306

Chapter 87: Story of Indra and Ahalyā

SS 151-153

brahmovāca:

BRP087.001.1 ahalyāsaṅgamaṃ ceha tīrthaṃ trailokyapāvanam |
BRP087.001.2 śṛṇu samyaṅ muniśreṣṭha tatra vṛttam idaṃ yathā || 1 ||
BRP087.002.1 kautukenātimahatā mayā pūrvaṃ munīśvara |
BRP087.002.2 sṛṣṭā kanyā bahuvidhā rūpavatyo guṇānvitāḥ || 2 ||
BRP087.003.1 tāsām ekāṃ śreṣṭhatamāṃ nirmame śubhalakṣaṇām |
BRP087.003.2 tāṃ bālāṃ cārusarvāṅgīṃ dṛṣṭvā rūpaguṇānvitām || 3 ||
BRP087.004.1 ko vāsyāḥ poṣaṇe śakta iti me buddhir āviśat |
BRP087.004.2 na daityānāṃ surāṇāṃ ca na munīnāṃ tathaiva ca || 4 ||
BRP087.005.1 nāsty asyāḥ poṣaṇe śaktir iti me buddhir anvabhūt |
BRP087.005.2 guṇajyeṣṭhāya viprāya tapoyuktāya dhīmate || 5 ||
BRP087.006.1 sarvalakṣaṇayuktāya vedavedāṅgavedine |
BRP087.006.2 gautamāya mahāprājñām adadāṃ poṣaṇāya tām || 6 ||
BRP087.007.1 pālayasva muniśreṣṭha yāvad āpsyati yauvanam |
BRP087.007.2 yauvanasthāṃ punaḥ sādhvīm ānayethā mamāntikam || 7 ||
BRP087.008.1 evam uktvā gautamāya prādāṃ kanyāṃ sumadhyamām |
BRP087.008.2 tām ādāya muniśreṣṭha tapasā hatakalmaṣaḥ || 8 ||
BRP087.009.1 tāṃ poṣayitvā vidhivad alaṅkṛtya mamāntikam |
BRP087.009.2 nirvikāro muniśreṣṭho hy ahalyām ānayat tadā || 9 ||
BRP087.010.1 tāṃ dṛṣṭvā vibudhāḥ sarve śakrāgnivaruṇādayaḥ |
BRP087.010.2 mama deyā sureśāna ity ūcus te pṛthak pṛthak || 10 ||
BRP087.011.1 tathaiva munayaḥ sādhyā dānavā yakṣarākṣasāḥ |
BRP087.011.2 tān sarvān āgatān dṛṣṭvā kanyārtham atha saṅgatān || 11 ||
BRP087.012.1 indrasya tu viśeṣeṇa mahāṃś cābhūt tadā grahaḥ |
BRP087.012.2 gautamasya tu māhātmyaṃ gāmbhīryaṃ dhairyam eva ca || 12 ||
BRP087.013.1 smṛtvā suvismito bhūtvā mamaivam abhavat sudhīḥ |
BRP087.013.2 deyeyaṃ gautamāyaiva nānyayogyā śubhānanā || 13 ||
BRP087.014.1 tasmāai eva tu tāṃ dāsye tathāpy evam acintayam |
BRP087.014.2 sarveṣāṃ ca matir dhairyaṃ mathitaṃ bālayānayā || 14 ||
BRP087.015.1 ahalyeti suraiḥ proktaṃ mayā ca ṛṣibhis tadā |
BRP087.015.2 devān ṛṣīṃs tadā vīkṣya mayā tatroktam uccakaiḥ || 15 ||
BRP087.016.1 tasmai sā dīyate subhrūr yaḥ pṛthivyāḥ pradakṣiṇām |
BRP087.016.2 kṛtvopatiṣṭhate pūrvaṃ na cānyasmai punaḥ punaḥ || 16 ||
BRP087.017.1 tataḥ sarve suragaṇāḥ śrutvā vākyaṃ mayeritam |
BRP087.017.2 ahalyārthaṃ surā jagmuḥ pṛthivyāś ca pradakṣiṇe || 17 ||
BRP087.018.1 gateṣu surasaṅgheṣu gautamo 'pi munīśvara |
BRP087.018.2 prayatnam akarot kiñcid ahalyārtham imaṃ tathā || 18 ||
307
BRP087.019.1 etasminn antare brahman surabhiḥ sarvakāmadhuk |
BRP087.019.2 ardhaprasūtā hy abhavat tāṃ dadarśa sa gautamaḥ || 19 ||
BRP087.020.1 tasyāḥ pradakṣiṇaṃ cakre iyam urvīti saṃsmaran |
BRP087.020.2 liṅgasya ca sureśasya pradakṣiṇam athākarot || 20 ||
BRP087.021.1 tayoḥ pradakṣiṇaṃ kṛtvā gautamo munisattamaḥ |
BRP087.021.2 sarveṣāṃ caiva devānām ekaṃ cāpi pradakṣiṇam || 21 ||
