Chapter 161: Creation of the world from Brahman's primordial sacrifice

SS 256-260

brahmovāca:

BRP161.001.1 kuśatarpaṇam ākhyātaṃ praṇītāsaṅgamaṃ tathā |
BRP161.001.2 tīrthaṃ sarveṣu lokeṣu bhuktimuktipradāyakam || 1 ||
BRP161.002.1 tasya svarūpaṃ vakṣyāmi śṛṇu pāpaharaṃ śubham |
BRP161.002.2 vindhyasya dakṣiṇe pārśve sahyo nāma mahāgiriḥ || 2 ||
BRP161.003.1 yadaṅghribhyo 'bhavan nadyo godābhīmarathīmukhāḥ |
BRP161.003.2 yatrābhavat tad virajam ekavīrā ca yatra sā || 3 ||
BRP161.004.1 na tasya mahimā kaiścid api śakyo 'nuvarṇitum |
BRP161.004.2 tasmin girau puṇyadeśe śṛṇu nārada yatnataḥ || 4 ||
BRP161.005.1 guhyād guhyataraṃ vakṣye sākṣād vedoditaṃ śubham |
BRP161.005.2 yan na jānanti munayo devāś ca pitaro 'surāḥ || 5 ||
BRP161.006.1 tad ahaṃ prītaye vakṣye śravaṇāt sarvakāmadam |
BRP161.006.2 paraḥ sa puruṣo jñeyo hy avyakto 'kṣara eva tu || 6 ||
BRP161.007.1 aparaś ca kṣaras tasmāt prakṛtyanvita eva ca |
BRP161.007.2 nirākārāt sāvayavaḥ puruṣaḥ samajāyata || 7 ||
BRP161.008.1 tasmād āpaḥ samudbhūtā adbhyaś ca puruṣas tathā |
BRP161.008.2 tābhyām abjaṃ samudbhūtaṃ tatrāham abhavaṃ mune || 8 ||
BRP161.009.1 pṛthivī vāyur ākāśa āpo jyotis tathaiva ca |
BRP161.009.2 ete mattaḥ pūrvatarā ekadaivābhavan mune || 9 ||
BRP161.010.1 etān eva prapaśyāmi nānyat sthāvarajaṅgamam |
BRP161.010.2 naiva vedās tadā cāsan nāhaṃ draṣṭāsmi kiñcana || 10 ||
BRP161.011.1 yasmād ahaṃ samudbhūto na paśyeyaṃ tam apy atha |
BRP161.011.2 tūṣṇīṃ sthite mayi tadā aśrauṣaṃ vācam uttamām || 11 ||

ākāśavāg uvāca:

BRP161.012.1 brahman kuru jagatsṛṣṭiṃ sthāvarasya carasya ca || 12 ||
501

brahmovāca:

BRP161.013.1 tato 'ham abravaṃ vācaṃ paruṣāṃ tatra nārada |
BRP161.013.2 kathaṃ srakṣye kva vā srakṣye kena srakṣya idaṃ jagat || 13 ||
BRP161.014.1 saiva vāg abravīd daivī prakṛtir yābhidhīyate |
BRP161.014.2 viṣṇunā preritā mātā jagadīśā jaganmayī || 14 ||

ākāśavāg uvāca:

BRP161.015.1 yajñaṃ kuru tataḥ śaktis te bhavitrī na saṃśayaḥ |
BRP161.015.2 yajño vai viṣṇur ity eṣā śrutir brahman sanātanī || 15 ||
BRP161.016.1 kiṃ yajvanām asādhyaṃ syād iha loke paratra ca || 16 ||

brahmovāca:

BRP161.017.1 punas tām abravaṃ devīṃ kva vā keneti tad vada |
BRP161.017.2 yajñaḥ kāryo mahābhāge tataḥ sovāca māṃ prati || 17 ||

ākāśavāg uvāca:

BRP161.018.1 oṅkārabhūtā yā devī mātṛkalpā jaganmayī |
BRP161.018.2 karmabhūmau yajasveha yajñeśaṃ yajñapūruṣam || 18 ||
BRP161.019.1 sa eva sādhanaṃ te syāt tena taṃ yaja suvrata |
BRP161.019.2 yajñaḥ svāhā svadhā mantrā brāhmaṇā havirādikam || 19 ||
BRP161.020.1 harir evākhilaṃ tena sarvaṃ viṣṇor avāpyate || 20 ||

brahmovāca:

BRP161.021.1 punas tām abravaṃ devīṃ karmabhūḥ kva vidhīyate |
BRP161.021.2 tadā nārada naivāsīd bhāgīrathy atha narmadā || 21 ||
BRP161.022.1 yamunā naiva tāpī sā sarasvaty atha gautamī |
BRP161.022.2 samudro vā nadaḥ kaścin na saraḥ sarito 'malāḥ |
BRP161.022.3 sā śaktiḥ punar apy evaṃ mām uvāca punaḥ punaḥ || 22 ||

daivī vāg uvāca:

BRP161.023.1 sumeror dakṣiṇe pārśve tathā himavato gireḥ |
BRP161.023.2 dakṣiṇe cāpi vindhyasya sahyāc caivātha dakṣiṇe |
BRP161.023.3 sarvasya sarvakāle tu karmabhūmiḥ śubhodayā || 23 ||

brahmovāca:

BRP161.024.1 tat tu vākyam atho śrutvā tyaktvā meruṃ mahāgirim |
BRP161.024.2 taṃ pradeśam athāgatya sthātavyaṃ kvety acintayam |
BRP161.024.3 tato mām abravīt saiva viṣṇor vāṇy aśarīriṇī || 24 ||

ākāśavāg uvāca:

BRP161.025.1 ito gaccha itas tiṣṭha tathopaviśa cātra hi |
BRP161.025.2 saṅkalpaṃ kuru yajñasya sa te yajñaḥ samāpyate || 25 ||
BRP161.026.1 kṛte caivātha saṅkalpe yajñārthe surasattama |
BRP161.026.2 yad vadanty akhilā vedā vidhe tat tat samācara || 26 ||

brahmovāca:

BRP161.027.1 itihāsapurāṇāni yad anyac chabdagocaram |
BRP161.027.2 svato mukhe mama prāyād abhūc ca smṛtigocaram || 27 ||
BRP161.028.1 vedārthaś ca mayā sarvo jñāto 'sau tatkṣaṇena ca |
BRP161.028.2 tataḥ puruṣasūktaṃ tad asmaraṃ lokaviśrutam || 28 ||
502
BRP161.029.1 yajñopakaraṇaṃ sarvaṃ tad uktaṃ ca tv akalpayam |
BRP161.029.2 taduktena prakāreṇa yajñapātrāṇy akalpayam || 29 ||
BRP161.030.1 ahaṃ sthitvā yatra deśe śucir bhūtvā yatātmavān |
BRP161.030.2 dīkṣito vipradeśo 'sau mannāmnā tu prakīrtitaḥ || 30 ||
BRP161.031.1 maddevayajanaṃ puṇyaṃ nāmnā brahmagiriḥ smṛtaḥ |
BRP161.031.2 caturaśītiparyantaṃ yojanāni mahāmune || 31 ||
BRP161.032.1 maddevayajanaṃ puṇyaṃ pūrvato brahmaṇo gireḥ |
BRP161.032.2 tatra madhye vedikā syād gārhapatyo 'sya dakṣiṇe || 32 ||
BRP161.033.1 tatra cāhavanīyasya evam agnīṃs tv akalpayam |
BRP161.033.2 vinā patnyā na sidhyeta yajñaḥ śrutinidarśanāt || 33 ||
BRP161.034.1 śarīram ātmano 'haṃ vai dvedhā cākaravaṃ mune |
BRP161.034.2 pūrvārdhena tataḥ patnī mamābhūd yajñasiddhaye || 34 ||
BRP161.035.1 uttareṇa tv ahaṃ tadvad ardho jāyā iti śruteḥ |
BRP161.035.2 kālaṃ vasantam utkṛṣṭam ājyarūpeṇa nārada || 35 ||
BRP161.036.1 akalpayaṃ tathā cedhmaṃ grīṣmaṃ cāpi śarad dhaviḥ |
BRP161.036.2 ṛtuṃ ca prāvṛṣaṃ putra tadā barhir akalpayam || 36 ||
BRP161.037.1 chandāṃsi sapta vai tatra tadā paridhayo 'bhavan |
BRP161.037.2 kalākāṣṭhānimeṣā hi samitpātrakuśāḥ smṛtāḥ || 37 ||
BRP161.038.1 yo 'nādiś ca tv anantaś ca svayaṃ kālo 'bhavat tadā |
BRP161.038.2 yūparūpeṇa devarṣe yoktraṃ ca paśubandhanam || 38 ||
BRP161.039.1 sattvāditriguṇāḥ pāśā naiva tatrābhavat paśuḥ |
BRP161.039.2 tato 'ham abravaṃ vācaṃ vaiṣṇavīm aśarīriṇīm || 39 ||
BRP161.040.1 vinaiva paśunā nāyaṃ yajñaḥ parisamāpyate |
BRP161.040.2 tato mām avadad devī saiva nityāśarīriṇī || 40 ||

