Chapter 98: Story of Agni and Jātavedas

SS 163-164

brahmovāca:

BRP098.001.1 agnitīrtham iti khyātaṃ sarvakratuphalapradam |
BRP098.001.2 sarvavighnopaśamanaṃ tattīrthasya phalaṃ śṛṇu || 1 ||
BRP098.002.1 jātavedā iti khyāto agner bhrātā sa havyavāṭ |
BRP098.002.2 havyaṃ vahantaṃ devānāṃ gautamyās tīra eva tu || 2 ||
BRP098.003.1 ṛṣīṇāṃ sattrasadane agner bhrātaram uttamam |
BRP098.003.2 bhrātuḥ priyaṃ tathā dakṣaṃ madhur ditisuto balī || 3 ||
330
BRP098.004.1 jaghāna ṛṣimukhyeṣu paśyatsu ca sureṣv api |
BRP098.004.2 havyaṃ devā naiva cāpur mṛte vai jātavedasi || 4 ||
BRP098.005.1 mṛte bhrātari sa tv agniḥ priye vai jātavedasi |
BRP098.005.2 kopena mahatāviṣṭo gāṅgam ambhaḥ samāviśat || 5 ||
BRP098.006.1 gaṅgāmbhasi samāviṣṭe hy agnau devāś ca mānuṣāḥ |
BRP098.006.2 jīvam utsarjayām āsur agnijīvā yato matāḥ || 6 ||
BRP098.007.1 yatrāgnir jalam āviṣṭas taṃ deśaṃ sarva eva te |
BRP098.007.2 ājagmur vibudhāḥ sarva ṛṣayaḥ pitaras tathā || 7 ||
BRP098.008.1 vināgninā na jīvāmaḥ stuvanto 'gniṃ viśeṣataḥ |
BRP098.008.2 agniṃ jalagataṃ dṛṣṭvā priyaṃ cocur divaukasaḥ || 8 ||

devā ūcuḥ:

BRP098.009.1 devāñ jīvaya havyena kavyena ca pitṝṃs tathā |
BRP098.009.2 mānuṣān annapākena bījānāṃ kledanena ca || 9 ||

brahmovāca:

BRP098.010.1 agnir apy āha tān devāñ śakto yo me gato 'nujaḥ |
BRP098.010.2 kriyamāṇe bhavatkārye yā gatir jātavedasaḥ || 10 ||
BRP098.011.1 sā vāpi syān mama surā notsahe kāryasādhane |
BRP098.011.2 kāryaṃ tu sarvatas tasya bhavatāṃ jātavedasaḥ || 11 ||
BRP098.012.1 imāṃ sthitim anuprāpto na jāne me kathaṃ bhavet |
BRP098.012.2 iha cāmutra ca vyāptau śaktir apy atra no bhavet || 12 ||
BRP098.013.1 athāpi kriyamāṇe vai kārye saiva gatir mama |
BRP098.013.2 devās tam ūcur bhāvena sarveṇa ṛṣayas tathā || 13 ||
BRP098.014.1 āyuḥ karmaṇi ca prītir vyāptau śaktiś ca dīyate |
BRP098.014.2 prayājān anuyājāṃś ca dāsyāmo havyavāhana || 14 ||
BRP098.015.1 devānāṃ tvaṃ mukhaṃ śreṣṭham āhutyaḥ prathamās tava |
BRP098.015.2 tvayā dattaṃ tu yad dravyaṃ bhokṣyāmaḥ surasattama || 15 ||

brahmovāca:

BRP098.016.1 tatas tuṣṭo 'bhavad vahnir devavākyād yathākramam |
BRP098.016.2 iha cāmutra ca vyāptau havye vā laukike tathā || 16 ||
BRP098.017.1 sarvatra vahnir abhayaḥ samartho 'bhūt surājñayā |
BRP098.017.2 jātavedā bṛhadbhānuḥ saptārcir nīlalohitaḥ || 17 ||
BRP098.018.1 jalagarbhaḥ śamīgarbho yajñagarbhaḥ sa ucyate |
BRP098.018.2 jalād ākṛṣya vibudhā abhiṣicya vibhāvasum || 18 ||
BRP098.019.1 ubhayatra pade vāsaḥ sarvago 'gnis tato 'bhavat |
BRP098.019.2 yathāgataṃ surā jagmur vahnitīrthaṃ tad ucyate || 19 ||
BRP098.020.1 tatra sapta śatāny āsaṃs tīrthāni guṇavanti ca |
BRP098.020.2 teṣu snānaṃ ca dānaṃ ca yaḥ karoti jitātmavān || 20 ||
BRP098.021.1 aśvamedhaphalaṃ sāgraṃ prāpnoty avikalaṃ śubham |
BRP098.021.2 devatīrthaṃ ca tatraiva āgneyaṃ jātavedasam || 21 ||
BRP098.022.1 agnipratiṣṭhitaṃ liṅgaṃ tatrāste 'nekavarṇavat |
BRP098.022.2 taddevadarśanād eva sarvakratuphalaṃ labhet || 22 ||