317

Chapter 92: Story of Sanājjāta and his mother Mahī

SS 157

brahmovāca:

BRP092.001.1 pāpapraṇāśanaṃ nāma tīrthaṃ pāpabhayāpaham |
BRP092.001.2 nāmadheyaṃ pravakṣyāmi śṛṇu nārada yatnataḥ || 1 ||
BRP092.002.1 dhṛtavrata iti khyāto brāhmaṇo lokaviśrutaḥ |
BRP092.002.2 tasya bhāryā mahī nāma taruṇī lokasundarī || 2 ||
BRP092.003.1 tasya putraḥ sūryanibhaḥ sanājjāta iti śrutaḥ |
BRP092.003.2 dhṛtavrataṃ tathākarṣan mṛtyuḥ kālerito mune || 3 ||
BRP092.004.1 tataḥ sā bālavidhavā bālaputrā surūpiṇī |
BRP092.004.2 trātāraṃ naiva paśyantī gālavāśramam abhyagāt || 4 ||
BRP092.005.1 tasmai putraṃ nivedyātha svairiṇī pāpamohitā |
BRP092.005.2 sā babhrāma bahūn deśān puṃskāmā kāmacāriṇī || 5 ||
BRP092.006.1 tatputro gālavagṛhe vedavedāṅgapāragaḥ |
BRP092.006.2 jāto 'pi mātṛdoṣeṇa veśyeritamatis tv abhūt || 6 ||
BRP092.007.1 janasthānam iti khyātaṃ nānājātisamāvṛtam |
BRP092.007.2 tatrāsau paṇyaveṣeṇa adhyāste ca mahī tathā || 7 ||
BRP092.008.1 tatsuto 'pi bahūn deśān paribabhrāma kāmukaḥ |
BRP092.008.2 so 'pi kālavaśāt tatra janasthāne 'vasat tadā || 8 ||
BRP092.009.1 striyam ākāṅkṣate veśyāṃ dhṛtavratasuto dvijaḥ |
BRP092.009.2 mahī cāpi dhanaṃ dātṝn puruṣān samapekṣate || 9 ||
BRP092.010.1 mene na putram ātmīyaṃ sa cāpi na tu mātaram |
BRP092.010.2 tayoḥ samāgamaś cāsīd vidhinā mātṛputrayoḥ || 10 ||
BRP092.011.1 evaṃ bahutithe kāle putre mātari gacchati |
BRP092.011.2 tayoḥ parasparaṃ jñānaṃ naivāsīn mātṛputrayoḥ || 11 ||
BRP092.012.1 evaṃ pravartamānasya pitṛdharmeṇa sanmatiḥ |
BRP092.012.2 āsīt tasyāpy asadvṛtteḥ śṛṇu nārada citravat || 12 ||
BRP092.013.1 svairasthityā vartamāno nedaṃ sa parihātavān |
BRP092.013.2 brāhmīṃ sandhyām anuṣṭhāya tad ūrdhvaṃ tu dhanārjanam || 13 ||
BRP092.014.1 vidyābalena vittāni bahūny ārjya dadāty asau |
BRP092.014.2 tathā sa prātar utthāya gaṅgāṃ gatvā yathāvidhi || 14 ||
BRP092.015.1 śaucādi snānasandhyādi sarvaṃ kāryaṃ yathākramam |
BRP092.015.2 kṛtvā tu brāhmaṇān natvā tato 'bhyeti svakarmasu || 15 ||
BRP092.016.1 prātaḥkāle gautamīṃ tu yadā yāti virūpavān |
BRP092.016.2 kuṣṭhasarvāṅgaśithilaḥ pūyaśoṇitaniḥsravaḥ || 16 ||
BRP092.017.1 snātvā tu gautamīṃ gaṅgāṃ yadā yāti surūpadhṛk |
BRP092.017.2 śāntaḥ sūryāgnisadṛśo mūrtimān iva bhāskaraḥ || 17 ||
BRP092.018.1 etad rūpadvayaṃ svasya naiva paśyati sa dvijaḥ |
BRP092.018.2 gālavo yatra bhagavāṃs tapojñānaparāyaṇaḥ || 18 ||
BRP092.019.1 āśritya gautamīṃ devīṃ āste ca munibhir vṛtaḥ |
BRP092.019.2 brāhmaṇo 'pi ca tatraiva nityaṃ tīrthaṃ sametya ca || 19 ||
BRP092.020.1 gālavaṃ ca namasyātha tato yāti svamandiram |
BRP092.020.2 gaṅgāyāḥ sevanāt pūrvaṃ sanājjātasya yad vapuḥ || 20 ||
BRP092.021.1 snānasandhyottare kāle punar yad api tad dvije |
BRP092.021.2 ubhayaṃ tasya tad rūpaṃ gālavo nityam eva ca || 21 ||
318
BRP092.022.1 dṛṣṭvā savismayo mene kiñcid asty atra kāraṇam |
BRP092.022.2 evaṃ savismayo bhūtvā gālavaḥ prāha taṃ dvijam || 22 ||
BRP092.023.1 gacchantaṃ tu namasyātha sanājjātaṃ gurur gṛham |
BRP092.023.2 āhūya yatnato dhīmān kṛpayā vismayena ca || 23 ||