BRP087.022.1 naivābhavad bhuvo gantuḥ sañjātaṃ dvitayaṃ mama |
BRP087.022.2 evaṃ niścitya sa munir mamāntikam athābhyagāt || 22 ||
BRP087.023.1 namaskṛtvābravīd vākyaṃ gautamo māṃ mahāmatiḥ |
BRP087.023.2 kamalāsana viśvātman namas te 'stu punaḥ punaḥ || 23 ||
BRP087.024.1 pradakṣiṇīkṛtā brahman mayeyaṃ vasudhākhilā |
BRP087.024.2 yad atra yuktaṃ deveśa jānīte tad bhavān svayam || 24 ||
BRP087.025.1 mayā tu dhyānayogena jñātvā gautamam abravam |
BRP087.025.2 tavaiva dīyate subhrūḥ pradakṣiṇam idaṃ kṛtam || 25 ||
BRP087.026.1 dharmaṃ jānīhi viprarṣe durjñeyaṃ nigamair api |
BRP087.026.2 ardhaprasūtā surabhiḥ saptadvīpavatī mahī || 26 ||
BRP087.027.1 kṛtā pradakṣiṇā tasyāḥ pṛthivyāḥ sā kṛtā bhavet |
BRP087.027.2 liṅgaṃ pradakṣiṇīkṛtya tad eva phalam āpnuyāt || 27 ||
BRP087.028.1 tasmāt sarvaprayatnena mune gautama suvrata |
BRP087.028.2 tuṣṭo 'haṃ tava dhairyeṇa jñānena tapasā tathā || 28 ||
BRP087.029.1 datteyam ṛṣiśārdūla kanyā lokavarā mayā |
BRP087.029.2 ity uktvāhaṃ gautamāya ahalyām adadāṃ mune || 29 ||
BRP087.030.1 jāte vivāhe te devāḥ kṛtvelāyāḥ pradakṣiṇam |
BRP087.030.2 śanaiḥ śanair athāgatya dadṛśuḥ sarva eva te || 30 ||
BRP087.031.1 taṃ gautamam ahalyāṃ ca dāmpatyaṃ prītivardhanam |
BRP087.031.2 te cāgatyātha paśyanto vismitāś cābhavan surāḥ || 31 ||
BRP087.032.1 atikrānte vivāhe tu surāḥ sarve divaṃ yayuḥ |
BRP087.032.2 samatsaraḥ śacībhartā tām īkṣya ca divaṃ yayau || 32 ||
BRP087.033.1 tataḥ prītamanās tasmai gautamāya mahātmane |
BRP087.033.2 prādāṃ brahmagiriṃ puṇyaṃ sarvakāmapradaṃ śubham || 33 ||
BRP087.034.1 ahalyāyāṃ muniśreṣṭho reme tatra sa gautamaḥ |
BRP087.034.2 gautamasya kathāṃ puṇyāṃ śrutvā śakras triviṣṭape || 34 ||
BRP087.035.1 tam āśramaṃ taṃ ca muniṃ tasya bhāryām aninditām |
BRP087.035.2 bhūtvā brāhmaṇaveṣeṇa draṣṭum āgāc chatakratuḥ || 35 ||
BRP087.036.1 sa dṛṣṭvā bhavanaṃ tasya bhāryāṃ ca vibhavaṃ tathā |
BRP087.036.2 pāpīyasīṃ matiṃ kṛtvā ahalyāṃ samudaikṣata || 36 ||
BRP087.037.1 nātmānaṃ na paraṃ deśaṃ kālaṃ śāpād ṛṣer bhayam |
BRP087.037.2 na bubodha tadā vatsa kāmākṛṣṭaḥ śatakratuḥ || 37 ||
BRP087.038.1 taddhyānaparamo nityaṃ surarājyena garvitaḥ |
BRP087.038.2 santaptāṅgaḥ kathaṃ kuryāṃ praveśo me kathaṃ bhavet || 38 ||
BRP087.039.1 evaṃ vasan viprarūpo nāntaraṃ tv adhyagacchata |
BRP087.039.2 sa kadācin mahāprājñaḥ kṛtvā paurvāhṇikīṃ kriyām || 39 ||
308
BRP087.040.1 sahito gautamaḥ śiṣyair nirgataś cāśramād bahiḥ |
BRP087.040.2 āśramaṃ gautamīṃ viprān dhānyāni vividhāni ca || 40 ||
BRP087.041.1 draṣṭuṃ gato munivara indras taṃ samudaikṣata |
BRP087.041.2 idam antaram ity uktvā cakre kāryaṃ manaḥpriyam || 41 ||
BRP087.042.1 rūpaṃ kṛtvā gautamasya priyepsuḥ sa śatakratuḥ |
BRP087.042.2 tāṃ dṛṣṭvā cārusarvāṅgīm ahalyāṃ vākyam abravīt || 42 ||

