Chapter 125: The emnity between Anuhrāda and Ulūka

SS 210-211

brahmovāca:

BRP125.001.1 yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam |
BRP125.001.2 dṛṣṭādṛṣṭeṣṭadaṃ sarvadevarṣigaṇasevitam || 1 ||
BRP125.002.1 tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam |
BRP125.002.2 anuhrāda iti khyātaḥ kapoto balavān abhūt || 2 ||
BRP125.003.1 tasya bhāryā hetināmnī pakṣiṇī kāmarūpiṇī |
BRP125.003.2 mṛtyoḥ pautro hy anuhrādo dauhitrī hetir eva ca || 3 ||
BRP125.004.1 kālenātha tayoḥ putrāḥ pautrāś caiva babhūvire |
BRP125.004.2 tasya śatruś ca balavān ulūko nāma pakṣirāṭ || 4 ||
BRP125.005.1 tasya putrāś ca pautrāś ca āgneyās te balotkaṭāḥ |
BRP125.005.2 tayoś ca vairam abhavad bahukālaṃ dvijanmanoḥ || 5 ||
BRP125.006.1 gaṅgāyā uttare tīre kapotasyāśramo 'bhavat |
BRP125.006.2 tasyāś ca dakṣiṇe kūla ulūko nāma pakṣirāṭ || 6 ||
BRP125.007.1 vāsaṃ cakre tatra putraiḥ pautraiś ca dvijasattama |
BRP125.007.2 tayoś ca yuddham abhavad bahukālaṃ viruddhayoḥ || 7 ||
BRP125.008.1 putraiḥ pautraiś ca vṛtayor balinor balibhiḥ saha |
BRP125.008.2 ulūko vā kapoto vā naivāpnoti jayājayau || 8 ||
BRP125.009.1 kapoto yamam ārādhya mṛtyuṃ paitāmahaṃ tathā |
BRP125.009.2 yāmyam astram avāpyātha sarvebhyo 'py adhiko 'bhavat || 9 ||
BRP125.010.1 tatholūko 'gnim ārādhya balavān abhavad bhṛśam |
BRP125.010.2 varair unmattayor yuddham abhavac cātibhīṣaṇam || 10 ||
BRP125.011.1 tatrāgneyam ulūko 'pi kapotāyāstram ākṣipat |
BRP125.011.2 kapoto 'py atha pāśān vai yāmyān ākṣipya śatrave || 11 ||
425
BRP125.012.1 ulūkāyātha daṇḍaṃ ca mṛtyupāśān avāsṛjat |
BRP125.012.2 punas tad abhavad yuddhaṃ purāḍibakayor yathā || 12 ||
BRP125.013.1 hetiḥ kapotakī dṛṣṭvā jvalanaṃ prāptam antike |
BRP125.013.2 pativratā mahāyuddhe bhartuḥ sā duḥkhavihvalā || 13 ||
BRP125.014.1 agninā veṣṭyamānāṃś ca putrān dṛṣṭvā viśeṣataḥ |
BRP125.014.2 sā gatvā jvalanaṃ hetis tuṣṭāva vividhoktibhiḥ || 14 ||

hetir uvāca:

BRP125.015.1 rūpaṃ na dānaṃ na parokṣam asti |
BRP125.015.2 yasyātmabhūtaṃ ca padārthajātam |
BRP125.015.3 aśnanti havyāni ca yena devāḥ |
BRP125.015.4 svāhāpatiṃ yajñabhujaṃ namasye || 15 ||
BRP125.016.1 mukhabhūtaṃ ca devānāṃ devānāṃ havyavāhanam |
BRP125.016.2 hotāraṃ cāpi devānāṃ devānāṃ dūtam eva ca || 16 ||
BRP125.017.1 taṃ devaṃ śaraṇaṃ yāmi ādidevaṃ vibhāvasum |
BRP125.017.2 antaḥ sthitaḥ prāṇarūpo bahiś cānnaprado hi yaḥ |
BRP125.017.3 yo yajñasādhanaṃ yāmi śaraṇaṃ taṃ dhanañjayam || 17 ||

agnir uvāca:

BRP125.018.1 amogham etad astraṃ me nyastaṃ yuddhe kapotaki |
BRP125.018.2 yatra viśramayed astraṃ tan me brūhi pativrate || 18 ||

kapoty uvāca:

BRP125.019.1 mayi viśramyatām astraṃ na putre na ca bhartari |
BRP125.019.2 satyavāg bhava havyeśa jātavedo namo 'stu te || 19 ||

jātavedā uvāca:

