Chapter 12: The lunar dynasty (cont.): Story of Yayāti

SS 29-31

lomaharṣaṇa uvāca:

BRP012.001.1 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ |
BRP012.001.2 nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ || 1 ||
BRP012.002.1 yatir yayātiḥ saṃyātir |
BRP012.002.2 āyātiḥ pārśvako 'bhavat |
BRP012.002.3 yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param || 2 ||
48
BRP012.003.1 kakutsthakanyāṃ gāṃ nāma lebhe paramadhārmikaḥ |
BRP012.003.2 yatis tu mokṣam āsthāya brahmabhūto 'bhavan muniḥ || 3 ||
BRP012.004.1 teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhām imām |
BRP012.004.2 devayānīm uśanasaḥ sutāṃ bhāryām avāpa saḥ || 4 ||
BRP012.005.1 śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ |
BRP012.005.2 yaduṃ ca turvasuṃ caiva devayānī vyajāyata || 5 ||
BRP012.006.1 druhyaṃ cānuṃ ca puruṃ ca śarmiṣṭhā vārṣaparvaṇī |
BRP012.006.2 tasmai śakro dadau prīto rathaṃ paramabhāsvaram || 6 ||
BRP012.007.1 aṅgadaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ |
BRP012.007.2 yuktaṃ manojavaiḥ śubhrair yena kāryaṃ samudvahan || 7 ||
BRP012.008.1 sa tena rathamukhyena ṣaḍrātreṇājayan mahīm |
BRP012.008.2 yayātir yudhi durdharṣas tathā devān sadānavān || 8 ||
BRP012.009.1 sarathaḥ kauravāṇāṃ tu sarveṣām abhavat tadā |
BRP012.009.2 saṃvartavasunāmnas tu kauravāj janamejayāt || 9 ||
BRP012.010.1 kuroḥ putrasya rājendrarājñaḥ pārīkṣitasya ha |
BRP012.010.2 jagāma sa ratho nāśaṃ śāpād gargasya dhīmataḥ || 10 ||
BRP012.011.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ |
BRP012.011.2 kālena hiṃsayām āsa brahmahatyām avāpa saḥ || 11 ||
BRP012.012.1 sa lohagandhī rājarṣiḥ paridhāvann itas tataḥ |
BRP012.012.2 paurajānapadais tyakto na lebhe śarma karhicit || 12 ||
BRP012.013.1 tataḥ sa duḥkhasantapto nālabhat saṃvidaṃ kvacit |
BRP012.013.2 viprendraṃ śaunakaṃ rājā śaraṇaṃ pratyapadyata || 13 ||
BRP012.014.1 yājayām āsa ca jñānī śaunako janamejayam |
BRP012.014.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ || 14 ||
BRP012.015.1 sa lohagandho vyanaśat tasyāvabhṛtham etya ca |
BRP012.015.2 sa ca divyaratho rājño vaśaś cedipates tadā || 15 ||
BRP012.016.1 dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ |
BRP012.016.2 bṛhadrathāt krameṇaiva gato bārhadrathaṃ nṛpam || 16 ||
BRP012.017.1 tato hatvā jarāsandhaṃ bhīmas taṃ ratham uttamam |
BRP012.017.2 pradadau vāsudevāya prītyā kauravanandanaḥ || 17 ||
BRP012.018.1 saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām |
BRP012.018.2 vibhajya pañcadhā rājyaṃ putrāṇāṃ nāhuṣas tadā || 18 ||
BRP012.019.1 yayātir diśi pūrvasyāṃ yaduṃ jyeṣṭhaṃ nyayojayat |
BRP012.019.2 madhye puruṃ ca rājānam abhyaṣiñcat sa nāhuṣaḥ || 19 ||
BRP012.020.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ |
BRP012.020.2 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā || 20 ||
BRP012.021.1 yathāpradeśam adyāpi dharmeṇa pratipālyate |
BRP012.021.2 prajās teṣāṃ purastāt tu vakṣyāmi munisattamāḥ || 21 ||
BRP012.022.1 dhanur nyasya pṛṣatkāṃś ca pañcabhiḥ puruṣarṣabhaiḥ |
BRP012.022.2 jarāvān abhavad rājā bhāram āveśya bandhuṣu || 22 ||
49
BRP012.023.1 nikṣiptaśastraḥ pṛthivīṃ cacāra pṛthivīpatiḥ |
BRP012.023.2 prītimān abhavad rājā yayātir aparājitaḥ || 23 ||
BRP012.024.1 evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt |
BRP012.024.2 jarāṃ me pratigṛhṇīṣva putra kṛtyāntareṇa vai || 24 ||
BRP012.025.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām |
BRP012.025.2 jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha || 25 ||

yadur uvāca:

BRP012.026.1 anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā |
BRP012.026.2 anapākṛtya tāṃ rājan na grahīṣyāmi te jarām || 26 ||
BRP012.027.1 jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ |
BRP012.027.2 tasmāj jarāṃ na te rājan grahītum aham utsahe || 27 ||
BRP012.028.1 santi te bahavaḥ putrā mattaḥ priyatarā nṛpa |
BRP012.028.2 pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai || 28 ||
BRP012.029.1 sa evam ukto yadunā rājā kopasamanvitaḥ |
BRP012.029.2 uvāca vadatāṃ śreṣṭho yayātir garhayan sutam || 29 ||

yayātir uvāca:

BRP012.030.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate |
BRP012.030.2 mām anādṛtya durbuddhe yad ahaṃ tava deśikaḥ || 30 ||
BRP012.031.1 evam uktvā yaduṃ viprāḥ śaśāpainaṃ sa manyumān |
BRP012.031.2 arājyā te prajā mūḍha bhavitrīti na saṃśayaḥ || 31 ||
BRP012.032.1 druhyaṃ ca turvasuṃ caivāpy anuṃ ca dvijasattamāḥ |
BRP012.032.2 evam evābravīd rājā pratyākhyātaś ca tair api || 32 ||
BRP012.033.1 śaśāpa tān atikruddho yayātir aparājitaḥ |
BRP012.033.2 yathāvat kathitaṃ sarvaṃ mayāsya dvijasattamāḥ || 33 ||
BRP012.034.1 evaṃ śaptvā sutān sarvāṃś caturaḥ purupūrvajān |
BRP012.034.2 tad eva vacanaṃ rājā purum apy āha bho dvijāḥ || 34 ||
BRP012.035.1 taruṇas tava rūpeṇa careyaṃ pṛthivīm imām |
BRP012.035.2 jarāṃ tvayi samādhāya tvaṃ puro yadi manyase || 35 ||
BRP012.036.1 sa jarāṃ pratijagrāha pituḥ puruḥ pratāpavān |
BRP012.036.2 yayātir api rūpeṇa puroḥ paryacaran mahīm || 36 ||
BRP012.037.1 sa mārgamāṇaḥ kāmānām antaṃ nṛpatisattamaḥ |
BRP012.037.2 viśvācyā sahito reme vane caitrarathe prabhuḥ || 37 ||
BRP012.038.1 yadā ca tṛptaḥ kāmeṣu bhogeṣu ca narādhipaḥ |
BRP012.038.2 tadā puroḥ sakāśād vai svāṃ jarāṃ pratyapadyata || 38 ||
BRP012.039.1 yatra gāthā muniśreṣṭhā gītāḥ kila yayātinā |
BRP012.039.2 yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat || 39 ||
BRP012.040.1 na jātu kāmaḥ kāmānām upabhogena śāmyati |
BRP012.040.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate || 40 ||
BRP012.041.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
BRP012.041.2 nālam ekasya tat sarvam iti kṛtvā na muhyati || 41 ||
50
BRP012.042.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam |
BRP012.042.2 karmaṇā manasā vācā brahma sampadyate tadā || 42 ||
BRP012.043.1 yadā tebhyo na bibheti yadā cāsmān na bibhyati |
BRP012.043.2 yadā necchati na dveṣṭi brahma sampadyate tadā || 43 ||
BRP012.044.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ |
BRP012.044.2 yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham || 44 ||
BRP012.045.1 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ |
BRP012.045.2 dhanāśā jīvitāśā ca jīryato 'pi na jīryati || 45 ||
BRP012.046.1 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham |
BRP012.046.2 tṛṣṇākṣayasukhasyaite nārhanti ṣoḍaśīṃ kalām || 46 ||
BRP012.047.1 evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam |
BRP012.047.2 kālena mahatā cāyaṃ cacāra vipulaṃ tapaḥ || 47 ||
BRP012.048.1 bhṛgutuṅge gatiṃ prāpa tapaso 'nte mahāyaśāḥ |
BRP012.048.2 anaśnan deham utsṛjya sadāraḥ svargam āptavān || 48 ||
BRP012.049.1 tasya vaṃśe muniśreṣṭhāḥ pañca rājarṣisattamāḥ |
BRP012.049.2 yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ || 49 ||
BRP012.050.1 yados tu vaṃśaṃ vakṣyāmi śṛṇudhvaṃ rājasatkṛtam |
BRP012.050.2 yatra nārāyaṇo jajñe harir vṛṣṇikulodvahaḥ || 50 ||
BRP012.051.1 susthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ |
BRP012.051.2 yayāticaritaṃ nityam idaṃ śṛṇvan dvijottamāḥ || 51 ||