ākāśavāg uvāca:

BRP161.041.1 pauruṣeṇātha sūktena stuhi taṃ puruṣaṃ param || 41 ||

brahmovāca:

BRP161.042.1 tathety uktvā stūyamāne devadeve janārdane |
BRP161.042.2 mama cotpādake bhaktyā sūktena puruṣasya hi || 42 ||
BRP161.043.1 sā ca mām abravīd devī brahman māṃ tvaṃ paśuṃ kuru |
BRP161.043.2 tadā vijñāya puruṣaṃ janakaṃ mama cāvyayam || 43 ||
BRP161.044.1 kālayūpasya pārśve taṃ guṇapāśair niveśitam |
BRP161.044.2 barhisthitam ahaṃ praukṣaṃ puruṣaṃ jātam agrataḥ || 44 ||
BRP161.045.1 etasminn antare tatra tasmāt sarvam abhūd idam |
BRP161.045.2 brāhmaṇās tu mukhāt tasya 'bhavan bāhvoś ca kṣatriyāḥ || 45 ||
BRP161.046.1 mukhād indras tathāgniś ca śvasanaḥ prāṇato 'bhavat |
BRP161.046.2 diśaḥ śrotrāt tathā śīrṣṇaḥ sarvaḥ svargo 'bhavat tadā || 46 ||
BRP161.047.1 manasaś candramā jātaḥ sūryo 'bhūc cakṣuṣas tathā |
BRP161.047.2 antarikṣaṃ tathā nābher ūrubhyāṃ viśa eva ca || 47 ||
BRP161.048.1 padbhyāṃ śūdraś ca sañjātas tathā bhūmir ajāyata |
BRP161.048.2 ṛṣayo romakūpebhya oṣadhyaḥ keśato 'bhavan || 48 ||
503
BRP161.049.1 grāmyāraṇyāś ca paśavo nakhebhyaḥ sarvato 'bhavan |
BRP161.049.2 kṛmikīṭapataṅgādi pāyūpasthād ajāyata || 49 ||
BRP161.050.1 sthāvaraṃ jaṅgamaṃ kiñcid dṛśyādṛśyaṃ ca kiñcana |
BRP161.050.2 tasmāt sarvam abhūd devā mattaś cāpy abhavan punaḥ |
BRP161.050.3 etasminn antare saiva viṣṇor vāg abravīc ca mām || 50 ||

ākāśavāg uvāca:

BRP161.051.1 sarvaṃ sampūrṇam abhavat sṛṣṭir jātā tathepsitā |
BRP161.051.2 idānīṃ juhudhi hy agnau pātrāṇi ca samāni ca || 51 ||
BRP161.052.1 visarjaya tathā yūpaṃ praṇītāṃ ca kuśāṃs tathā |
BRP161.052.2 ṛtvigrūpaṃ yajñarūpam uddeśyaṃ dhyeyam eva ca || 52 ||
BRP161.053.1 sruvaṃ ca puruṣaṃ pāśān sarvaṃ brahman visarjaya || 53 ||

brahmovāca:

BRP161.054.1 tadvākyasamakālaṃ tu kramaśo yajñayoniṣu |
BRP161.054.2 gārhapatye dakṣiṇāgnau tathā caiva mahāmune || 54 ||
BRP161.055.1 pūrvasminn api caivāgnau kramaśo juhvatas tadā |
BRP161.055.2 tatra tatra jagadyonim anusandhāya pūruṣam || 55 ||
BRP161.056.1 mantrapūtaṃ śuciḥ samyag yajñadevo jaganmayaḥ |
BRP161.056.2 lokanātho viśvakartā kuṇḍānāṃ tatra sannidhau || 56 ||
BRP161.057.1 śuklarūpadharo viṣṇur bhaved āhavanīyake |
BRP161.057.2 śyāmo viṣṇur dakṣiṇāgneḥ pīto gṛhapateḥ kaveḥ || 57 ||
BRP161.058.1 sarvakālaṃ teṣu viṣṇur ato deśeṣu saṃsthitaḥ |
BRP161.058.2 na tena rahitaṃ kiñcid viṣṇunā viśvayoninā || 58 ||
BRP161.059.1 praṇītāyāḥ praṇayanaṃ mantraiś cākaravaṃ tataḥ |
BRP161.059.2 praṇītodakam apy etat praṇīteti nadī śubhā || 59 ||
BRP161.060.1 vyasarjayaṃ praṇītāṃ tāṃ mārjayitvā kuśair atha |
BRP161.060.2 mārjane kriyamāṇe tu praṇītodakabindavaḥ || 60 ||
BRP161.061.1 patitās tatra tīrthāni jātāni guṇavanti ca |
BRP161.061.2 sañjātā muniśārdūla snānāt kratuphalapradā || 61 ||
BRP161.062.1 yālaṅkṛtā sarvakālaṃ devadevena śārṅgiṇā |
BRP161.062.2 sopānapaṅktiḥ sarveṣāṃ vaikuṇṭhārohaṇāya sā || 62 ||
BRP161.063.1 sammārjitāḥ kuśā yatra patitā bhūtale śubhe |
BRP161.063.2 kuśatarpaṇam ākhyātaṃ bahupuṇyaphalapradam || 63 ||
BRP161.064.1 kuśaiś ca tarpitāḥ sarve kuśatarpaṇam ucyate |
BRP161.064.2 paścāc ca saṅgatā tatra gautamī kāraṇāntarāt || 64 ||
BRP161.065.1 praṇītāyāṃ mahābuddhe praṇītāsaṅgamo 'bhavat |
BRP161.065.2 kuśatarpaṇadeśe tu tat tīrthaṃ kuśatarpaṇam || 65 ||
BRP161.066.1 tatraiva kalpito yūpo mayā vindhyasya cottare |
BRP161.066.2 visṛṣṭo lokapūjyo 'sau viṣṇor āsīt samāśrayaḥ || 66 ||
BRP161.067.1 akṣayaś cābhavac chrīmān akṣayo 'sau vaṭo 'bhavat |
BRP161.067.2 nityaś ca kālarūpo 'sau smaraṇāt kratupuṇyadaḥ || 67 ||
BRP161.068.1 maddevayajanaṃ cedaṃ daṇḍakāraṇyam ucyate |
BRP161.068.2 sampūrṇe tu kratau viṣṇur mayā bhaktyā prasāditaḥ || 68 ||
504
BRP161.069.1 yo virāḍ ucyate vede yasmān mūrtam ajāyata |
BRP161.069.2 yasmāc ca mama cotpattir yasyedaṃ vikṛtaṃ jagat || 69 ||
BRP161.070.1 tam ahaṃ devadeveśam abhivandya vyasarjayam |
BRP161.070.2 yojanāni caturviṃśan maddevayajanaṃ śubham || 70 ||
BRP161.071.1 tasmād adyāpi kuṇḍāni santi ca trīṇi nārada |
BRP161.071.2 yajñeśvarasvarūpāṇi viṣṇor vai cakrapāṇinaḥ || 71 ||
BRP161.072.1 tataḥ prabhṛti cākhyātaṃ maddevayajanaṃ ca tat |
BRP161.072.2 tatrasthaḥ kṛmikīṭādiḥ so 'py ante muktibhājanam || 72 ||
BRP161.073.1 dharmabījaṃ muktibījaṃ daṇḍakāraṇyam ucyate |
BRP161.073.2 viśeṣād gautamīśliṣṭo deśaḥ puṇyatamo 'bhavat || 73 ||
BRP161.074.1 praṇītāsaṅgame cāpi kuśatarpaṇa eva vā |
BRP161.074.2 snānadānādi yaḥ kuryāt sa gacchet paramaṃ padam || 74 ||
BRP161.075.1 smaraṇaṃ paṭhanaṃ vāpi śravaṇaṃ cāpi bhaktitaḥ |
BRP161.075.2 sarvakāmapradaṃ puṃsāṃ bhuktimuktipradaṃ viduḥ || 75 ||
BRP161.076.1 ubhayos tīrayos tatra tīrthāny āhur manīṣiṇaḥ |
BRP161.076.2 ṣaḍaśītisahasrāṇi teṣu puṇyaṃ puroditam || 76 ||
BRP161.077.1 vārāṇasyā api mune kuśatarpaṇam uttamam |
BRP161.077.2 nānena sadṛśaṃ tīrthaṃ vidyate sacarācare || 77 ||
BRP161.078.1 brahmahatyādipāpānāṃ smaraṇād api nāśanam |
BRP161.078.2 tīrtham etan mune proktaṃ svargadvāraṃ mahītale || 78 ||