70

Chapter 16: Genealogy of Vṛṣṇyandhakas; story of the Syamantaka-jewel

SS 43-45

lomaharṣaṇa uvāca:

BRP016.001.1 bhajamānasya putro 'tha rathamukhyo vidūrathaḥ |
BRP016.001.2 rājādhidevaḥ śūras tu vidūrathasuto 'bhavat || 1 ||
BRP016.002.1 rājādhidevasya sutā jajñire vīryavattarāḥ |
BRP016.002.2 dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ || 2 ||
BRP016.003.1 śamī ca daṇḍaśarmā ca dantaśatruś ca śatrujit |
BRP016.003.2 śravaṇā ca śraviṣṭhā ca svasārau sambabhūvatuḥ || 3 ||
BRP016.004.1 śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ |
BRP016.004.2 svayambhojaḥ svayambhojād bhadikaḥ sambabhūva ha || 4 ||
BRP016.005.1 tasya putrā babhūvur hi sarve bhīmaparākramāḥ |
BRP016.005.2 kṛtavarmāgrajas teṣāṃ śatadhanvā tu madhyamaḥ || 5 ||
BRP016.006.1 devāntaś ca narāntaś ca bhiṣagvaitaraṇaś ca yaḥ |
BRP016.006.2 sudāntaś cātidāntaś ca nikāśyaḥ kāmadambhakaḥ || 6 ||
BRP016.007.1 devāntasyābhavat putro vidvān kambalabarhiṣaḥ |
BRP016.007.2 asamaujāḥ sutas tasya nāsamaujāś ca tāv ubhau || 7 ||
BRP016.008.1 ajātaputrāya sutān pradadāv asamaujase |
BRP016.008.2 sudaṃṣṭraś ca sucāruś ca kṛṣṇa ity andhakāḥ smṛtāḥ || 8 ||
BRP016.009.1 gāndhārī caiva mādrī ca kroṣṭubhārye babhūvatuḥ |
BRP016.009.2 gāndhārī janayām āsa anamitraṃ mahābalam || 9 ||
BRP016.010.1 mādrī yudhājitaṃ putraṃ tato vai devamīdhuṣam |
BRP016.010.2 anamitram amitrāṇāṃ jetāram aparājitam || 10 ||
BRP016.011.1 anamitrasuto nighno nighnato dvau babhūvatuḥ |
BRP016.011.2 prasenaś cātha satrājic chatrusenājitāv ubhau || 11 ||
BRP016.012.1 praseno dvāravatyāṃ tu nivasan yo mahāmaṇim |
BRP016.012.2 divyaṃ syamantakaṃ nāma sa sūryād upalabdhavān || 12 ||
BRP016.013.1 tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat |
BRP016.013.2 sa kadācin niśāpāye rathena rathināṃ varaḥ || 13 ||
BRP016.014.1 toyakūlam apaḥ spraṣṭum upasthātuṃ yayau ravim |
BRP016.014.2 tasyopatiṣṭhataḥ sūryaṃ vivasvān agrataḥ sthitaḥ || 14 ||
BRP016.015.1 vispaṣṭamūrtir bhagavāṃs tejomaṇḍalavān vibhuḥ |
BRP016.015.2 atha rājā vivasvantam uvāca sthitam agrataḥ || 15 ||
BRP016.016.1 yathaiva vyomni paśyāmi sadā tvāṃ jyotiṣāṃ pate |
BRP016.016.2 tejomaṇḍalinaṃ devaṃ tathaiva purataḥ sthitam || 16 ||
BRP016.017.1 ko viśeṣo 'sti me tvattaḥ sakhyenopagatasya vai |
BRP016.017.2 etac chrutvā tu bhagavān maṇiratnaṃ syamantakam || 17 ||