BRP125.020.1 tuṣṭo 'smi tava vākyena bhartṛbhaktyā pativrate |
BRP125.020.2 tavāpi bhartṛputrāṇāṃ heti kṣemaṃ dadāmy aham || 20 ||
BRP125.021.1 āgneyam etad astraṃ me na bhartāraṃ sutān api |
BRP125.021.2 na tvāṃ dahet tato yāhi sukhena tvaṃ kapotaki || 21 ||

brahmovāca:

BRP125.022.1 etasminn antare tatra ulūkī dadṛśe patim |
BRP125.022.2 veṣṭyamānaṃ yāmyapāśair yamadaṇḍena tāḍitam |
BRP125.022.3 ulūkī duḥkhitā bhūtvā yamaṃ prāyād bhayāturā || 22 ||

ulūky uvāca:

BRP125.023.1 tvadbhītā anudravante janās |
BRP125.023.2 tvadbhītā brahmacaryaṃ caranti |
BRP125.023.3 tvadbhītāḥ sādhu caranti dhīrās |
BRP125.023.4 tvadbhītāḥ karmaniṣṭhā bhavanti || 23 ||
BRP125.024.1 tvadbhītā anāśakam ācaranti |
BRP125.024.2 grāmād araṇyam abhi yac caranti |
BRP125.024.3 tvadbhītāḥ saumyatām āśrayante |
BRP125.024.4 tvadbhītāḥ somapānaṃ bhajante |
BRP125.024.5 tvadbhītāś cānnagodānaniṣṭhās |
BRP125.024.6 tvadbhītā brahmavādaṃ vadanti || 24 ||
426

brahmovāca:

BRP125.025.1 evaṃ bruvatyāṃ tasyāṃ tām āha dakṣiṇadikpatiḥ || 25 ||

yama uvāca:

BRP125.026.1 varaṃ varaya bhadraṃ te dāsye 'haṃ manasaḥ priyam || 26 ||

brahmovāca:

BRP125.027.1 yamasyeti vacaḥ śrutvā sā tam āha pativratā || 27 ||

ulūky uvāca:

BRP125.028.1 bhartā me veṣṭitaḥ pāśair daṇḍenābhihatas tava |
BRP125.028.2 tasmād rakṣa suraśreṣṭha putrān bhartāram eva ca || 28 ||

brahmovāca:

BRP125.029.1 tadvākyāt kṛpayā yukto yamaḥ prāha punaḥ punaḥ || 29 ||

yama uvāca:

BRP125.030.1 pāśānāṃ cāpi daṇḍasya sthānaṃ vada śubhānane || 30 ||

brahmovāca:

BRP125.031.1 sā provāca yamaṃ devaṃ mayi pāśās tvayeritāḥ |
BRP125.031.2 āviśantu jagannātha daṇḍo mayy eva saṃviśet |
BRP125.031.3 tataḥ provāca bhagavān yamas tāṃ kṛpayā punaḥ || 31 ||

yama uvāca:

BRP125.032.1 tava bhartā ca putrāś ca sarve jīvantu vijvarāḥ || 32 ||

brahmovāca:

BRP125.033.1 nyavārayad yamaḥ pāśān āgneyāstraṃ tu havyavāṭ |
BRP125.033.2 kapotolūkayoś cāpi prītiṃ vai cakratuḥ surau |
BRP125.033.3 āhatuś ca dvijanmānau vriyatāṃ vara īpsitaḥ || 33 ||

pakṣiṇāv ūcatuḥ:

BRP125.034.1 bhavator darśanaṃ labdhaṃ vairavyājena duṣkaram |
BRP125.034.2 vayaṃ ca pakṣiṇaḥ pāpāḥ kiṃ vareṇa surottamau || 34 ||
BRP125.035.1 atha deyo varo 'smākaṃ bhavadbhyāṃ prītipūrvakam |
BRP125.035.2 nātmārtham anuyācāvo dīyamānaṃ varaṃ śubham || 35 ||
BRP125.036.1 ātmārthaṃ yas tu yāceta sa śocyo hi sureśvarau |
BRP125.036.2 jīvitaṃ saphalaṃ tasya yaḥ parārthodyataḥ sadā || 36 ||
BRP125.037.1 agnir āpo raviḥ pṛthvī dhānyāni vividhāni ca |
BRP125.037.2 parārthaṃ vartanaṃ teṣāṃ satāṃ cāpi viśeṣataḥ || 37 ||
BRP125.038.1 brahmādayo 'pi hi yato yujyante mṛtyunā saha |
BRP125.038.2 evaṃ jñātvā tu deveśau vṛthā svārthapariśramaḥ || 38 ||
BRP125.039.1 janmanā saha yat puṃsāṃ vihitaṃ parameṣṭhinā |
BRP125.039.2 kadācin nānyathā tad vai vṛthā kliśyanti jantavaḥ || 39 ||
BRP125.040.1 tasmād yācāvahe kiñcid dhitāya jagatāṃ śubham |
BRP125.040.2 guṇadāyi tu sarveṣāṃ tad yuvām anumanyatām || 40 ||

brahmovāca:

BRP125.041.1 tāv āhatur ubhau devau pakṣiṇau lokaviśrutau |
BRP125.041.2 dharmasya yaśaso 'vāptye lokānāṃ hitakāmyayā || 41 ||

pakṣiṇāv ūcatuḥ:

BRP125.042.1 āvābhyām āśramau tīrthe gaṅgāyā ubhaye taṭe |
BRP125.042.2 bhavetāṃ jagatāṃ nāthāv eṣa eva paro varaḥ || 42 ||
427
BRP125.043.1 snānaṃ dānaṃ japo homaḥ pitṝṇāṃ cāpi pūjanam |
BRP125.043.2 sukṛtī duṣkṛtī vāpi yaḥ karoti yathā tathā |
BRP125.043.3 sarvaṃ tad akṣayaṃ puṇyaṃ syād ity eṣa paro varaḥ || 43 ||

devāv ūcatuḥ:

BRP125.044.1 evam astu tathā cānyat suprītau tu bravāvahai || 44 ||

yama uvāca:

BRP125.045.1 uttare gautamītīre yamastotraṃ paṭhanti ye |
BRP125.045.2 teṣāṃ saptasu vaṃśeṣu nākāle mṛtyum āpnuyāt || 45 ||
BRP125.046.1 puruṣo bhājanaṃ ca syāt sarvadā sarvasampadām |
BRP125.046.2 yas tv idaṃ paṭhate nityaṃ mṛtyustotraṃ jitātmavān || 46 ||
BRP125.047.1 aṣṭāśītisahasraiś ca vyādhibhir na sa bādhyate |
BRP125.047.2 asmiṃs tīrthe dvijaśreṣṭhau trimāsād gurviṇī satī || 47 ||
BRP125.048.1 arvāgvandhyā ca ṣaṇmāsāt saptāhaṃ snānam ācaret |
BRP125.048.2 vīrasūḥ sā bhaven nārī śatāyuḥ sa suto bhavet || 48 ||
BRP125.049.1 lakṣmīvān matimāñ śūraḥ putrapautravivardhanaḥ |
BRP125.049.2 tatra piṇḍādidānena pitaro muktim āpnuyuḥ |
BRP125.049.3 manovākkāyajāt pāpāt snānān mukto bhaven naraḥ || 49 ||

brahmovāca:

BRP125.050.1 yamavākyād anu tathā havyavāḍ āha pakṣiṇau || 50 ||

agnir uvāca:

BRP125.051.1 matstotraṃ dakṣiṇe tīre ye paṭhanti yatavratāḥ |
BRP125.051.2 teṣām ārogyam aiśvaryaṃ lakṣmīṃ rūpaṃ dadāmy aham || 51 ||
BRP125.052.1 idaṃ stotraṃ tu yaḥ kaścid yatra kvāpi paṭhen naraḥ |
BRP125.052.2 naivāgnito bhayaṃ tasya likhite 'pi gṛhe sthite || 52 ||
BRP125.053.1 snānaṃ dānaṃ ca yaḥ kuryād agnitīrthe śucir naraḥ |
BRP125.053.2 agniṣṭomaphalaṃ tasya bhaved eva na saṃśayaḥ || 53 ||

brahmovāca:

BRP125.054.1 tataḥ prabhṛti tat tīrthaṃ yāmyam āgneyam eva ca |
BRP125.054.2 kapotaṃ ca tatholūkaṃ hetyulūkaṃ vidur budhāḥ || 54 ||
BRP125.055.1 tatra trīṇi sahasrāṇi tāvanty eva śatāni ca |
BRP125.055.2 punar navatitīrthāni pratyekaṃ muktibhājanam || 55 ||
BRP125.056.1 teṣu snānena dānena pretībhūtāś ca ye narāḥ |
BRP125.056.2 pūtās te putravittāḍhyā ākrameyur divaṃ śubhāḥ || 56 ||