Chapter 113: The treacherous fifth head of Brahman

SS 190-191

brahmovāca:

BRP113.001.1 idam apy aparaṃ tīrthaṃ devānām api durlabham |
BRP113.001.2 brahmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām || 1 ||
BRP113.002.1 sthiteṣu devasainyeṣu praviṣṭeṣu rasātalam |
BRP113.002.2 daityeṣu ca muniśreṣṭha tathā mātṛṣu tān anu || 2 ||
BRP113.003.1 madīyaṃ pañcamaṃ vaktraṃ gardabhākṛti bhīṣaṇam |
BRP113.003.2 tad vaktraṃ devasainyeṣu mayi tiṣṭhaty uvāca ha || 3 ||
BRP113.004.1 he daityāḥ kiṃ palāyante na bhayaṃ vo 'stu satvaram |
BRP113.004.2 āgacchantu surān sarvān bhakṣayiṣye kṣaṇād iti || 4 ||
BRP113.005.1 nivārayantaṃ mām evaṃ bhakṣaṇāyodyataṃ tathā |
BRP113.005.2 taṃ dṛṣṭvā vibudhāḥ sarve vitrastā viṣṇum abruvan || 5 ||
BRP113.006.1 trāhi viṣṇo jagannātha brahmaṇo 'sya mukhaṃ luna |
BRP113.006.2 cakradhṛg vibudhān āha cchedmi cakreṇa vai śiraḥ || 6 ||
BRP113.007.1 kiṃ tu tac chinnam evedaṃ saṃharet sacarācaram |
BRP113.007.2 mantraṃ brūmo 'tra vibudhāḥ śrūyatāṃ sarvam eva hi || 7 ||
386
BRP113.008.1 trinetraḥ kaśiraś chettā sa ca dhatte na saṃśayaḥ |
BRP113.008.2 mayā ca śambhuḥ sarvaiś ca stutaḥ proktas tathaiva ca || 8 ||
BRP113.009.1 yāgaḥ kṣaṇī dṛṣṭaphale 'samarthaḥ |
BRP113.009.2 sa naiva kartuḥ phalatīti matvā |
BRP113.009.3 phalasya dāne pratibhūr jaṭīti |
BRP113.009.4 niścitya lokaḥ pratikarma yātaḥ || 9 ||
BRP113.010.1 tataḥ sureśaḥ santuṣṭo devānāṃ kāryasiddhaye |
BRP113.010.2 lokānām upakārārthaṃ tathety āha surān prati || 10 ||
BRP113.011.1 tadvaktraṃ pāparūpaṃ yad bhīṣaṇaṃ lomaharṣaṇam |
BRP113.011.2 nikṛtya nakhaśastraiś ca kva sthāpyaṃ cety athābravīt || 11 ||
BRP113.012.1 tatrelā vibudhān āha nāhaṃ voḍhuṃ śiraḥ kṣamā |
BRP113.012.2 rasātalam atho yāsye udadhiś cāpy athābravīt || 12 ||
BRP113.013.1 śoṣaṃ yāsye kṣaṇād eva punaś cocuḥ śivaṃ surāḥ |
BRP113.013.2 tvayaivaitad brahmaśiro dhāryaṃ lokānukampayā || 13 ||
BRP113.014.1 acchede jagatāṃ nāśaś chede doṣaś ca tādṛśaḥ |
BRP113.014.2 evaṃ vimṛśya someśo dadhāra kaśiras tadā || 14 ||
BRP113.015.1 tad dṛṣṭvā duṣkaraṃ karma gautamīṃ prāpya pāvanīm |
BRP113.015.2 astuvañ jagatām īśaṃ praṇayād bhaktitaḥ surāḥ || 15 ||
BRP113.016.1 deveṣv amitraṃ kaśiro 'tibhīmaṃ |
BRP113.016.2 tān bhakṣaṇāyopagataṃ nikṛtya |
BRP113.016.3 nakhāgrasūcyā śakalendumaulis |
BRP113.016.4 tyāge 'pi doṣāt kṛpayānudhatte || 16 ||
BRP113.017.1 tatra te vibudhāḥ sarve sthitā ye brahmaṇo 'ntike |
BRP113.017.2 tuṣṭuvur vibudheśānaṃ karma dṛṣṭvātidaivatam || 17 ||
BRP113.018.1 tataḥ prabhṛti tat tīrthaṃ brahmatīrtham iti śrutam |
BRP113.018.2 adyāpi brahmaṇo rūpaṃ caturmukham avasthitam || 18 ||
BRP113.019.1 śiromātraṃ tu yaḥ paśyet sa gacched brahmaṇaḥ padam |
BRP113.019.2 yatra sthitvā svayaṃ rudro lūnavān brahmaṇaḥ śiraḥ || 19 ||
BRP113.020.1 rudratīrthaṃ tad eva syāt tatra sākṣād divākaraḥ |
BRP113.020.2 devānāṃ ca svarūpeṇa sthito yasmāt tad uttamam || 20 ||
BRP113.021.1 sauryaṃ tīrthaṃ tad ākhyātaṃ sarvakratuphalapradam |
BRP113.021.2 tatra snātvā raviṃ dṛṣṭvā punarjanma na vidyate || 21 ||
BRP113.022.1 mahādevena yac chinnaṃ brahmaṇaḥ pañcamaṃ śiraḥ |
BRP113.022.2 kṣetre 'vimukte saṃsthāpya devatānāṃ hitaṃ kṛtam || 22 ||
BRP113.023.1 brahmatīrthe śiromātraṃ yo dṛṣṭvā gautamītaṭe |
BRP113.023.2 kṣetre 'vimukte tasyaiva sthāpitaṃ yo 'nupaśyati |
BRP113.023.3 kapālaṃ brahmaṇaḥ puṇyaṃ brahmahā pūtatāṃ vrajet || 23 ||