Chapter 9: The origin of Soma, the abduction of Tārā, and the birth of Budha

SS 24-25

lomaharṣaṇa uvāca:

BRP009.001.1 pitā somasya bho viprā jajñe 'trir bhagavān ṛṣiḥ |
BRP009.001.2 brahmaṇo mānasāt pūrvaṃ prajāsargaṃ vidhitsataḥ || 1 ||
BRP009.002.1 anuttaraṃ nāma tapo yena taptaṃ hi tat purā |
BRP009.002.2 trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam || 2 ||
BRP009.003.1 ūrdhvam ācakrame tasya retaḥ somatvam īyivat |
BRP009.003.2 netrābhyāṃ vāri susrāva daśadhā dyotayan diśaḥ || 3 ||
BRP009.004.1 taṃ garbhaṃ vidhinādiṣṭā daśa devyo dadhus tataḥ |
BRP009.004.2 sametya dhārayām āsur na ca tāḥ samaśaknuvan || 4 ||
BRP009.005.1 yadā na dhāraṇe śaktās tasya garbhasya tā diśaḥ |
BRP009.005.2 tatas tābhiḥ sa tyaktas tu nipapāta vasundharām || 5 ||
BRP009.006.1 patitaṃ somam ālokya brahmā lokapitāmahaḥ |
BRP009.006.2 ratham āropayām āsa lokānāṃ hitakāmyayā || 6 ||
BRP009.007.1 tasmin nipatite devāḥ putre 'treḥ paramātmani |
BRP009.007.2 tuṣṭuvur brahmaṇaḥ putrās tathānye munisattamāḥ || 7 ||
39
BRP009.008.1 tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ |
BRP009.008.2 āpyāyanāya lokānāṃ bhāvayām āsa sarvataḥ || 8 ||
BRP009.009.1 sa tena rathamukhyena sāgarāntāṃ vasundharām |
BRP009.009.2 triḥsaptakṛtvo 'tiyaśāś cakārābhipradakṣiṇām || 9 ||
BRP009.010.1 tasya yac caritaṃ tejaḥ pṛthivīm anvapadyata |
BRP009.010.2 oṣadhyas tāḥ samudbhūtā yābhiḥ sandhāryate jagat || 10 ||
BRP009.011.1 sa labdhatejā bhagavān saṃstavaiś ca svakarmabhiḥ |
BRP009.011.2 tapas tepe mahābhāgaḥ padmānāṃ darśanāya saḥ || 11 ||
BRP009.012.1 tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ |
BRP009.012.2 bījauṣadhīnāṃ viprāṇām apāṃ ca munisattamāḥ || 12 ||
BRP009.013.1 sa tat prāpya mahārājyaṃ somaḥ saumyavatāṃ varaḥ |
BRP009.013.2 samājahre rājasūyaṃ sahasraśatadakṣiṇam || 13 ||
BRP009.014.1 dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam |
BRP009.014.2 tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bho dvijāḥ || 14 ||
BRP009.015.1 hiraṇyagarbho brahmātrir bhṛguś ca ṛtvijo 'bhavat |
BRP009.015.2 sadasyo 'bhūd dharis tatra munibhir bahubhir vṛtaḥ || 15 ||
BRP009.016.1 taṃ sinīś ca kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ |
BRP009.016.2 kīrtir dhṛtiś ca lakṣmīś ca nava devyaḥ siṣevire || 16 ||
BRP009.017.1 prāpyāvabhṛtham apy agryaṃ sarvadevarṣipūjitaḥ |
BRP009.017.2 virarājādhirājendro daśadhā bhāsayan diśaḥ || 17 ||
BRP009.018.1 tasya tat prāpya duṣprāpyam aiśvaryam ṛṣisatkṛtam |
BRP009.018.2 vibabhrāma matis tātāvinayād anayāhṛtā || 18 ||
BRP009.019.1 bṛhaspateḥ sa vai bhāryām aiśvaryamadamohitaḥ |
BRP009.019.2 jahāra tarasā somo vimatyāṅgirasaḥ sutam || 19 ||
BRP009.020.1 sa yācyamāno devaiś ca tathā devarṣibhir muhuḥ |
BRP009.020.2 naiva vyasarjayat tārāṃ tasmāai aṅgirase tadā || 20 ||
BRP009.021.1 uśanā tasya jagrāha pārṣṇim aṅgirasas tadā |
BRP009.021.2 rudraś ca pārṣṇiṃ jagrāha gṛhītvājagavaṃ dhanuḥ || 21 ||
BRP009.022.1 tena brahmaśiro nāma paramāstraṃ mahātmanā |
BRP009.022.2 uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ || 22 ||
BRP009.023.1 tatra tad yuddham abhavat prakhyātaṃ tārakāmayam |
BRP009.023.2 devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat || 23 ||
BRP009.024.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye dvijāḥ |
BRP009.024.2 brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ sanātanam || 24 ||
BRP009.025.1 tadā nivāryośanasaṃ taṃ vai rudraṃ ca śaṅkaram |
BRP009.025.2 dadāv aṅgirase tārāṃ svayam eva pitāmahaḥ || 25 ||
BRP009.026.1 tām antaḥprasavāṃ dṛṣṭvā kruddhaḥ prāha bṛhaspatiḥ |
BRP009.026.2 madīyāyāṃ na te yonau garbho dhāryaḥ kathañcana || 26 ||
40
BRP009.027.1 iṣīkāstambam āsādya garbhaṃ sā cotsasarja ha |
BRP009.027.2 jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ || 27 ||
BRP009.028.1 tataḥ saṃśayam āpannās tārām ūcuḥ surottamāḥ |
BRP009.028.2 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ || 28 ||
BRP009.029.1 pṛcchyamānā yadā devair nāha sā vibudhān kila |
BRP009.029.2 tadā tāṃ śaptum ārabdhaḥ kumāro dasyuhantamaḥ || 29 ||
BRP009.030.1 taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam |
BRP009.030.2 yad atra tathyaṃ tad brūhi tāre kasya sutas tv ayam || 30 ||
BRP009.031.1 uvāca prāñjaliḥ sā taṃ somasyeti pitāmaham |
BRP009.031.2 tadā taṃ mūrdhni cāghrāya somo rājā sutaṃ prati || 31 ||
BRP009.032.1 budha ity akaron nāma tasya bālasya dhīmataḥ |
BRP009.032.2 pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ || 32 ||
BRP009.033.1 utpādayām āsa tadā putraṃ vairājaputrikam |
BRP009.033.2 tasyāpatyaṃ mahātejā babhūvailaḥ purūravāḥ || 33 ||
BRP009.034.1 urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ |
BRP009.034.2 etat somasya vo janma kīrtitaṃ kīrtivardhanam || 34 ||
BRP009.035.1 vaṃśam asya muniśreṣṭhāḥ kīrtyamānaṃ nibodhata |
BRP009.035.2 dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṅkalpasādhanam || 35 ||
BRP009.036.1 somasya janma śrutvaiva pāpebhyo vipramucyate || 36 ||