Chapter 88: Varuṇa as teacher of Janaka and Yājñavalkya

SS 153-154

brahmovāca:

BRP088.001.1 tasmād apy aparaṃ tīrthaṃ janasthānam iti śrutam |
BRP088.001.2 caturyojanavistīrṇaṃ smaraṇān muktidaṃ nṛṇām || 1 ||
BRP088.002.1 vaivasvatānvaye jāto rājābhūj janakaḥ purā |
BRP088.002.2 so 'pāmpates tu tanujām upayeme guṇārṇavām || 2 ||
310
BRP088.003.1 dharmārthakāmamokṣāṇāṃ janakāṃ janako nṛpaḥ |
BRP088.003.2 anurūpaguṇatvāc ca tasya bhāryā guṇārṇavā || 3 ||
BRP088.004.1 yājñavalkyaś ca viprendras tasya rājñaḥ purohitaḥ |
BRP088.004.2 tam apṛcchan nṛpaśreṣṭho yājñavalkyaṃ purohitam || 4 ||

janaka uvāca:

BRP088.005.1 bhuktimuktī ubhe śreṣṭhe nirṇīte munisattamaiḥ |
BRP088.005.2 dāsīdāsebhaturagarathādyair bhuktir uttamā || 5 ||
BRP088.006.1 kintv antavirasā bhuktir muktir ekā niratyayā |
BRP088.006.2 bhukter muktiḥ śreṣṭhatamā bhuktyā muktiṃ kathaṃ vrajet || 6 ||
BRP088.007.1 sarvasaṅgaparityāgān muktiprāptiḥ suduḥkhataḥ |
BRP088.007.2 tad brūhi dvijaśārdūla sukhān muktiḥ kathaṃ bhavet || 7 ||

yājñavalkya uvāca:

BRP088.008.1 apāmpatis tava guruḥ śvaśuraḥ priyakṛt tathā |
BRP088.008.2 taṃ gatvā pṛccha nṛpate upadekṣyati te hitam || 8 ||
BRP088.009.1 yājñavalkyaś ca janako rājānaṃ varuṇaṃ tadā |
BRP088.009.2 gatvā cocatur avyagrau muktimārgaṃ yathākramam || 9 ||

varuṇa uvāca:

BRP088.010.1 dvidhā tu saṃsthitā muktiḥ karmadvāre 'py akarmaṇi |
BRP088.010.2 vede ca niścito mārgaḥ karma jyāyo hy akarmaṇaḥ || 10 ||
BRP088.011.1 sarvaṃ ca karmaṇā baddhaṃ puruṣārthacatuṣṭayam |
BRP088.011.2 akarmaṇaivāpyata iti muktimārgo mṛṣocyate || 11 ||
BRP088.012.1 karmaṇā sarvadhānyāni setsyanti nṛpasattama |
BRP088.012.2 tasmāt sarvātmanā karma kartavyaṃ vaidikaṃ nṛbhiḥ || 12 ||
BRP088.013.1 tena bhuktiṃ ca muktiṃ ca prāpnuvantīha mānavāḥ |
BRP088.013.2 akarmaṇaḥ karma puṇyaṃ karma cāpy āśrameṣu ca || 13 ||
BRP088.014.1 jātyāśritaṃ ca rājendra tatrāpi śṛṇu dharmavit |
BRP088.014.2 āśramāṇi ca catvāri karmadvārāṇi mānada || 14 ||
BRP088.015.1 caturṇām āśramāṇāṃ ca gārhasthyaṃ puṇyadaṃ smṛtam |
BRP088.015.2 tasmād bhuktiś ca muktiś ca bhavatīti matir mama || 15 ||

brahmovāca:

BRP088.016.1 etac chrutvā tu janako yājñavalkyaś ca buddhimān |
BRP088.016.2 varuṇaṃ pūjayitvā tu punar vacanam ūcatuḥ || 16 ||
BRP088.017.1 ko deśaḥ kiṃ ca tīrthaṃ syād bhuktimuktipradāyakam |
BRP088.017.2 tad vadasva suraśreṣṭha sarvajño 'si namo 'stu te || 17 ||

varuṇa uvāca:

BRP088.018.1 pṛthivyāṃ bhārataṃ varṣaṃ daṇḍakaṃ tatra puṇyadam |
BRP088.018.2 tasmin kṣetre kṛtaṃ karma bhuktimuktipradaṃ nṛṇām || 18 ||
BRP088.019.1 tīrthānāṃ gautamī gaṅgā śreṣṭhā muktipradā nṛṇām |
BRP088.019.2 tatra yajñena dānena bhogān muktim avāpsyati || 19 ||

brahmovāca:

BRP088.020.1 yājñavalkyaś ca janako vācaṃ śrutvā hy apāmpateḥ |
BRP088.020.2 varuṇena hy anujñātau svapurīṃ jagmatus tadā || 20 ||
311
BRP088.021.1 aśvamedhādikaṃ karma cakāra janako nṛpaḥ |
BRP088.021.2 yājayām āsa viprendro yājñavalkyaś ca taṃ nṛpam || 21 ||
BRP088.022.1 gaṅgātīraṃ samāśritya yajñān muktim avāpa rāṭ |
BRP088.022.2 tathā janakarājāno bahavas tatra karmaṇā || 22 ||
BRP088.023.1 muktiṃ prāpur mahābhāgā gautamyāś ca prasādataḥ |
BRP088.023.2 tataḥ prabhṛti tat tīrthaṃ janasthāneti viśrutam || 23 ||
BRP088.024.1 janakānāṃ yajñasado janasthānaṃ prakīrtitam |
BRP088.024.2 caturyojanavistīrṇaṃ smaraṇāt sarvapāpanut || 24 ||
BRP088.025.1 tatra snānena dānena pitṝṇāṃ tarpaṇena tu |
BRP088.025.2 tīrthasya smaraṇād vāpi gamanād bhaktisevanāt || 25 ||
BRP088.026.1 sarvān kāmān avāpnoti muktiṃ ca samavāpnuyāt || 26 ||