Chapter 139: Pailūṣa's `thirst' and the `sword of knowledge'

SS 231-232

brahmovāca:

BRP139.001.1 khaḍgatīrtham iti khyātaṃ gautamyā uttare taṭe |
BRP139.001.2 tatra snānena dānena muktibhāgī bhaven naraḥ || 1 ||
BRP139.002.1 tatra vṛttaṃ pravakṣyāmi śṛṇu nārada yatnataḥ |
BRP139.002.2 pailūṣa iti vikhyātaḥ kavaṣasya suto dvijaḥ || 2 ||
BRP139.003.1 kuṭumbabhārāt parito hy arthārthī paridhāvati |
BRP139.003.2 na kimapy āsasādāsau tato vairāgyam āsthitaḥ || 3 ||
BRP139.004.1 atyantavimukhe daive vyarthībhūte tu pauruṣe |
BRP139.004.2 na vairāgyād anyad asti paṇḍitasyāvalambanam || 4 ||
BRP139.005.1 iti sañcintayām āsa tadāsau niḥśvasan muhuḥ |
BRP139.005.2 kramāgataṃ dhanaṃ nāsti poṣyāś ca bahavo mama || 5 ||
BRP139.006.1 mānī cātmā na kaṣṭārho hā dhig durdaivaceṣṭitam |
BRP139.006.2 sa kadācid vṛttiyuto vṛttibhiḥ parivartayan || 6 ||
BRP139.007.1 na lebhe tad dhanaṃ vṛtter virāgam agamat tadā |
BRP139.007.2 sevā niṣiddhā yā kācid gahanā duṣkaraṃ tapaḥ || 7 ||
BRP139.008.1 balād ākarṣatīyaṃ māṃ tṛṣṇā sarvatra duṣkṛte |
BRP139.008.2 tvayāpakṛtam ajñānāt tasmāt tṛṣṇe namo 'stu te || 8 ||
BRP139.009.1 evaṃ vicintya medhāvī tṛṣṇāchedāya kiṃ bhavet |
BRP139.009.2 ity ālocya sa pailūṣaḥ pitaraṃ vākyam abravīt || 9 ||

pailūṣa uvāca:

BRP139.010.1 jñānāsinā krodhalobhau saṃsṛtiṃ cātidustarām |
BRP139.010.2 chedmīmāṃ kena he tāta tam upāyaṃ vada prabho || 10 ||

kavaṣa uvāca:

BRP139.011.1 īśvarāj jñānam anvicched ity eṣā vaidikī śrutiḥ |
BRP139.011.2 tasmād ārādhayeśānaṃ tato jñānam avāpsyasi || 11 ||

brahmovāca:

BRP139.012.1 tathety uktvā sa pailūṣo jñānāyeśvaram ārcayat |
BRP139.012.2 tatas tuṣṭo maheśāno jñānaṃ prādād dvijātaye |
BRP139.012.3 prāptajñāno mahābuddhir gāthāḥ provāca muktidāḥ || 12 ||

pailūṣa uvāca:

BRP139.013.1 krodhas tu prathamaṃ śatrur niṣphalo dehanāśanaḥ |
BRP139.013.2 jñānakhaḍgena taṃ chittvā paramaṃ sukham āpnuyāt || 13 ||
BRP139.014.1 tṛṣṇā bahuvidhā māyā bandhanī pāpakāriṇī |
BRP139.014.2 chittvaitāṃ jñānakhaḍgena sukhaṃ tiṣṭhati mānavaḥ || 14 ||
BRP139.015.1 saṅgas tu paramo 'dharmo devādīnām iti śrutiḥ |
BRP139.015.2 asaṅgasyātmano hy asya saṅgo 'yaṃ paramo ripuḥ || 15 ||
465
BRP139.016.1 chittvainaṃ jñānakhaḍgena śivaikatvam avāpnuyāt |
BRP139.016.2 saṃśayaḥ paramo nāśo dharmārthānāṃ vināśakṛt || 16 ||
BRP139.017.1 chittvainaṃ saṃśayaṃ jantuḥ paramepsitam āpnuyāt |
BRP139.017.2 piśācīva viśaty āśā nirdahaty akhilaṃ sukham |
BRP139.017.3 pūrṇāhantāsinā chittvā jīvan muktim avāpnuyāt || 17 ||

brahmovāca:

BRP139.018.1 tato jñānam avāpyāsau gaṅgātīraṃ samāśritaḥ |
BRP139.018.2 jñānakhaḍgena nirmohas tato muktim avāpa saḥ || 18 ||
BRP139.019.1 tataḥ prabhṛti tat tīrthaṃ khaḍgatīrtham iti smṛtam |
BRP139.019.2 jñānatīrthaṃ ca kavaṣaṃ pailūṣaṃ sarvakāmadam || 19 ||
BRP139.020.1 ityādiṣaṭsahasrāṇi tīrthāny āhur maharṣayaḥ |
BRP139.020.2 aśeṣapāpatāpaughaharāṇīṣṭapradāni ca || 20 ||