indra uvāca:

BRP087.043.1 ākṛṣṭo 'haṃ tava guṇai rūpaṃ smṛtvā skhalatpadaḥ |
BRP087.043.2 iti bruvan hasan hastam ādāyāntaḥ samāviśat || 43 ||
BRP087.044.1 na bubodha tv ahalyā taṃ jāraṃ mene tu gautamam |
BRP087.044.2 ramamāṇā yathāsaukhyaṃ prāgāc chiṣyaiḥ sa gautamaḥ || 44 ||
BRP087.045.1 āgacchantaṃ nityam eva ahalyā priyavādinī |
BRP087.045.2 pratiyāti priyaṃ vakti toṣayantī ca taṃ guṇaiḥ || 45 ||
BRP087.046.1 tām adṛṣṭvā mahāprājño mene tan mahad adbhutam |
BRP087.046.2 dvārasthitaṃ muniśreṣṭhaṃ sarve paśyanti nārada || 46 ||
BRP087.047.1 agnihotrasya śālāyā rakṣiṇo gṛhakarmiṇaḥ |
BRP087.047.2 ūcur munivaraṃ bhītā gautamaṃ vismayānvitāḥ || 47 ||

rakṣiṇa ūcuḥ:

BRP087.048.1 bhagavan kim idaṃ citraṃ bahir antaś ca dṛśyase |
BRP087.048.2 priyayāntaḥ praviṣṭo 'si tathaiva ca bahir bhavān |
BRP087.048.3 aho tapaḥprabhāvo 'yaṃ nānārūpadharo bhavān || 48 ||

brahmovāca:

BRP087.050.1 tac chrutvā vismitas tv antaḥ praviṣṭaḥ ko nu tiṣṭhati |
BRP087.050.2 priye ahalye bhavati kiṃ māṃ na pratibhāṣase |
BRP087.050.3 ity ṛṣer vacanaṃ śrutvā ahalyā jāram abravīt || 50 ||

ahalyovāca:

