Chapter 57: Pañcatīrtha-Māhātmya

SS 112-113

brahmovāca:

BRP057.001.1 ataḥ paraṃ pravakṣyāmi pañcatīrthavidhiṃ dvijāḥ |
BRP057.001.2 yat phalaṃ snānadānena devatāprekṣaṇena ca || 1 ||
BRP057.002.1 mārkaṇḍeyahradaṃ gatvā naraś codaṅmukhaḥ śuciḥ |
BRP057.002.2 nimajjet tatra vārāṃs trīn imaṃ mantram udīrayet || 2 ||
BRP057.003.1 saṃsārasāgare magnaṃ pāpagrastam acetanam |
BRP057.003.2 trāhi māṃ bhaganetraghna tripurāre namo 'stu te || 3 ||
BRP057.004.1 namaḥ śivāya śāntāya sarvapāpaharāya ca |
BRP057.004.2 snānaṃ karomi deveśa mama naśyatu pātakam || 4 ||
BRP057.005.1 nābhimātre jale snātvā vidhivad devatā ṛṣīn |
BRP057.005.2 tilodakena matimān pitṝṃś cānyāṃś ca tarpayet || 5 ||
BRP057.006.1 snātvā tathaiva cācamya tato gacchec chivālayam |
BRP057.006.2 praviśya devatāgāraṃ kṛtvā taṃ triḥ pradakṣiṇam || 6 ||
BRP057.007.1 mūlamantreṇa sampūjya mārkaṇḍeyasya ceśvaram |
BRP057.007.2 aghoreṇa ca bho viprāḥ praṇipatya prasādayet || 7 ||
BRP057.008.1 trilocana namas te 'stu namas te śaśibhūṣaṇa |
BRP057.008.2 trāhi māṃ tvaṃ virūpākṣa mahādeva namo 'stu te || 8 ||
BRP057.009.1 mārkaṇḍeyahrade tv evaṃ snātvā dṛṣṭvā ca śaṅkaram |
BRP057.009.2 daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ || 9 ||
BRP057.010.1 pāpaiḥ sarvair vinirmuktaḥ śivalokaṃ sa gacchati |
BRP057.010.2 tatra bhuktvā varān bhogān yāvad ābhūtasamplavam || 10 ||
223
BRP057.011.1 ihalokaṃ samāsādya bhaved vipro bahuśrutaḥ |
BRP057.011.2 śāṅkaraṃ yogam āsādya tato mokṣam avāpnuyāt || 11 ||
BRP057.012.1 kalpavṛkṣaṃ tato gatvā kṛtvā taṃ triḥ pradakṣiṇam |
BRP057.012.2 pūjayet parayā bhaktyā mantreṇānena taṃ vaṭam || 12 ||
BRP057.013.1 oṃ namo vyaktarūpāya mahāpralayakāriṇe |
BRP057.013.2 mahadrasopaviṣṭāya nyagrodhāya namo 'stu te || 13 ||
BRP057.014.1 amaras tvaṃ sadā kalpe hareś cāyatanaṃ vaṭa |
BRP057.014.2 nyagrodha hara me pāpaṃ kalpavṛkṣa namo 'stu te || 14 ||
BRP057.015.1 bhaktyā pradakṣiṇaṃ kṛtvā natvā kalpavaṭaṃ naraḥ |
BRP057.015.2 sahasā mucyate pāpāj jīrṇatvaca ivoragaḥ || 15 ||
BRP057.016.1 chāyāṃ tasya samākramya kalpavṛkṣasya bho dvijāḥ |
BRP057.016.2 brahmahatyāṃ naro jahyāt pāpeṣv anyeṣu kā kathā || 16 ||
BRP057.017.1 dṛṣṭvā kṛṣṇāṅgasambhūtaṃ brahmatejomayaṃ param |
BRP057.017.2 nyagrodhākṛtikaṃ viṣṇuṃ praṇipatya ca bho dvijāḥ || 17 ||
BRP057.018.1 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti cādhikam |
BRP057.018.2 tathā svavaṃśam uddhṛtya viṣṇulokaṃ sa gacchati || 18 ||
BRP057.019.1 vainateyaṃ namaskṛtya kṛṣṇasya purataḥ sthitam |
BRP057.019.2 sarvapāpavinirmuktas tato viṣṇupuraṃ vrajet || 19 ||
BRP057.020.1 dṛṣṭvā vaṭaṃ vainateyaṃ yaḥ paśyet puruṣottamam |
BRP057.020.2 saṅkarṣaṇaṃ subhadrāṃ ca sa yāti paramāṃ gatim || 20 ||
