Chapter 140: Ātreya as Indra

SS 232-234

brahmovāca:

BRP140.001.1 ātreyam iti vikhyātam anvindraṃ tīrtham uttamam |
BRP140.001.2 tasya prabhāvaṃ vakṣyāmi bhraṣṭarājyapradāyakam || 1 ||
BRP140.002.1 gautamyā uttare tīra ātreyo bhagavān ṛṣiḥ |
BRP140.002.2 anvārebhe 'tha sattrāṇi ṛtvigbhir munibhir vṛtaḥ || 2 ||
BRP140.003.1 tasya hotābhavat tv agnir havyavāhana eva ca |
BRP140.003.2 evaṃ sattre tu sampūrṇa iṣṭiṃ māheśvarīṃ punaḥ || 3 ||
BRP140.004.1 kṛtvaiśvaryam agād vipraḥ sarvatra gatim eva ca |
BRP140.004.2 indrasya bhavanaṃ ramyaṃ svargalokaṃ rasātalam || 4 ||
BRP140.005.1 svecchayā yāti viprendraḥ prabhāvāt tapasaḥ śubhāt |
BRP140.005.2 sa kadācid divaṃ gatvā indralokam agāt punaḥ || 5 ||
BRP140.006.1 tatrāpaśyat sahasrākṣaṃ suraiḥ parivṛtaṃ śubhaiḥ |
BRP140.006.2 stūyamānaṃ siddhasādhyaiḥ prekṣantaṃ nṛtyam uttamam |
BRP140.006.3 śṛṇvānaṃ madhuraṃ gītam apsarobhiś ca vījitam || 6 ||
BRP140.007.1 upopaviṣṭaiḥ suranāyakais taiḥ |
BRP140.007.2 sampūjyamānaṃ mahadāsanastham |
BRP140.007.3 jayantam aṅke vinidhāya sūnuṃ |
BRP140.007.4 śacyā yutaṃ prāptaratiṃ mahiṣṭham || 7 ||
BRP140.008.1 satāṃ śaraṇyaṃ varadaṃ mahendraṃ |
BRP140.008.2 samīkṣya viprādhipatir mahātmā |
BRP140.008.3 vimohito 'sau munir indralakṣmyā |
BRP140.008.4 samīhayām āsa tad indrarājyam || 8 ||
BRP140.009.1 sampūjito devagaṇair yathāvat |
BRP140.009.2 svam āśramaṃ vai punar ājagāma |
BRP140.009.3 samīkṣya tāṃ śakrapurīṃ suramyāṃ |
BRP140.009.4 ratnair yutāṃ puṇyaguṇaiḥ supūrṇām || 9 ||
466
BRP140.010.1 svam āśramaṃ niṣprabhahemavarjyaṃ |
BRP140.010.2 samīkṣya vipro viramaṃ jagāma |
BRP140.010.3 samīhamānaḥ surarājyam āśu |
BRP140.010.4 priyāṃ tadovāca mahātriputraḥ || 10 ||

ātreya uvāca:

BRP140.011.1 bhoktuṃ na śakto 'smi phalāni mūlāny |
BRP140.011.2 anuttamāny apy atisaṃskṛtāni |
BRP140.011.3 smṛtvāmṛtaṃ puṇyatamaṃ ca tatra |
BRP140.011.4 bhakṣyaṃ ca bhojyaṃ ca varāsanāni |
BRP140.011.5 stutiṃ ca dānaṃ ca sabhāṃ śubhāṃ ca |
BRP140.011.6 astraṃ ca vāsāṃsi purīṃ vanāni || 11 ||

brahmovāca:

BRP140.012.1 tato mahātmā tapasaḥ prabhāvāt |
BRP140.012.2 tvaṣṭāram āhūya vaco babhāṣe || 12 ||

ātreya uvāca:

BRP140.013.1 iccheyam indratvam ahaṃ mahātman |
BRP140.013.2 kuruṣva śīghraṃ padam aindram atra |
BRP140.013.3 brūṣe 'nyathā cen madudīritaṃ tvaṃ |
BRP140.013.4 bhasmīkaromy eva na saṃśayo 'tra || 13 ||

brahmovāca:

BRP140.014.1 tadatrivākyāt tvaritaḥ prajānāṃ |
BRP140.014.2 sraṣṭā vibhur viśvakarmā tadaiva |
BRP140.014.3 cakāra meruṃ ca purīṃ surāṇāṃ |
BRP140.014.4 kalpadrumān kalpalatāṃ ca dhenum || 14 ||
BRP140.015.1 cakāra vajrādivibhūṣitāni |
BRP140.015.2 gṛhāṇi śubhrāṇy aticitritāni |
BRP140.015.3 cakāra sarvāvayavānavadyāṃ |
BRP140.015.4 śacīṃ smarasyeva vihāraśālām || 15 ||
BRP140.016.1 sabhāṃ sudharmāṇam aho kṣaṇena |
BRP140.016.2 tathā cakārāpsaraso manojñāḥ |
BRP140.016.3 cakāra coccaiḥśravasaṃ gajaṃ ca |
BRP140.016.4 vajrādi cāstrāṇi surān aśeṣān || 16 ||
BRP140.017.1 nivāryamāṇaḥ priyayātriputraḥ |
BRP140.017.2 śacīsamām ātmavadhūṃ cakāra |
BRP140.017.3 tadātriputro 'trimukhaiḥ sameto |
BRP140.017.4 vajrādirūpaṃ ca cakāra cāstram || 17 ||
BRP140.018.1 nṛtyādi gītādi ca sarvam eva |
BRP140.018.2 cakāra śakrasya pure ca dṛṣṭam |
BRP140.018.3 tat sarvam āsādya tadā munīndraḥ |
BRP140.018.4 prahṛṣṭacetāḥ sutarāṃ babhūva || 18 ||
BRP140.019.1 āpātaramyeṣv api kasya nāma |
BRP140.019.2 bhavaty apekṣā nahi gocareṣu |
BRP140.019.3 śrutvā ca daityā danujāḥ sametā |
BRP140.019.4 rakṣāṃsi kopena yutāni sadyaḥ || 19 ||
BRP140.020.1 svargaṃ parityajya kuto harir bhuvaṃ |
BRP140.020.2 samāgato nv eṣa mithaḥ sukhāya |
467
BRP140.020.3 tasmād vayaṃ yāma ito nu yoddhuṃ |
BRP140.020.4 vṛtrasya hantāram adīrghasattram || 20 ||
BRP140.021.1 tataḥ samāgatya tadātriputraṃ |
BRP140.021.2 saṃveṣṭayām āsur athāsurās te |
BRP140.021.3/ saṃveṣṭayitvā puram atriputra BRP140.021.4 kṛtaṃ tathā cendrapurābhidhānam |
BRP140.021.5 tair vadhyamānaḥ śastrapātair mahadbhis |
BRP140.021.6 tato bhīto vākyam idaṃ jagāda || 21 ||

