḥ kṛtayuge dharmaḥ śyāmas tretāyuge mama || 40 ||
BRP056.041.1 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā |
BRP056.041.2 trayo bhāgā hy adharmasya tasmin kāle bhavanti ca || 41 ||
BRP056.042.1 antakāle ca samprāpte kālo bhūtvātidāruṇaḥ |
BRP056.042.2 trailokyaṃ nāśayāmy ekaḥ sarvaṃ sthāvarajaṅgamam || 42 ||
BRP056.043.1 ahaṃ tridharmā viśvātmā sarvalokasukhāvahaḥ |
BRP056.043.2 abhinnaḥ sarvago 'nanto hṛṣīkeśa urukramaḥ || 43 ||
BRP056.044.1 kālacakraṃ nayāmy eko brahmarūpaṃ mamaiva tat |
BRP056.044.2 śamanaṃ sarvabhūtānāṃ sarvabhūtakṛtodyamam || 44 ||
BRP056.045.1 evaṃ praṇihitaḥ samyaṅ mamātmā munisattama |
BRP056.045.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana || 45 ||
BRP056.046.1 sarvaloke ca māṃ bhaktāḥ pūjayanti ca sarvaśaḥ |
BRP056.046.2 yac ca kiñcit tvayā prāptaṃ mayi kleśātmakaṃ dvija || 46 ||
BRP056.047.1 sukhodayāya tat sarvaṃ śreyase ca tavānagha |
BRP056.047.2 yac ca kiñcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam || 47 ||
BRP056.048.1 vihitaḥ sarva evāsau mayātmā bhūtabhāvanaḥ |
BRP056.048.2 ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ || 48 ||
BRP056.049.1 yāvad yugānāṃ viprarṣe sahasraṃ parivartate |
BRP056.049.2 tāvat svapimi viśvātmā sarvaviśvāni mohayan || 49 ||
221
BRP056.050.1 evaṃ sarvam ahaṃ kālam ihāse munisattama |
BRP056.050.2 aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate || 50 ||
BRP056.051.1 mayā ca datto viprendra varas te brahmarūpiṇā |
BRP056.051.2 asakṛt parituṣṭena viprarṣigaṇapūjita || 51 ||
BRP056.052.1 sarvam ekārṇavaṃ kṛtvā naṣṭe sthāvarajaṅgame |
BRP056.052.2 nirgato 'si mayājñātas tatas te darśitaṃ jagat || 52 ||
BRP056.053.1 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama |
BRP056.053.2 dṛṣṭvā lokaṃ samastaṃ hi vismito nāvabudhyase || 53 ||
BRP056.054.1 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā |
BRP056.054.2 ākhyātas te mayā cātmā durjñeyo hi surāsuraiḥ || 54 ||
BRP056.055.1 yāvat sa bhagavān brahmā na budhyeta mahātapāḥ |
BRP056.055.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham || 55 ||
BRP056.056.1 tato vibuddhe tasmiṃs tu sarvalokapitāmahe |
BRP056.056.2 eko bhūtāni srakṣyāmi śarīrāṇi dvijottama || 56 ||
BRP056.057.1 ākāśaṃ pṛthivīṃ jyotir vāyuḥ salilam eva ca |
BRP056.057.2 loke yac ca bhavet kiñcid iha sthāvarajaṅgamam || 57 ||

brahmovāca:

BRP056.058.1 evam uktvā tadā viprāḥ punas taṃ prāha mādhavaḥ |
BRP056.058.2 pūrṇe yugasahasre tu meghagambhīranisvanaḥ || 58 ||

śrībhagavān uvāca:

BRP056.059.1 mune brūhi yadarthaṃ māṃ stutavān paramārthataḥ |
BRP056.059.2 varaṃ vṛṇīṣva yac chreṣṭhaṃ dadāmi nacirād aham || 59 ||
BRP056.060.1 āyuṣmān asi devānāṃ madbhakto 'si dṛḍhavrataḥ |
BRP056.060.2 tena tvam asi viprendra punar dīrghāyur āpnuhi || 60 ||

brahmovāca:

BRP056.061.1 śrutvā vāṇīṃ śubhāṃ tasya vilokya sa tadā punaḥ |
BRP056.061.2 mūrdhnā nipatya sahasā praṇamya punar abravīt || 61 ||

mārkaṇḍeya uvāca:

BRP056.062.1 dṛṣṭaṃ paraṃ hi deveśa tava rūpaṃ dvijottama |
BRP056.062.2 moho 'yaṃ vigataḥ satyaṃ tvayi dṛṣṭe tu me hare || 62 ||
BRP056.063.1 evam evam ahaṃ nātha iccheyaṃ tvatprasādataḥ |
BRP056.063.2 lokānāṃ ca hitārthāya nānābhāvapraśāntaye || 63 ||
BRP056.064.1 śaivabhāgavatānāṃ ca vādārthapratiṣedhakam |
BRP056.064.2 asmin kṣetravare puṇye nirmale puruṣottame || 64 ||
BRP056.065.1 śivasyāyatanaṃ deva karomi paramaṃ mahat |
BRP056.065.2 pratiṣṭheya tathā tatra tava sthāne ca śaṅkaram || 65 ||
BRP056.066.1 tato jñāsyanti loke 'sminn ekamūrtī harīśvarau |
BRP056.066.2 pratyuvāca jagannāthaḥ sa punas taṃ mahāmunim || 66 ||

śrībhagavān uvāca:

BRP056.067.1 yad etat paramaṃ devaṃ kāraṇaṃ bhuvaneśvaram |
BRP056.067.2 liṅgam ārādhanārthāya nānābhāvapraśāntaye || 67 ||
222
BRP056.068.1 mamādiṣṭena viprendra kuru śīghraṃ śivālayam |
BRP056.068.2 tatprabhāvāc chivaloke tiṣṭha tvaṃ ca tathākṣayam || 68 ||
BRP056.069.1 śive saṃsthāpite vipra mama saṃsthāpanaṃ bhavet |
BRP056.069.2 nāvayor antaraṃ kiñcid ekabhāvau dvidhā kṛtau || 69 ||
BRP056.070.1 yo rudraḥ sa svayaṃ viṣṇur yo viṣṇuḥ sa maheśvaraḥ |
BRP056.070.2 ubhayor antaraṃ nāsti pavanākāśayor iva || 70 ||
BRP056.071.1 mohito nābhijānāti ya eva garuḍadhvajaḥ |
BRP056.071.2 vṛṣadhvajaḥ sa eveti tripuraghnaṃ trilocanam || 71 ||
BRP056.072.1 tava nāmāṅkitaṃ tasmāt kuru vipra śivālayam |
BRP056.072.2 uttare devadevasya kuru tīrthaṃ suśobhanam || 72 ||
BRP056.073.1 mārkaṇḍeyahrado nāma naralokeṣu viśrutaḥ |
BRP056.073.2 bhaviṣyati dvijaśreṣṭha sarvapāpapraṇāśanaḥ || 73 ||

brahmovāca:

BRP056.074.1 ity uktvā sa tadā devas tatraivāntaradhīyata |
BRP056.074.2 mārkaṇḍeyaṃ muniśreṣṭhāḥ sarvavyāpī janārdanaḥ || 74 ||