BRP057.021.1 praviśyāyatanaṃ viṣṇoḥ kṛtvā taṃ triḥ pradakṣiṇam |
BRP057.021.2 saṅkarṣaṇaṃ svamantreṇa bhaktyāpūjya prasādayet || 21 ||
BRP057.022.1 namas te haladhṛg rāma namas te muśalāyudha |
BRP057.022.2 namas te revatīkānta namas te bhaktavatsala || 22 ||
BRP057.023.1 namas te balināṃ śreṣṭha namas te dharaṇīdhara |
BRP057.023.2 pralambāre namas te 'stu trāhi māṃ kṛṣṇapūrvaja || 23 ||
BRP057.024.1 evaṃ prasādya cānantam ajeyaṃ tridaśārcitam |
BRP057.024.2 kailāsaśikharākāraṃ candrāt kāntatarānanam || 24 ||
BRP057.025.1 nīlavastradharaṃ devaṃ phaṇāvikaṭamastakam |
BRP057.025.2 mahābalaṃ haladharaṃ kuṇḍalaikavibhūṣitam || 25 ||
BRP057.026.1 rauhiṇeyaṃ naro bhaktyā labhed abhimataṃ phalam |
BRP057.026.2 sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati || 26 ||
BRP057.027.1 ābhūtasamplavaṃ yāvad bhuktvā tatra sukhaṃ naraḥ |
BRP057.027.2 puṇyakṣayād ihāgatya pravare yogināṃ kule || 27 ||
BRP057.028.1 brāhmaṇapravaro bhūtvā sarvaśāstrārthapāragaḥ |
BRP057.028.2 jñānaṃ tatra samāsādya muktiṃ prāpnoti durlabhām || 28 ||
BRP057.029.1 evam abhyarcya halinaṃ tataḥ kṛṣṇaṃ vicakṣaṇaḥ |
BRP057.029.2 dvādaśākṣaramantreṇa pūjayet susamāhitaḥ || 29 ||
BRP057.030.1 dviṣaṭkavarṇamantreṇa bhaktyā ye puruṣottamam |
BRP057.030.2 pūjayanti sadā dhīrās te mokṣaṃ prāpnuvanti vai || 30 ||
BRP057.031.1 na tāṃ gatiṃ surā yānti yogino naiva somapāḥ |
BRP057.031.2 yāṃ gatiṃ yānti bho viprā dvādaśākṣaratatparāḥ || 31 ||
224
BRP057.032.1 tasmāt tenaiva mantreṇa bhaktyā kṛṣṇaṃ jagadgurum |
BRP057.032.2 sampūjya gandhapuṣpādyaiḥ praṇipatya prasādayet || 32 ||
BRP057.033.1 jaya kṛṣṇa jagannātha jaya sarvāghanāśana |
BRP057.033.2 jaya cāṇūrakeśighna jaya kaṃsaniṣūdana || 33 ||
BRP057.034.1 jaya padmapalāśākṣa jaya cakragadādhara |
BRP057.034.2 jaya nīlāmbudaśyāma jaya sarvasukhaprada || 34 ||
BRP057.035.1 jaya deva jagatpūjya jaya saṃsāranāśana |
BRP057.035.2 jaya lokapate nātha jaya vāñchāphalaprada || 35 ||
BRP057.036.1 saṃsārasāgare ghore niḥsāre duḥkhaphenile |
BRP057.036.2 krodhagrāhākule raudre viṣayodakasamplave || 36 ||
BRP057.037.1 nānārogormikalile mohāvartasudustare |
BRP057.037.2 nimagno 'haṃ suraśreṣṭha trāhi māṃ puruṣottama || 37 ||
BRP057.038.1 evaṃ prasādya deveśaṃ varadaṃ bhaktavatsalam |
BRP057.038.2 sarvapāpaharaṃ devaṃ sarvakāmaphalapradam || 38 ||
BRP057.039.1 pīnāṃsaṃ dvibhujaṃ kṛṣṇaṃ padmapattrāyatekṣaṇam |
BRP057.039.2 mahoraskaṃ mahābāhuṃ pītavastraṃ śubhānanam || 39 ||
BRP057.040.1 śaṅkhacakragadāpāṇiṃ mukuṭāṅgadabhūṣaṇam |
BRP057.040.2 sarvalakṣaṇasaṃyuktaṃ vanamālāvibhūṣitam || 40 ||
BRP057.041.1 dṛṣṭvā naro 'ñjaliṃ kṛtvā daṇḍavat praṇipatya ca |
BRP057.041.2 aśvamedhasahasrāṇāṃ phalaṃ prāpnoti vai dvijāḥ || 41 ||
