Chapter 144: Ātreyī, Aṅgiras, and Agni (the fire)

SS 237-238

brahmovāca:

BRP144.001.1 paruṣṇīsaṅgamaṃ ceti tīrthaṃ trailokyaviśrutam |
BRP144.001.2 tasya svarūpaṃ vakṣyāmi śṛṇu pāpavināśanam || 1 ||
BRP144.002.1 atrir ārādhayām āsa brahmaviṣṇumaheśvarān |
BRP144.002.2 teṣu tuṣṭeṣu sa prāha putrā yūyaṃ bhaviṣyatha || 2 ||
BRP144.003.1 tathā caikā rūpavatī kanyā mama bhavet surāḥ |
BRP144.003.2 tathā putratvam āpus te brahmaviṣṇumaheśvarāḥ || 3 ||
BRP144.004.1 kanyāṃ ca janayām āsa śubhātreyīti nāmataḥ |
BRP144.004.2 dattaḥ somo 'tha durvāsāḥ putrās tasya mahātmanaḥ || 4 ||
BRP144.005.1 agner aṅgiraso jāto hy aṅgārair aṅgirā yataḥ |
BRP144.005.2 tasmād aṅgirase prādād ātreyīm atirociṣam || 5 ||
BRP144.006.1 agneḥ prabhāvāt paruṣam ātreyīṃ sarvadāvadat |
BRP144.006.2 ātreyy api ca śuśrūṣāṃ kurvatī sarvadābhavat || 6 ||
473
BRP144.007.1 tasyām āṅgirasā jātā mahābalaparākramāḥ |
BRP144.007.2 aṅgirāḥ paruṣaṃ vādīd ātreyīṃ nityam eva ca || 7 ||
BRP144.008.1 putrās tv āṅgirasā nityaṃ pitaraṃ śamayanti te |
BRP144.008.2 sā kadācid bhartṛvākyād udvignā paruṣākṣarāt |
BRP144.008.3 kṛtāñjalipuṭā dīnā prābravīc chvaśuraṃ gurum || 8 ||

ātreyy uvāca:

BRP144.009.1 atrijāhaṃ havyavāha bhāryā tava sutasya vai |
BRP144.009.2 śuśrūṣaṇaparā nityaṃ putrāṇāṃ bhartur eva ca || 9 ||
BRP144.010.1 patir māṃ paruṣaṃ vakti vṛthaivodvīkṣate ruṣā |
BRP144.010.2 praśādhi māṃ surajyeṣṭha bhartāraṃ mama daivatam || 10 ||

jvalana uvāca:

BRP144.011.1 aṅgārebhyaḥ samudbhūto bhartā te hy aṅgirā ṛṣiḥ |
BRP144.011.2 yathā śānto bhaved bhadre tathā nītir vidhīyatām || 11 ||
BRP144.012.1 āgneyo 'gniṃ samāyāto tava bhartā varānane |
BRP144.012.2 tadā tvaṃ jalarūpeṇa plāvayethā madājñayā || 12 ||

ātreyy uvāca:

BRP144.013.1 saheyaṃ paruṣaṃ vākyaṃ mā bhartāgniṃ samāviśet |
BRP144.013.2 bhartari pratikūlānāṃ yoṣitāṃ jīvanena kim || 13 ||
BRP144.014.1 iccheyaṃ śāntivākyāni bhartāraṃ labhate tathā || 14 ||

jvalana uvāca:

BRP144.015.1 agnis tv apsu śarīreṣu sthāvare jaṅgame tathā |
BRP144.015.2 tava bhartur ahaṃ dhāma nityaṃ ca janako mataḥ || 15 ||
BRP144.016.1 yo 'haṃ so 'ham iti jñātvā na cintāṃ kartum arhasi |
BRP144.016.2 kiṃ cāpo mātaro devyo hy agniḥ śvaśura ity api |
BRP144.016.3 iti buddhyā viniścitya mā viṣaṇṇā bhava snuṣe || 16 ||

snuṣovāca:

BRP144.017.1 āpo jananya iti yad babhāṣe |
BRP144.017.2 agner ahaṃ tava putrasya bhāryā |
BRP144.017.3 kathaṃ bhūtvā jananī cāpi bhāryā |
BRP144.017.4 viruddham etaj jalarūpeṇa nātha || 17 ||

jvalana uvāca:

BRP144.018.1 ādau tu patnī bharaṇāt tu bhāryā |
BRP144.018.2 janes tu jāyā svaguṇaiḥ kalatram |
BRP144.018.3 ityādirūpāṇi bibharṣi bhadre |
BRP144.018.4 kuruṣva vākyaṃ madudīritaṃ yat || 18 ||
BRP144.019.1 yo 'syāṃ prajātaḥ sa tu putra eva |
BRP144.019.2 sā tasya mātaiva na saṃśayo 'tra |
BRP144.019.3 tasmād vadanti śrutitattvavijñāḥ |
BRP144.019.4 sā naiva yoṣit tanaye 'bhijāte || 19 ||

brahmovāca:

BRP144.020.1 śvaśurasya tu tad vākyaṃ śrutvātreyī tadaiva tat |
BRP144.020.2 āgneyaṃ rūpam āpannam ambhasāplāvayat patim || 20 ||
474
BRP144.021.1 ubhau tau dampatī brahman saṅgatau gāṅgavāriṇā |
BRP144.021.2 śāntarūpadharau cobhau dampatī sambabhūvatuḥ || 21 ||
BRP144.022.1 lakṣmyā yukto yathā viṣṇur umayā śaṅkaro yathā |
BRP144.022.2 rohiṇyā ca yathā candras tathābhūn mithunaṃ tadā || 22 ||
BRP144.023.1 bhartāraṃ plāvayantī sā dadhārāmbumayaṃ vapuḥ |
BRP144.023.2 paruṣṇī ceti vikhyātā gaṅgayā saṅgatā nadī || 23 ||
BRP144.024.1 gośatārpaṇajaṃ puṇyaṃ paruṣṇīsnānato bhavet |
BRP144.024.2 tatra cāṅgirasāś cakrur yajñāṃś ca bahudakṣiṇān || 24 ||
BRP144.025.1 tatra trīṇi sahasrāṇi tīrthāny āhuḥ purāṇagāḥ |
BRP144.025.2 ubhayos tīrayos tāta pṛthag yāgaphalaṃ viduḥ || 25 ||
BRP144.026.1 teṣu snānaṃ ca dānaṃ ca vājapeyādhikaṃ matam |
BRP144.026.2 viśeṣatas tu gaṅgāyāḥ paruṣṇyā saha saṅgame || 26 ||
BRP144.027.1 snānadānādibhiḥ puṇyaṃ yat tad vaktuṃ na śakyate || 27 ||