Chapter 134: The Rākṣasas and the magic woman Ajaikā Muktakeśī

SS 225-226

brahmovāca:

BRP134.001.1 cakratīrtham iti khyātaṃ smaraṇāt pāpanāśanam |
BRP134.001.2 tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada || 1 ||
BRP134.002.1 ṛṣayaḥ sapta vikhyātā vasiṣṭhapramukhā mune |
BRP134.002.2 gautamyās tīram āśritya sattrayajñam upāsate || 2 ||
BRP134.003.1 tatra vighna upakrānte rakṣobhir atibhīṣaṇe |
BRP134.003.2 mām abhyetyātha munayo rakṣaḥkṛtyaṃ nyavedayan || 3 ||
BRP134.004.1 tadāhaṃ pramadārūpaṃ māyayāsṛjya nārada |
BRP134.004.2 yasyāś ca darśanād eva nāśaṃ yānty atha rākṣasāḥ || 4 ||
BRP134.005.1 evam uktvā tu tāṃ prādām ṛṣibhyaḥ pramadāṃ mune |
BRP134.005.2 madvākyād ṛṣayo māyām ādāya punar āgaman || 5 ||
BRP134.006.1 ajaikā yā samākhyātā kṛṣṇalohitarūpiṇī |
BRP134.006.2 muktakeśīty abhidhayā sāste 'dyāpi svarūpiṇī || 6 ||
BRP134.007.1 lokatritayasammohadāyinī kāmarūpiṇī |
BRP134.007.2 tadbalāt svasthamanasaḥ sarve ca munipuṅgavaḥ || 7 ||
455
BRP134.008.1 gautamīṃ saritāṃ śreṣṭhāṃ punar yajñāya dīkṣitāḥ |
BRP134.008.2 punas tanmakhanāśāya rākṣasāḥ samupāgaman || 8 ||
BRP134.009.1 yakṣavāṭāntike māyāṃ dṛṣṭvā rākṣasapuṅgavāḥ |
BRP134.009.2 tato nṛtyanti gāyanti hasanti ca rudanti ca || 9 ||
BRP134.010.1 māheśvarī mahāmāyā prabhāveṇātidarpitā |
BRP134.010.2 teṣāṃ madhye daityapatiḥ śambaro nāma vīryavān || 10 ||
BRP134.011.1 māyārūpāṃ tu pramadāṃ bhakṣayām āsa nārada |
BRP134.011.2 tad adbhutam atīvāsīt tanmāyābaladarśinām || 11 ||
BRP134.012.1 makhe vidhvaṃsyamāne tu te viṣṇuṃ śaraṇaṃ yayuḥ |
BRP134.012.2 prādād viṣṇuś cakram atho munīnāṃ rakṣaṇāya tu || 12 ||
BRP134.013.1 cakraṃ tad rākṣasān ājau daityāṃś ca danujāṃs tathā |
BRP134.013.2 ciccheda tadbhayād eva mṛtā rākṣasapuṅgavāḥ || 13 ||
BRP134.014.1 ṛṣibhis tan mahāsattraṃ sampūrṇam abhavat tadā |
BRP134.014.2 viṣṇoḥ prakṣālitaṃ cakraṃ gaṅgāmbhobhiḥ sudarśanam || 14 ||
BRP134.015.1 tataḥ prabhṛti tat tīrthaṃ cakratīrtham udāhṛtam |
BRP134.015.2 tatra snānena dānena sattrayāgaphalaṃ labhet || 15 ||
BRP134.016.1 tatra pañca śatāny āsaṃs tīrthānāṃ pāpahāriṇām |
BRP134.016.2 teṣu snānaṃ tathā dānaṃ pratyekaṃ muktidāyakam || 16 ||