238

Chapter 61: Prescriptions concerning worship

SS 119-121

brahmovāca:

BRP061.001.1 devān pitṝṃs tathā cānyān santarpyācamya vāgyataḥ |
BRP061.001.2 hastamātraṃ catuṣkoṇaṃ caturdvāraṃ suśobhanam || 1 ||
BRP061.002.1 puraṃ vilikhya bho viprās tīre tasya mahodadheḥ |
BRP061.002.2 madhye tatra likhet padmam aṣṭapattraṃ sakarṇikam || 2 ||
BRP061.003.1 evaṃ maṇḍalam ālikhya pūjayet tatra bho dvijāḥ |
BRP061.003.2 aṣṭākṣaravidhānena nārāyaṇam ajaṃ vibhum || 3 ||
BRP061.004.1 ataḥ paraṃ pravakṣyāmi kāyaśodhanam uttamam |
BRP061.004.2 akāraṃ hṛdaye dhyātvā cakrarekhāsamanvitam || 4 ||
BRP061.005.1 jvalantaṃ triśikhaṃ caiva dahantaṃ pāpanāśanam |
BRP061.005.2 candramaṇḍalamadhyasthaṃ rākāraṃ mūrdhni cintayet || 5 ||
BRP061.006.1 śuklavarṇaṃ pravarṣantam amṛtaṃ plāvayan mahīm |
BRP061.006.2 evaṃ nirdhūtapāpas tu divyadehas tato bhavet || 6 ||
BRP061.007.1 aṣṭākṣaraṃ tato mantraṃ nyased evātmano budhaḥ |
BRP061.007.2 vāmapādaṃ samārabhya kramaśaś caiva vinyaset || 7 ||
BRP061.008.1 pañcāṅgaṃ vaiṣṇavaṃ caiva caturvyūhaṃ tathaiva ca |
BRP061.008.2 karaśuddhiṃ prakurvīta mūlamantreṇa sādhakaḥ || 8 ||
BRP061.009.1 ekaikaṃ caiva varṇaṃ tu aṅgulīṣu pṛthak pṛthak |
BRP061.009.2 oṅkāraṃ pṛthivīṃ śuklāṃ vāmapāde tu vinyaset || 9 ||
BRP061.010.1 nakāraḥ śāmbhavaḥ śyāmo dakṣiṇe tu vyavasthitaḥ |
BRP061.010.2 mokāraṃ kālam evāhur vāmakaṭyāṃ nidhāpayet || 10 ||
BRP061.011.1 nākāraḥ sarvabījaṃ tu dakṣiṇasyāṃ vyavasthitaḥ |
BRP061.011.2 rākāras teja ity āhur nābhideśe vyavasthitaḥ || 11 ||
BRP061.012.1 vāyavyo 'yaṃ yakāras tu vāmaskandhe samāśritaḥ |
BRP061.012.2 ṇākāraḥ sarvago jñeyo dakṣiṇāṃse vyavasthitaḥ |
BRP061.012.3 yakāro 'yaṃ śirasthaś ca yatra lokāḥ pratiṣṭhitāḥ || 12 ||
BRP061.013.1 oṃ viṣṇave namaḥ śiraḥ oṃ jvalanāya namaḥ śikhā |
BRP061.013.2 oṃ viṣṇave namaḥ kavacam oṃ viṣṇave namaḥ sphuraṇaṃ diśobandhāya |
BRP061.013.3 oṃ humphaḍastram oṃ śirasi śuklo vāsudeva iti |
BRP061.013.4 oṃ āṃ lalāṭe raktaḥ saṅkarṣaṇo garutmān vahnis teja āditya iti |
BRP061.013.5 oṃ āṃ grīvāyāṃ pītaḥ pradyumno vāyumegha iti |
BRP061.013.6 oṃ āṃ hṛdaye kṛṣṇo 'niruddhaḥ sarvaśaktisamanvita iti |
BRP061.013.7 evaṃ caturvyūham ātmānaṃ kṛtvā tataḥ karma samācaret || 13 ||
BRP061.014.1 mamāgre 'vasthito viṣṇuḥ pṛṣṭhataś cāpi keśavaḥ |
BRP061.014.2 govindo dakṣiṇe pārśve vāme tu madhusūdanaḥ || 14 ||
BRP061.015.1 upariṣṭāt tu vaikuṇṭho vārāhaḥ pṛthivītale |
BRP061.015.2 avāntaradiśo yās tu tāsu sarvāsu mādhavaḥ || 15 ||