562
BRP180.010.1 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām |
BRP180.010.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam || 10 ||
BRP180.011.1 jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ |
BRP180.011.2 tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam || 11 ||
BRP180.012.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum |
BRP180.012.2 anādiṃ jagatām īśam ajam akṣayam avyayam || 12 ||
BRP180.013.1 kathayāmi yathā pūrvaṃ yakṣādyair munisattamaiḥ |
BRP180.013.2 pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ || 13 ||
BRP180.014.1 ṛksāmāny udgiran vaktrair yaḥ punāti jagattrayam |
BRP180.014.2 praṇipatya tatheśānam ekārṇavavinirgatam || 14 ||
BRP180.015.1 yasyāsuragaṇā yajñān vilumpanti na yājinām |
BRP180.015.2 pravakṣyāmi mataṃ kṛtsnaṃ brahmaṇo 'vyaktajanmanaḥ || 15 ||
BRP180.016.1 yena sṛṣṭiṃ samuddiśya dharmādyāḥ prakaṭīkṛtāḥ |
BRP180.016.2 āpo nārā iti proktā munibhis tattvadarśibhiḥ || 16 ||
BRP180.017.1 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ |
BRP180.017.2 sa devo bhagavān sarvaṃ vyāpya nārāyaṇo vibhuḥ || 17 ||
BRP180.018.1 caturdhā saṃsthito brahmā saguṇo nirguṇas tathā |
BRP180.018.2 ekā mūrtir anuddeśyā śuklāṃ paśyanti tāṃ budhāḥ || 18 ||
BRP180.019.1 jvālāmālāvanaddhāṅgī niṣṭhā sā yogināṃ parā |
BRP180.019.2 dūrasthā cāntikasthā ca vijñeyā sā guṇātigā || 19 ||
BRP180.020.1 vāsudevābhidhānāsau nirmamatvena dṛśyate |
BRP180.020.2 rūpavarṇādayas tasyā na bhāvāḥ kalpanāmayāḥ || 20 ||
BRP180.021.1 āste ca sā sadā śuddhā supratiṣṭhaikarūpiṇī |
BRP180.021.2 dvitīyā pṛthivīṃ mūrdhnā śeṣākhyā dhārayaty adhaḥ || 21 ||
BRP180.022.1 tāmasī sā samākhyātā tiryaktvaṃ samupāgatā |
BRP180.022.2 tṛtīyā karma kurute prajāpālanatatparā || 22 ||
BRP180.023.1 sattvodriktā tu sā jñeyā dharmasaṃsthānakāriṇī |
BRP180.023.2 caturthī jalamadhyasthā śete pannagatalpagā || 23 ||
BRP180.024.1 rajas tasyā guṇaḥ sargaṃ sā karoti sadaiva hi |
BRP180.024.2 yā tṛtīyā harer mūrtiḥ prajāpālanatatparā || 24 ||
BRP180.025.1 sā tu dharmavyavasthānaṃ karoti niyataṃ bhuvi |
BRP180.025.2 proddhatān asurān hanti dharmavyucchittikāriṇaḥ || 25 ||
BRP180.026.1 pāti devān sagandharvān dharmarakṣāparāyaṇān |
BRP180.026.2 yadā yadā ca dharmasya glāniḥ samupajāyate || 26 ||
BRP180.027.1 abhyutthānam adharmasya tadātmānaṃ sṛjaty asau |
BRP180.027.2 bhūtvā purā varāheṇa tuṇḍenāpo nirasya ca || 27 ||
BRP180.028.1 ekayā daṃṣṭrayotkhātā nalinīva vasundharā |
BRP180.028.2 kṛtvā nṛsiṃharūpaṃ ca hiraṇyakaśipur hataḥ || 28 ||
BRP180.029.1 vipracittimukhāś cānye dānavā vinipātitāḥ |
BRP180.029.2 vāmanaṃ rūpam āsthāya baliṃ saṃyamya māyayā || 29 ||