543
BRP176.026.1 purādhyakṣaḥ sthitaḥ śrīmān dharmātmā sa vibhīṣaṇaḥ |
BRP176.026.2 rāvaṇasyānujo mantrī nārāyaṇaparāyaṇaḥ || 26 ||
BRP176.027.1 dṛṣṭvā tāṃ pratimāṃ divyāṃ devendrabhavanacyutām |
BRP176.027.2 romāñcitatanur bhūtvā vismayaṃ samapadyata || 27 ||
BRP176.028.1 praṇamya śirasā devaṃ prahṛṣṭenāntarātmanā |
BRP176.028.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ || 28 ||
BRP176.029.1 ity uktvā sa tu dharmātmā praṇipatya muhur muhuḥ |
BRP176.029.2 jyeṣṭhaṃ bhrātaram āsādya kṛtāñjalir abhāṣata || 29 ||
BRP176.030.1 rājan pratimayā tvaṃ me prasādaṃ kartum arhasi |
BRP176.030.2 yām ārādhya jagannātha nistareyaṃ bhavārṇavam || 30 ||
BRP176.031.1 bhrātur vacanam ākarṇya rāvaṇas taṃ tadābravīt |
BRP176.031.2 gṛhāṇa pratimāṃ vīra tv anayā kiṃ karomy aham || 31 ||
BRP176.032.1 svayambhuvaṃ samārādhya trailokyaṃ vijaye tv aham |
BRP176.032.2 nānāścaryamayaṃ devaṃ sarvabhūtabhavodbhavam || 32 ||
BRP176.033.1 vibhīṣaṇo mahābuddhis tadā tāṃ pratimāṃ śubhām |
BRP176.033.2 śatam aṣṭottaraṃ cābdaṃ samārādhya janārdanam || 33 ||
BRP176.034.1 ajarāmaraṇaṃ prāptam aṇimādiguṇair yutam |
BRP176.034.2 rājyaṃ laṅkādhipatyaṃ ca bhogān bhuṅkte yathepsitān || 34 ||

munaya ūcuḥ:

BRP176.035.1 aho no vismayo jātaḥ śrutvedaṃ paramāmṛtam |
BRP176.035.2 anantavāsudevasya sambhavaṃ bhuvi durlabham || 35 ||
BRP176.036.1 śrotum icchāmahe deva vistareṇa yathātatham |
BRP176.036.2 tasya devasya māhātmyaṃ vaktum arhasy aśeṣataḥ || 36 ||

brahmovāca:

BRP176.037.1 tadā sa rākṣasaḥ krūro devagandharvakinnarān |
BRP176.037.2 lokapālān samanujān munisiddhāṃś ca pāpakṛt || 37 ||
BRP176.038.1 vijitya samare sarvān ājahāra tadaṅganāḥ |
BRP176.038.2 saṃsthāpya nagarīṃ laṅkāṃ punaḥ sītārthamohitaḥ || 38 ||
BRP176.039.1 śaṅkito mṛgarūpeṇa sauvarṇena ca rāvaṇaḥ |
BRP176.039.2 tataḥ kruddhena rāmeṇa raṇe saumitriṇā saha || 39 ||
BRP176.040.1 rāvaṇasya vadhārthāya hatvā vāliṃ manojavam |
BRP176.040.2 abhiṣiktaś ca sugrīvo yuvarājo 'ṅgadas tathā || 40 ||
BRP176.041.1 hanumān nalanīlaś ca jāmbavān panasas tathā |
BRP176.041.2 gavayaś ca gavākṣaś ca pāṭhīnaḥ paramaujasaḥ || 41 ||
BRP176.042.1 etaiś cānyaiś ca bahubhir vānaraiḥ samahābalaiḥ |
BRP176.042.2 samāvṛto mahāghorai rāmo rājīvalocanaḥ || 42 ||
BRP176.043.1 girīṇāṃ sarvasaṅghātaiḥ setuṃ baddhvā mahodadhau |
BRP176.043.2 balena mahatā rāmaḥ samuttīrya mahodadhim || 43 ||
BRP176.044.1 saṅgrāmam atulaṃ cakre rakṣogaṇasamanvitaḥ |
BRP176.044.2 yamahastaṃ prahastaṃ ca nikumbhaṃ kumbham eva ca || 44 ||