Chapter 93: Story of Viśvāmitra and Indra

SS 158

brahmovāca:

BRP093.001.1 yatra dāśarathī rāmaḥ sītayā sahito dvija |
BRP093.001.2 pitṝn santarpayām āsa pitṛtīrthaṃ tato viduḥ || 1 ||
BRP093.002.1 tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tarpaṇaṃ tathā |
BRP093.002.2 sarvam akṣayatām eti nātra kāryā vicāraṇā || 2 ||
BRP093.003.1 yatra dāśarathī rāmo viśvāmitraṃ mahāmunim |
BRP093.003.2 pūjayām āsa rājendro munibhis tattvadarśibhiḥ || 3 ||
BRP093.004.1 viśvāmitraṃ tu tat tīrtham ṛṣijuṣṭaṃ supuṇyadam |
BRP093.004.2 tatsvarūpaṃ ca vakṣyāmi paṭhitaṃ vedavādibhiḥ || 4 ||
BRP093.005.1 anāvṛṣṭir abhūt pūrvaṃ prajānām atibhīṣaṇā |
BRP093.005.2 viśvāmitro mahāprājñaḥ saśiṣyo gautamīm agāt || 5 ||
320
BRP093.006.1 śiṣyān putrāṃś ca jāyāṃ ca kṛśān dṛṣṭvā kṣudhāturān |
BRP093.006.2 vyathitaḥ kauśikaḥ śrīmāñ śiṣyān idam uvāca ha || 6 ||

viśvāmitra uvāca:

BRP093.007.1 yathā kathañcid yat kiñcid yatra kvāpi yathā tathā |
BRP093.007.2 ānīyatāṃ kintu bhakṣyaṃ bhojyaṃ vā mā vilambyatām |
BRP093.007.3 idānīm eva gantavyam ānetavyaṃ kṣaṇena tu || 7 ||

brahmovāca:

BRP093.008.1 ṛṣes tad vacanāc chiṣyāḥ kṣudhitās tvarayā yayuḥ |
BRP093.008.2 aṭamānā itaś ceto mṛtaṃ dadṛśire śunam || 8 ||
BRP093.009.1 tam ādāya tvarāyuktā ācāryāya nyavedayan |
BRP093.009.2 so 'pi taṃ bhadram ity uktvā pratijagrāha pāṇinā || 9 ||
BRP093.010.1 viśasadhvaṃ śvamāṃsaṃ ca kṣālayadhvaṃ ca vāriṇā |
BRP093.010.2 pacadhvaṃ mantravac cāpi hutvāgnau tu yathāvidhi || 10 ||
BRP093.011.1 devān ṛṣīn pitṝn anyāṃs tarpayitvātithīn gurūn |
BRP093.011.2 sarve bhokṣyāmahe śeṣam ity uvāca sa kauśikaḥ || 11 ||
BRP093.012.1 viśvāmitravacaḥ śrutvā śiṣyāś cakrus tathaiva tat |
BRP093.012.2 pacyamāne śvamāṃse tu devadūto 'gnir abhyagāt |
BRP093.012.3 devānāṃ sadane sarvaṃ devebhyas tan nyavedayat || 12 ||

agnir uvāca:

BRP093.013.1 devaiḥ śvamāṃsaṃ bhoktavyam āpannam ṛṣikalpitam || 13 ||

brahmovāca:

BRP093.014.1 agnes tadvacanād indraḥ śyeno bhūtvā vihāyasi |
BRP093.014.2 sthālīm athāharat pūrṇāṃ māṃsena pihitāṃ tadā || 14 ||
BRP093.015.1 tat karma dṛṣṭvā śiṣyās te ṛṣeḥ śyenaṃ nyavedayan |
BRP093.015.2 hṛtā sthālī muniśreṣṭha śyenenākṛtabuddhinā || 15 ||
BRP093.016.1 tataś cukopa bhagavāñ śaptukāmas tadā harim |
BRP093.016.2 tato jñātvā surapatiḥ sthālīṃ cakre madhuplutām || 16 ||
BRP093.017.1 punar niveśayām āsa ulkāsv eva khago hariḥ |
BRP093.017.2 madhunā tu samāyuktāṃ viśvāmitraś cukopa ha |
BRP093.017.3 sthālīṃ vīkṣya tataḥ kopād idam āha sa kauśikaḥ || 17 ||

viśvāmitra uvāca:

BRP093.018.1 śvamāṃsam eva no dehi tvaṃ harāmṛtam uttamam |
BRP093.018.2 no cet tvāṃ bhasmasāt kuryām indro bhītas tadābravīt || 18 ||

indra uvāca:

BRP093.019.1 madhu hutvā yathānyāyaṃ piba putraiḥ samanvitaḥ |
BRP093.019.2 kim anena śvamāṃsena amedhyena mahāmune || 19 ||

brahmovāca:

BRP093.020.1 viśvāmitro 'pi nety āha bhuktenaikena kiṃ phalam |
BRP093.020.2 prajāḥ sarvāś ca sīdanti kiṃ tena madhunā hare || 20 ||
BRP093.021.1 sarveṣām amṛtaṃ cet syād bhokṣye 'ham amṛtaṃ śuci |
BRP093.021.2 athavā devapitaro bhokṣyantīdaṃ śvamāṃsakam || 21 ||
321
BRP093.022.1 paścād ahaṃ tac ca māṃsaṃ bhokṣye nānṛtam asti me |
BRP093.022.2 tato bhītaḥ sahasrākṣo meghān āhūya tatkṣaṇāt || 22 ||
BRP093.023.1 vavarṣa cāmṛtaṃ vāri hy amṛtenārpitāḥ prajāḥ |
BRP093.023.2 paścāt tad amṛtaṃ puṇyaṃ haridattaṃ yathāvidhi || 23 ||
BRP093.024.1 tarpayitvā surān ādau tarpayitvā jagattrayam |
BRP093.024.2 vipraḥ sambhuktavāñ śiṣyair viśvāmitraḥ svabhāryayā || 24 ||
BRP093.025.1 tataḥ prabhṛti tat tīrtham ākhyātaṃ cātipuṇyadam |
BRP093.025.2 yatrāgataḥ surapatir lokānām amṛtārpaṇam || 25 ||
BRP093.026.1 sañjātaṃ māṃsavarjaṃ tu tat tīrthaṃ puṇyadaṃ nṛṇām |
BRP093.026.2 tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam || 26 ||
BRP093.027.1 tataḥ prabhṛti tat tīrthaṃ viśvāmitram iti smṛtam |
BRP093.027.2 madhutīrtham athaindraṃ ca śyenaṃ parjanyam eva ca || 27 ||