ātreya uvāca:

BRP140.022.1 yo jāta eva prathamo manasvān |
BRP140.022.2 devo devān kratunā paryabhūṣat |
BRP140.022.3 yasya śuṣmād rodasī abhyasetāṃ |
BRP140.022.4 nṛmṇasya mahnā sa janāsa indraḥ || 22 ||

brahmovāca:

BRP140.023.1 ityādisūktena ripūn uvāca |
BRP140.023.2 hariṃ ca tuṣṭāva tadātriputraḥ || 23 ||

ātreya uvāca:

BRP140.024.1 nāhaṃ harir naiva śacī madīyā |
BRP140.024.2 neyaṃ purī naiva vanaṃ tad aindram |
BRP140.024.3 sa eva cendro vṛtrahantā sa vajrī |
BRP140.024.4 sahasrākṣo gotrabhid vajrabāhuḥ || 24 ||
BRP140.025.1 ahaṃ tu vipro vedavid brahmavṛndaiḥ |
BRP140.025.2 samāviṣṭo gautamītīrasaṃsthaḥ |
BRP140.025.3 yatrāyatyāṃ nādya vā saukhyahetus |
BRP140.025.4 tac cākārṣaṃ karma durdaivayogāt || 25 ||

asurā ūcuḥ:

BRP140.026.1 saṃharasvedam ātreya yad indrasya viḍambanam |
BRP140.026.2 kṣemas te bhavitā satyaṃ nānyathā munisattama || 26 ||

brahmovāca:

BRP140.027.1 tadātreyo 'bravīd vākyaṃ yathā vakṣyanti mām iha |
BRP140.027.2 karomy eva mahābhāgāḥ satyenāgniṃ samālabhe || 27 ||
BRP140.028.1 evam uktvā sa daiteyāṃs tvaṣṭāraṃ punar abravīt || 28 ||

ātreya uvāca:

BRP140.029.1 yat kṛtaṃ tv atra matprītyāai aindraṃ tvaṣṭaḥ padaṃ tvayā |
BRP140.029.2 saṃharasva punaḥ śīghraṃ rakṣa māṃ brāhmaṇaṃ munim || 29 ||
BRP140.030.1 punar dehi padaṃ mahyam āśramaṃ mṛgapakṣiṇaḥ |
BRP140.030.2 vṛkṣāṃś ca vāri yatrāsīn na me divyaiḥ prayojanam |
BRP140.030.3 sarvam akramam āyātaṃ na sukhāya manīṣiṇām || 30 ||

brahmovāca:

BRP140.031.1 tathety uktvā prajānāthas tvaṣṭā saṃhṛtavāṃs tadā |
BRP140.031.2 daityāś ca jagmuḥ svasthānaṃ kṛtvā deśam akaṇṭakam || 31 ||
468
BRP140.032.1 tvaṣṭā cāpi yayau sthānaṃ svakaṃ samprahasann iva |
BRP140.032.2 ātreyo 'pi tadā śiṣyaiḥ saṃvṛtaḥ saha bhāryayā || 32 ||
BRP140.033.1 gautamītīram āśritya taponiṣṭho 'khilair vṛtaḥ |
BRP140.033.2 vartamāne mahāyajñe lajjito vākyam abravīt || 33 ||

ātreya uvāca:

BRP140.034.1 aho mohasya mahimā mamāpi bhrāntacittatā |
BRP140.034.2 kiṃ mahendrapadaṃ labdhaṃ kiṃ mayātra purā kṛtam || 34 ||

brahmovāca:

BRP140.035.1 evaṃ vadantam ātreyaṃ lajjitaṃ prābruvan surāḥ || 35 ||

surā ūcuḥ:

BRP140.036.1 lajjāṃ jahi mahābāho bhavitā khyātir uttamā |
BRP140.036.2 ātreyatīrthe ye snānaṃ prāṇinaḥ kuryur añjasā || 36 ||
BRP140.037.1 indrās te bhavitāro vai smaraṇāt sukhabhāginaḥ |
BRP140.037.2 tatra pañca sahasrāṇi tīrthāny āhur manīṣiṇaḥ || 37 ||
BRP140.038.1 anvindrātreyadaiteyanāmabhiḥ kīrtitāni ca |
BRP140.038.2 teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam || 38 ||

brahmovāca:

BRP140.039.1 ity uktvā vibudhā yātāḥ santuṣṭaś cābhavan muniḥ || 39 ||