230
BRP059.008.1 vartamāne tadā rājye kiñcit kāle gate dvijāḥ |
BRP059.008.2 kapālagautamo nāma ṛṣiḥ paramadhārmikaḥ || 8 ||
BRP059.009.1 suto 'syājātadantaś ca mṛtaḥ kālavaśād dvijāḥ |
BRP059.009.2 tam ādāya ṛṣir dhīmān nṛpasyāntikam ānayat || 9 ||
BRP059.010.1 dṛṣṭvaivaṃ nṛpatiḥ suptaṃ kumāraṃ gatacetasam |
BRP059.010.2 pratijñām akarod viprā jīvanārthaṃ śiśos tadā || 10 ||

rājovāca:

BRP059.011.1 yāvad bālam ahaṃ tv enaṃ yamasya sadane gatam |
BRP059.011.2 nānaye saptarātreṇa citāṃ dīptāṃ samāruhe || 11 ||

brahmovāca:

BRP059.012.1 evam uktvāsitaiḥ padmaiḥ śatair daśaśatādikaiḥ |
BRP059.012.2 sampūjya ca mahādevaṃ rājā vidyāṃ punar japet || 12 ||
BRP059.013.1 atibhaktiṃ tu sañcintya nṛpasya jagadīśvaraḥ |
BRP059.013.2 sānnidhyam agamat tuṣṭo 'smīty uvāca sahomayā || 13 ||
BRP059.014.1 śrutvaivaṃ giram īśasya vilokya sahasā haram |
BRP059.014.2 bhasmadigdhaṃ virūpākṣaṃ śaratkundenduvarcasam || 14 ||
BRP059.015.1 śārdūlacarmavasanaṃ śaśāṅkāṅkitamūrdhajam |
BRP059.015.2 mahīṃ nipatya sahasā praṇamya sa tadābravīt || 15 ||

śveta uvāca:

BRP059.016.1 kāruṇyaṃ yadi me dṛṣṭvā prasanno 'si prabho yadi |
BRP059.016.2 kālasya vaśam āpanno bālako dvijaputrakaḥ || 16 ||
BRP059.017.1 jīvatv eṣa punar bāla ity evaṃ vratam āhitam |
BRP059.017.2 akasmāc ca mṛtaṃ bālaṃ niyamya bhagavan svayam |
BRP059.017.3 yathoktāyuṣyasaṃyuktaṃ kṣemaṃ kuru maheśvara || 17 ||

brahmovāca:

BRP059.018.1 śvetasyaitad vacaḥ śrutvā mudaṃ prāpa haras tadā |
BRP059.018.2 kālam ājñāpayām āsa sarvabhūtabhayaṅkaram || 18 ||
BRP059.019.1 niyamya kālaṃ durdharṣaṃ yamasyājñākaraṃ dvijāḥ |
BRP059.019.2 bālaṃ sañjīvayām āsa mṛtyor mukhagataṃ punaḥ || 19 ||
BRP059.020.1 kṛtvā kṣemaṃ jagat sarvaṃ muneḥ putraṃ sa taṃ dvijāḥ |
BRP059.020.2 devyā sahomayā devas tatraivāntaradhīyata || 20 ||
BRP059.021.1 evaṃ sañjīvayām āsa muneḥ putraṃ nṛpottamaḥ || 21 ||

munaya ūcuḥ:

BRP059.022.1 devadeva jagannātha trailokyaprabhavāvyaya |
BRP059.022.2 brūhi naḥ paramaṃ tathyaṃ śvetākhyasya ca sāmpratam || 22 ||

brahmovāca:

BRP059.023.1 śṛṇudhvaṃ muniśārdūlāḥ sarvasattvahitāvaham |
BRP059.023.2 pravakṣyāmi yathātathyaṃ yat pṛcchatha mamānaghāḥ || 23 ||
BRP059.024.1 mādhavasya ca māhātmyaṃ sarvapāpapraṇāśanam |
BRP059.024.2 yac chrutvābhimatān kāmān dhruvaṃ prāpnoti mānavaḥ || 24 ||