BRP087.051.1 ko bhavān munirūpeṇa pāpaṃ tvaṃ kṛtavān asi |
BRP087.051.2 iti bruvatī śayanād utthitā satvaraṃ bhayāt || 51 ||
BRP087.052.1 sa cāpi pāpakṛc chakro biḍālo 'bhūn muner bhayāt |
BRP087.052.2 trastāṃ ca vikṛtāṃ dṛṣṭvā svapriyāṃ dūṣitāṃ tadā || 52 ||
BRP087.053.1 uvāca sa muniḥ kopāt kim idaṃ sāhasaṃ kṛtam |
BRP087.053.2 iti bruvantaṃ bhartāraṃ sāpi novāca lajjitā || 53 ||
BRP087.054.1 anveṣayaṃs tu taṃ jāraṃ biḍālaṃ dadṛśe muniḥ |
BRP087.054.2 ko bhavān iti taṃ prāha bhasmīkuryāṃ mṛṣāvadan || 54 ||

indra uvāca:

BRP087.055.1 kṛtāñjalipuṭo bhūtvā caivam āha śacīpatiḥ |
BRP087.055.2 śacībhartā purāṃ bhettā tapodhana puruṣṭutaḥ || 55 ||
BRP087.056.1 mamedaṃ pāpam āpannaṃ satyam uktaṃ mayānagha |
BRP087.056.2 mahadvigarhitaṃ karma kṛtavān asmy ahaṃ mune || 56 ||
BRP087.057.1 smarasāyakanirbhinnahṛdayāḥ kiṃ na kurvate |
BRP087.057.2 brahman mayi mahāpāpe kṣamasva karuṇānidhe || 57 ||
309
BRP087.058.1 santaḥ kṛtāparādhe 'pi na raukṣyaṃ jātu kurvate |
BRP087.058.2 niśamya tad vaco vipro harim āha ruṣānvitaḥ || 58 ||

gautama uvāca:

BRP087.059.1 bhagabhaktyā kṛtaṃ pāpaṃ sahasrabhagavān bhava |
BRP087.059.2 tām apy āha muniḥ kopāt tvaṃ ca śuṣkanadī bhava || 59 ||
BRP087.060.1 tataḥ prasādayām āsa kathayantī tadākṛtim || 60 ||

ahalyovāca:

BRP087.061.1 manasāpy anyapuruṣaṃ pāpiṣṭhāḥ kāmayanti yāḥ |
BRP087.061.2 akṣayān yānti narakāṃs tāsāṃ sarve 'pi pūrvajāḥ || 61 ||
BRP087.062.1 bhūtvā prasanno bhagavann avadhāraya madvacaḥ |
BRP087.062.2 tava rūpeṇa cāgatya mām agāt sākṣiṇas tv ime || 62 ||
BRP087.063.1 tatheti rakṣiṇaḥ procur ahalyā satyavādinī |
BRP087.063.2 dhyānenāpi munir jñātvā śāntaḥ prāha pativratām || 63 ||

gautama uvāca:

BRP087.064.1 yadā tu saṅgatā bhadre gautamyā saridīśayā |
BRP087.064.2 nadī bhūtvā punā rūpaṃ prāpsyase priyakṛn mama || 64 ||
BRP087.065.1 ity ṛṣer vacanaṃ śrutvā tathā cakre pativratā |
BRP087.065.2 tayā tu saṅgatā devyā ahalyā gautamapriyā || 65 ||
BRP087.066.1 punas tad rūpam abhavad yan mayā nirmitaṃ purā |
BRP087.066.2 tataḥ kṛtāñjalipuṭaḥ surarāṭ prāha gautamam || 66 ||

indra uvāca:

BRP087.067.1 māṃ pāhi muniśārdūla pāpiṣṭhaṃ gṛham āgatam |
BRP087.067.2 pādayoḥ patitaṃ dṛṣṭvā kṛpayā prāha gautamaḥ || 67 ||

gautama uvāca:

BRP087.068.1 gautamīṃ gaccha bhadraṃ te snānaṃ kuru purandara |
BRP087.068.2 kṣaṇān nirdhūtapāpas tvaṃ sahasrākṣo bhaviṣyasi || 68 ||
BRP087.069.1 ubhayaṃ vismayakaraṃ dṛṣṭavān asmi nārada |
BRP087.069.2 ahalyāyāḥ punarbhāvaṃ śacībhartā sahasradṛk || 69 ||
BRP087.070.1 tataḥ prabhṛti tat tīrtham ahalyāsaṅgamaṃ śubham |
BRP087.070.2 indratīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām || 70 ||