314

Chapter 90: Story of Garuḍa and the snake Maṇināga

SS 155-156

brahmovāca:

BRP090.001.1 gāruḍaṃ nāma yat tīrthaṃ sarvavighnapraśāntidam |
BRP090.001.2 tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ || 1 ||
BRP090.002.1 maṇināga iti tv āsīc cheṣaputro mahābalaḥ |
BRP090.002.2 garuḍasya bhayād bhaktyā toṣayām āsa śaṅkaram || 2 ||
BRP090.003.1 tataḥ prasanno bhagavān parameṣṭhī maheśvaraḥ |
BRP090.003.2 tam uvāca mahānāgaṃ varaṃ varaya pannaga || 3 ||
BRP090.004.1 nāgaḥ prāha prabho mahyaṃ dehi me garuḍābhayam |
BRP090.004.2 tathety āha ca taṃ śambhur garuḍād abhayaṃ bhavet || 4 ||
BRP090.005.1 nirgato nirbhayo nāgo garuḍād aruṇānujāt |
BRP090.005.2 kṣīrodaśāyī yatrāste kṣīrārṇavasamīpataḥ || 5 ||
BRP090.006.1 itaś cetaś ca carati nāgo 'sau sukhaśītale |
BRP090.006.2 garuḍo 'pi ca yatrāste taṃ deśam api yāty asau || 6 ||
BRP090.007.1 garuḍaḥ pannagaṃ dṛṣṭvā carantaṃ nirbhayena tu |
BRP090.007.2 taṃ gṛhītvā mahānāgaṃ prākṣipat svasya veśmani || 7 ||
BRP090.008.1 taṃ baddhvā gāruḍaiḥ pāśair garuḍo nāgasattamam |
BRP090.008.2 etasminn antare nandī provāceśaṃ jagatprabhum || 8 ||

nandikeśvara uvāca:

BRP090.009.1 nūnaṃ nāgo na cāyāti bhakṣito baddha eva vā |
BRP090.009.2 garuḍena sureśāna jīvan nāgo na saṃvrajet || 9 ||

brahmovāca:

BRP090.010.1 nandino vacanaṃ śrutvā jñātvā śambhur athābravīt || 10 ||

śiva uvāca:

BRP090.011.1 garuḍasya gṛhe nāgo baddhas tiṣṭhati satvaram |
BRP090.011.2 gatvā taṃ jagatām īśaṃ viṣṇuṃ stuhi janārdanam || 11 ||
BRP090.012.1 baddhaṃ nāgaṃ kāśyapena madvākyād ānaya svayam |
BRP090.012.2 tat prabhor vacanaṃ śrutvā nandī gatvā śriyaḥ patim || 12 ||
BRP090.013.1 vyajñāpayat svayaṃ vākyaṃ viṣṇuṃ lokaparāyaṇam |
BRP090.013.2 nārāyaṇaḥ prītamanā garuḍaṃ vākyam abravīt || 13 ||

viṣṇur uvāca:

BRP090.014.1 vinatātmaja me vākyān nandine dehi pannagam |
BRP090.014.2 kampamānas tad ākarṇya nety uvāca vihaṅgamaḥ |
BRP090.014.3 viṣṇum apy abravīt kopāt suparṇo nandino 'ntike || 14 ||

garuḍa uvāca:

BRP090.015.1 yad yat priyatamaṃ kiñcid bhṛtyebhyaḥ prabhaviṣṇavaḥ |
BRP090.015.2 dāsyanty anye bhavān naiva mayānītaṃ hariṣyati || 15 ||
BRP090.016.1 paśya devaṃ trinayanaṃ nāgaṃ mokṣyati nandinā |
BRP090.016.2 mayopapāditaṃ nāgaṃ tvaṃ tu dāsyasi nandine || 16 ||
BRP090.017.1 tvāṃ vahāmi sadā svāmin mama deyaṃ sadā tvayā |
BRP090.017.2 mayopapāditaṃ nāgaṃ vaktuṃ dehīti nocitam || 17 ||
BRP090.018.1 satāṃ prabhūṇāṃ neyaṃ syād vṛttiḥ sadvṛttikāriṇām |
BRP090.018.2 santo dāsyanti bhṛtyebhyo madupāttaharo bhavān || 18 ||
315
BRP090.019.1 daityāñ jayasi saṅgrāme madbalenaiva keśava |
BRP090.019.2 ahaṃ mahābalīty evaṃ mudhaiva ślāghate bhavān || 19 ||

brahmovāca:

BRP090.020.1 garuḍasyeti tad vākyaṃ śrutvā cakragadādharaḥ |
BRP090.020.2 vihasya nandinaḥ pārśve paśyadbhir lokapālakaiḥ || 20 ||
BRP090.021.1 idam āha mahābuddhir māṃ samuhya kṛśo bhavān |
BRP090.021.2 tvadbalād asurān sarvāñ jeṣye 'haṃ khagasattama || 21 ||
BRP090.022.1 ity uktvā śrīpatir brahmañ śāntakopo 'bravīd idam |
BRP090.022.2 vahāṅguliṃ karasyāśu kaniṣṭhāṃ nandino 'ntike || 22 ||
BRP090.023.1 garuḍasya tato mūrdhni nyasyedaṃ punar abravīt |
BRP090.023.2 satyaṃ māṃ vahase nityaṃ paśya dharmaṃ vihaṅgama || 23 ||
BRP090.024.1 nyastāyāṃ ca tato 'ṅgulyāṃ śiraḥ kukṣau samāviśat |
BRP090.024.2 kukṣiś ca caraṇasyāntaḥ prāviśac cūrṇito 'bhavat |
BRP090.024.3 tataḥ kṛtāñjalir dīno vyathito lajjayānvitaḥ || 24 ||

garuḍa uvāca:

BRP090.025.1 trāhi trāhi jagannātha bhṛtyaṃ mām aparādhinam |
BRP090.025.2 tvaṃ prabhuḥ sarvalokānāṃ dhartā dhāryas tvam eva ca || 25 ||
BRP090.026.1 aparādhasahasrāṇi kṣamante prabhaviṣṇavaḥ |
BRP090.026.2 kṛtāparādhe 'pi jane mahatī yasya vai kṛpā || 26 ||
BRP090.027.1 vadanti munayaḥ sarve tvām eva karuṇākaram |
BRP090.027.2 rakṣasvārtaṃ jaganmātar mām ambujanivāsini |
BRP090.027.3 kamale bālakaṃ dīnam ārtaṃ tanayavatsale || 27 ||

brahmovāca:

BRP090.028.1 tataḥ kṛpānvitā devī śrīr apy āha janārdanam || 28 ||

kamalovāca:

BRP090.029.1 rakṣa nātha svakaṃ bhṛtyaṃ garuḍaṃ vipadaṃ gatam |
BRP090.029.2 janārdana uvācedaṃ nandinaṃ śambhuvāhanam || 29 ||

viṣṇur uvāca:

BRP090.030.1 naya nāgaṃ sagaruḍaṃ śambhor antikam eva ca |
BRP090.030.2 tatprasādāc ca garuḍo maheśvaranirīkṣitaḥ |
BRP090.030.3 ātmīyaṃ ca punā rūpaṃ garuḍaḥ samavāpsyati || 30 ||

brahmovāca:

BRP090.031.1 tathety uktvā ca vṛṣabho nāgena garuḍena ca |
BRP090.031.2 śanaiḥ sa śaṅkaraṃ gatvā sarvaṃ tasmai nyavedayat |
BRP090.031.3 śaṅkaro 'pi garutmantaṃ provāca śaśiśekharaḥ || 31 ||

śiva uvāca:

BRP090.032.1 yāhi gaṅgāṃ mahābāho gautamīṃ lokapāvanīm |
BRP090.032.2 sarvakāmapradāṃ śāntāṃ tām āplutya punar vapuḥ || 32 ||
BRP090.033.1 prāpsyase sarvakāmāṃś ca śatadhātha sahasradhā |
BRP090.033.2 sarvapāpopataptā ye durdaivonmūlitodyamāḥ |
BRP090.033.3 prāṇino 'bhīṣṭadā teṣāṃ śaraṇaṃ khaga gautamī || 33 ||

brahmovāca:

BRP090.034.1 tadvākyaṃ praṇato bhūtvā śrutvā tu garuḍo 'bhyagāt |
BRP090.034.2 gaṅgām āplutya garuḍaḥ śivaṃ viṣṇuṃ nanāma saḥ || 34 ||
316
BRP090.035.1 tataḥ svarṇamayaḥ pakṣī vajradeho mahābalaḥ |
BRP090.035.2 vegī bhavan muniśreṣṭha punar viṣṇum iyāt sudhīḥ || 35 ||
BRP090.036.1 tataḥ prabhṛti tat tīrthaṃ gāruḍaṃ sarvakāmadam |
BRP090.036.2 tatra snānādi yat kiñcit karoti prayato naraḥ |
BRP090.036.3 sarvaṃ tad akṣayaṃ vatsa śivaviṣṇupriyāvaham || 36 ||