BRP057.042.1 yat phalaṃ sarvatīrtheṣu snāne dāne prakīrtitam |
BRP057.042.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 42 ||
BRP057.043.1 yat phalaṃ sarvaratnādyair iṣṭe bahusuvarṇake |
BRP057.043.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 43 ||
BRP057.044.1 yat phalaṃ sarvavedeṣu sarvayajñeṣu yat phalam |
BRP057.044.2 tat phalaṃ samavāpnoti naraḥ kṛṣṇaṃ praṇamya ca || 44 ||
BRP057.045.1 yat phalaṃ sarvadānena vratena niyamena ca |
BRP057.045.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 45 ||
BRP057.046.1 tapobhir vividhair ugrair yat phalaṃ samudāhṛtam |
BRP057.046.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 46 ||
BRP057.047.1 yat phalaṃ brahmacaryeṇa samyak cīrṇena tatkṛtam |
BRP057.047.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 47 ||
BRP057.048.1 yat phalaṃ ca gṛhasthasya yathoktācāravartinaḥ |
BRP057.048.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 48 ||
BRP057.049.1 yat phalaṃ vanavāsena vānaprasthasya kīrtitam |
BRP057.049.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 49 ||
BRP057.050.1 sannyāsena yathoktena yat phalaṃ samudāhṛtam |
BRP057.050.2 naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca || 50 ||
BRP057.051.1 kiṃ cātra bahunoktena māhātmye tasya bho dvijāḥ |
BRP057.051.2 dṛṣṭvā kṛṣṇaṃ naro bhaktyā mokṣaṃ prāpnoti durlabham || 51 ||
225
BRP057.052.1 pāpair vimuktaḥ śuddhātmā kalpakoṭisamudbhavaiḥ |
BRP057.052.2 śriyā paramayā yuktaḥ sarvaiḥ samudito guṇaiḥ || 52 ||
BRP057.053.1 sarvakāmasamṛddhena vimānena suvarcasā |
BRP057.053.2 trisaptakulam uddhṛtya naro viṣṇupuraṃ vrajet || 53 ||
BRP057.054.1 tatra kalpaśataṃ yāvad bhuktvā bhogān manoramān |
BRP057.054.2 gandharvāpsarasaiḥ sārdhaṃ yathā viṣṇuś caturbhujaḥ || 54 ||
BRP057.055.1 cyutas tasmād ihāyāto viprāṇāṃ pravare kule |
BRP057.055.2 sarvajñaḥ sarvavedī ca jāyate gatamatsaraḥ || 55 ||
BRP057.056.1 svadharmanirataḥ śānto dātā bhūtahite rataḥ |
BRP057.056.2 āsādya vaiṣṇavaṃ jñānaṃ tato muktim avāpnuyāt || 56 ||
BRP057.057.1 tataḥ sampūjya mantreṇa subhadrāṃ bhaktavatsalām |
BRP057.057.2 prasādayet tato viprāḥ praṇipatya kṛtāñjaliḥ || 57 ||
BRP057.058.1 namas te sarvage devi namas te śubhasaukhyade |
BRP057.058.2 trāhi māṃ padmapattrākṣi kātyāyani namo 'stu te || 58 ||
BRP057.059.1 evaṃ prasādya tāṃ devīṃ jagaddhātrīṃ jagaddhitām |
BRP057.059.2 baladevasya bhaginīṃ subhadrāṃ varadāṃ śivām || 59 ||
BRP057.060.1 kāmagena vimānena naro viṣṇupuraṃ vrajet |
BRP057.060.2 ābhūtasamplavaṃ yāvat krīḍitvā tatra devavat || 60 ||
BRP057.061.1 iha mānuṣatāṃ prāpto brāhmaṇo vedavid bhavet |
BRP057.061.2 prāpya yogaṃ hares tatra mokṣaṃ ca labhate dhruvam || 61 ||