gālava uvāca:

BRP092.024.1 ko bhavān kva ca gantāsi kiṃ karoṣi kva bhokṣyasi |
BRP092.024.2 kinnāmā tvaṃ kva śayyā te kā te bhāryā vadasva me || 24 ||

brahmovāca:

BRP092.025.1 gālavasya vacaḥ śrutvā brāhmaṇo 'py āha taṃ munim || 25 ||

brāhmaṇa uvāca:

BRP092.026.1 śvaḥ kathyate mayā sarvaṃ jñātvā kāryavinirṇayam || 26 ||

brahmovāca:

BRP092.027.1 evam uktvā gālavaṃ taṃ sanājjāto gṛhaṃ yayau |
BRP092.027.2 bhuktvā rātrau tayā samyak śayyām āsādya bandhakīm |
BRP092.027.3 uvāca cakitaḥ smṛtvā gālavasya tu yad vacaḥ || 27 ||

brāhmaṇa uvāca:

BRP092.028.1 tvaṃ tu sarvaguṇopetā bandhaky api pativratā |
BRP092.028.2 āvayoḥ sadṛśī prītir yāvajjīvaṃ pravartatām || 28 ||
BRP092.029.1 tathāpi kiñcit pṛcchāmi kinnāmnī tvaṃ kva vā kulam |
BRP092.029.2 kiṃ nu sthānaṃ kva vā bandhur mama sarvaṃ nivedyatām || 29 ||

bandhaky uvāca:

BRP092.030.1 dhṛtavrata iti khyāto brāhmaṇo dīkṣitaḥ śuciḥ |
BRP092.030.2 tasya bhāryā mahī cāhaṃ matputro gālavāśrame || 30 ||
BRP092.031.1 utsṛṣṭo matimān bālaḥ sanājjāta iti śrutaḥ |
BRP092.031.2 ahaṃ tu pūrvadoṣeṇa tyaktvā dharmaṃ kulāgatam |
BRP092.031.3 svairiṇī tv iha varte 'haṃ viddhi māṃ brāhmaṇīṃ dvija || 31 ||

brahmovāca:

BRP092.032.1 tasyās tad vacanaṃ śrutvā marmaviddha ivābhavat |
BRP092.032.2 papāta sahasā bhūmau veśyā taṃ vākyam abravīt || 32 ||

veśyovāca:

BRP092.033.1 kiṃ tu jātaṃ dvijaśreṣṭha kva ca prītir gatā tava |
BRP092.033.2 kiṃ tu vākyaṃ mayā coktaṃ tava cittavirodhakṛt || 33 ||
BRP092.034.1 ātmānam ātmanāśvāsya brāhmaṇo vākyam abravīt || 34 ||

brāhmaṇa uvāca:

BRP092.035.1 dhṛtavrataḥ pitā vipras tatputro 'haṃ sanādyataḥ |
BRP092.035.2 mātā mahī mama iyaṃ mama daivād upāgatā || 35 ||

brahmovāca:

BRP092.036.1 etac chrutvā tasya vākyaṃ sāpy abhūd atiduḥkhitā |
BRP092.036.2 tayos tu śocatoḥ paścāt prabhāte vimale ravau |
BRP092.036.3 gālavaṃ muniśārdūlaṃ gatvā vipro nyavedayat || 36 ||

brāhmaṇa uvāca:

BRP092.037.1 dhṛtavratasuto brahmaṃs tvayā pūrvaṃ tu pālitaḥ |
BRP092.037.2 upanītas tvayā caiva mahī mātā mama prabho || 37 ||
319
BRP092.038.1 kiṃ karomi ca kiṃ kṛtvā niṣkṛtir mama vai bhavet || 38 ||

brahmovāca:

BRP092.039.1 tad vipravacanaṃ śrutvā gālavaḥ prāha mā śucaḥ |
BRP092.039.2 tavedaṃ dvividhaṃ rūpaṃ nityaṃ paśyāmy apūrvavat || 39 ||
BRP092.040.1 tataḥ pṛṣṭo 'si vṛttāntaṃ śrutaṃ jñātaṃ mayā yathā |
BRP092.040.2 yat kṛtyaṃ tava tat sarvaṃ gaṅgāyāṃ pratyagāt kṣayam || 40 ||
BRP092.041.1 asya tīrthasya māhātmyād asyā devyāḥ prasādataḥ |
BRP092.041.2 pūto 'si pratyahaṃ vatsa nātra kāryā vicāraṇā || 41 ||
BRP092.042.1 prabhāte tava rūpāṇi sapāpāni tv aharniśam |
BRP092.042.2 paśye 'haṃ punar apy eva rūpaṃ tava guṇottamam || 42 ||
BRP092.043.1 āgacchantaṃ tv āgoyuktaṃ gacchantaṃ tvām anāgasam |
BRP092.043.2 paśyāmi nityaṃ tasmāt tvaṃ pūto devyā kṛto 'dhunā || 43 ||
BRP092.044.1 tasmān na kāryaṃ te kiñcid avaśiṣṭaṃ bhaviṣyati |
BRP092.044.2 iyaṃ ca mātā te vipra jñātā yā caiva bandhakī || 44 ||
BRP092.045.1 paścāttāpaṃ gatātyantaṃ nivṛttā tv atha pātakāt |
BRP092.045.2 bhūtānāṃ viṣaye prītir vatsa svābhāvikī yataḥ || 45 ||
BRP092.046.1 satsaṅgato mahāpuṇyān nivṛttir daivato bhavet |
BRP092.046.2 atyartham anutapteyaṃ prāgācaritapuṇyataḥ || 46 ||
BRP092.047.1 snānaṃ kṛtvā cātra tīrthe tataḥ pūtā bhaviṣyati |
BRP092.047.2 tathā tau cakratur ubhau mātāputrau ca nārada || 47 ||
BRP092.048.1 snānād babhūvatur ubhau gatapāpāv asaṃśayam |
BRP092.048.2 tataḥ prabhṛti tat tīrthaṃ dhautapāpaṃ pracakṣate || 48 ||
BRP092.049.1 pāpapraṇāśanaṃ nāma gālavaṃ ceti viśrutam |
BRP092.049.2 mahāpātakam alpaṃ vā tathā yac copapātakam |
BRP092.049.3 tat sarvaṃ nāśayed etad dhautapāpaṃ supuṇyadam || 49 ||