348
BRP107.022.1 gandharvarājasya sutā suśyāmā iti viśrutā |
BRP107.022.2 tāṃ dṛṣṭvā cakame rājā rājānaṃ cakame ca sā || 22 ||
BRP107.023.1 iti krīḍā samabhavat tayā rājño mahāmate |
BRP107.023.2 nivṛttakāmo rājendras tām āpṛcchyāgamad gṛham || 23 ||
BRP107.024.1 utpannāhaṃ tatas tasyāṃ suśyāmāyāṃ mahāmate |
BRP107.024.2 gacchantī māṃ tadā mātā idam āha tapodhana || 24 ||

suśyāmovāca:

BRP107.025.1 yas tv asyāṃ praviśed bhadre sa te bhartā bhaviṣyati || 25 ||

vṛddhovāca:

BRP107.026.1 ity uktvā sā jagamātha mātā mama mahāmate |
BRP107.026.2 tasmād atra praviṣṭas tvaṃ pumān nānyaḥ kadācana || 26 ||
BRP107.027.1 sahasrāṇi tathāśītiṃ kṛtvā rājyaṃ pitā mama |
BRP107.027.2 atraiva ca tapas taptvā tataḥ svargam upeyivān || 27 ||
BRP107.028.1 svargaṃ yāte 'pi pitari sahasrāṇi tathā daśa |
BRP107.028.2 varṣāṇi muniśārdūla rājyaṃ kṛtvā tathā paraḥ || 28 ||
BRP107.029.1 svarge yāto mama bhrātā aham atraiva saṃsthitā |
BRP107.029.2 ahaṃ brahman nānyavṛttā na mātā na pitā mama || 29 ||
BRP107.030.1 aham ātmeśvarī brahman niviṣṭā kṣatrakanyakā |
BRP107.030.2 tasmād bhajasva māṃ brahman vratasthāṃ puruṣārthinīm || 30 ||

gautama uvāca:

BRP107.031.1 sahasrāyur ahaṃ bhadre mattas tvaṃ vayasādhikā |
BRP107.031.2 ahaṃ bālas tvaṃ tu vṛddhā naivāyaṃ ghaṭate mithaḥ || 31 ||

vṛddhovāca:

BRP107.032.1 tvaṃ bhartā me purā diṣṭo nānyo bhartā mato mama |
BRP107.032.2 dhātrā dattas tatas tvaṃ māṃ na nirākartum arhasi || 32 ||
BRP107.033.1 athavā necchasi māṃ tvam apraduṣṭām anuvratām |
BRP107.033.2 tatas tyakṣyāmi jīvaṃ me idānīṃ tava paśyataḥ || 33 ||
BRP107.034.1 apekṣitāprāptito hi dehināṃ maraṇaṃ varam |
BRP107.034.2 anuraktajanatyāge pātakānto na vidyate || 34 ||

brahmovāca:

BRP107.035.1 vṛddhāyās tad vacaḥ śrutvā gautamo vākyam abravīt || 35 ||

gautama uvāca:

BRP107.036.1 ahaṃ tapovirahito vidyāhīno hy akiñcanaḥ |
BRP107.036.2 nāhaṃ varo hi yogyas te kurūpo bhogavarjitaḥ || 36 ||
BRP107.037.1 anāso 'haṃ kiṃ karomi atapovidya eva ca |
BRP107.037.2 tasmāt surūpaṃ suvidyām āpādya prathamaṃ śubhe |
BRP107.037.3 paścāt te vacanaṃ kāryaṃ tato vṛddhābravīd dvijam || 37 ||

vṛddhovāca:

BRP107.038.1 mayā sarasvatī devī toṣitā tapasā dvija |
BRP107.038.2 tathaivāpo rūpavatyo rūpadātāgnir eva ca || 38 ||
BRP107.039.1 tasmād vāgīśvarī devī sā te vidyāṃ pradāsyati |
BRP107.039.2 agniś ca rūpavān devas tava rūpaṃ pradāsyati || 39 ||