Chapter 181: Heavenly prelude to the incarnation of Viṣṇu as Kṛṣṇa

SS 292-293

vyāsa uvāca:

BRP181.001.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ |
BRP181.001.2 avatāraṃ hareś cātra bhārāvataraṇecchayā || 1 ||
BRP181.002.1 yadā yadā tv adharmasya vṛddhir bhavati bho dvijāḥ |
BRP181.002.2 dharmaś ca hrāsam abhyeti tadā devo janārdanaḥ || 2 ||
BRP181.003.1 avatāraṃ karoty atra dvidhā kṛtvātmanas tanum |
BRP181.003.2 sādhūnāṃ rakṣaṇārthāya dharmasaṃsthāpanāya ca || 3 ||
564
BRP181.004.1 duṣṭānāṃ nigrahārthāya anyeṣāṃ ca suradviṣām |
BRP181.004.2 prajānāṃ rakṣaṇārthāya jāyate 'sau yuge yuge || 4 ||
BRP181.005.1 purā kila mahī viprā bhūribhārāvapīḍitā |
BRP181.005.2 jagāma dharaṇī merau samāje tridivaukasām || 5 ||
BRP181.006.1 sabrahmakān surān sarvān praṇipatyātha medinī |
BRP181.006.2 kathayām āsa tat sarvaṃ khedāt karuṇabhāṣiṇī || 6 ||

dharaṇy uvāca:

BRP181.007.1 agniḥ suvarṇasya gurur gavāṃ sūryo 'paro guruḥ |
BRP181.007.2 mamāpy akhilalokānāṃ vandyo nārāyaṇo guruḥ || 7 ||
BRP181.008.1 tatsāmpratam ime daityāḥ kālanemipurogamāḥ |
BRP181.008.2 martyalokaṃ samāgamya bādhante 'harniśaṃ prajāḥ || 8 ||
BRP181.009.1 kālanemir hato yo 'sau viṣṇunā prabhaviṣṇunā |
BRP181.009.2 ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sumahāsuraḥ || 9 ||
BRP181.010.1 ariṣṭo dhenukaḥ keśī pralambo narakas tathā |
BRP181.010.2 sundo 'suras tathātyugro bāṇaś cāpi baleḥ sutaḥ || 10 ||
BRP181.011.1 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye |
BRP181.011.2 samutpannā durātmānas tān na saṅkhyātum utsahe || 11 ||
BRP181.012.1 akṣauhiṇyo hi bahulā divyamūrtidhṛtāḥ surāḥ |
BRP181.012.2 mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari || 12 ||
BRP181.013.1 tadbhūribhārapīḍārtā na śaknomy amareśvarāḥ |
BRP181.013.2 vibhartum ātmānam aham iti vijñāpayāmi vaḥ || 13 ||
BRP181.014.1 kriyatāṃ tan mahābhāgā mama bhārāvatāraṇam |
BRP181.014.2 yathā rasātalaṃ nāhaṃ gaccheyam ativihvalā || 14 ||

vyāsa uvāca:

BRP181.015.1 ity ākarṇya dharāvākyam aśeṣais tridaśais tataḥ |
BRP181.015.2 bhuvo bhārāvatārārthaṃ brahmā prāha ca coditaḥ || 15 ||

brahmovāca:

BRP181.016.1 yad āha vasudhā sarvaṃ satyam etad divaukasaḥ |
BRP181.016.2 ahaṃ bhavo bhavantaś ca sarvaṃ nārāyaṇātmakam || 16 ||
BRP181.017.1 vibhūtayas tu yās tasya tāsām eva parasparam |
BRP181.017.2 ādhikyaṃ nyūnatā bādhyabādhakatvena vartate || 17 ||
BRP181.018.1 tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttamam |
BRP181.018.2 tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai || 18 ||
BRP181.019.1 sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ |
BRP181.019.2 svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim || 19 ||

vyāsa uvāca:

BRP181.020.1 ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ |
BRP181.020.2 samāhitamanā bhūtvā tuṣṭāva garuḍadhvajam || 20 ||

brahmovāca:

BRP181.021.1 namo namas te 'stu sahasramūrte |
BRP181.021.2 sahasrabāho bahuvaktrapāda |
BRP181.021.3/ namo namas te jagataḥ pravṛtti BRP181.021.4 vināśasaṃsthānaparāprameya || 21 ||
565
BRP181.022.1 sūkṣmātisūkṣmaṃ ca bṛhatpramāṇaṃ |
BRP181.022.2 garīyasām apy atigauravātman |
BRP181.022.3/ pradhānabuddhīndriyavākpradhāna BRP181.022.4 mūlāparātman bhagavan prasīda || 22 ||
BRP181.023.1 eṣā mahī deva mahīprasūtair |
BRP181.023.2 mahāsuraiḥ pīḍitaśailabandhā |
BRP181.023.3 parāyaṇaṃ tvāṃ jagatām upaiti |
BRP181.023.4 bhārāvatārārtham apārapāram || 23 ||
BRP181.024.1 ete vayaṃ vṛtraripus tathāyaṃ |
BRP181.024.2 nāsatyadasrau varuṇas tathaiṣaḥ |
BRP181.024.3 ime ca rudrā vasavaḥ sasūryāḥ |
BRP181.024.4 samīraṇāgnipramukhās tathānye || 24 ||
BRP181.025.1 surāḥ samastāḥ suranātha kāryam |
BRP181.025.2 ebhir mayā yac ca tad īśa sarvam |
BRP181.025.3 ājñāpayājñāṃ pratipālayantas |
BRP181.025.4 tavaiva tiṣṭhāma sadāstadoṣāḥ || 25 ||

vyāsa uvāca:

BRP181.026.1 evaṃ saṃstūyamānas tu bhagavān parameśvaraḥ |
BRP181.026.2 ujjahārātmanaḥ keśau sitakṛṣṇau dvijottamāḥ || 26 ||
BRP181.027.1 uvāca ca surān etau matkeśau vasudhātale |
BRP181.027.2 avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ || 27 ||
BRP181.028.1 surāś ca sakalāḥ svāṃśair avatīrya mahītale |
BRP181.028.2 kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ || 28 ||
BRP181.029.1 tataḥ kṣayam aśeṣās te daiteyā dharaṇītale |
BRP181.029.2 prayāsyanti na sandeho nānāyudhavicūrṇitāḥ || 29 ||
BRP181.030.1 vasudevasya yā patnī devakī devatopamā |
BRP181.030.2 tasyā garbho 'ṣṭamo 'yaṃ tu matkeśo bhavitā surāḥ || 30 ||
BRP181.031.1 avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi |
BRP181.031.2 kālanemisamudbhūtam ity uktvāntardadhe hariḥ || 31 ||
BRP181.032.1 adṛśyāya tatas te 'pi praṇipatya mahātmane |
BRP181.032.2 merupṛṣṭhaṃ surā jagmur avateruś ca bhūtale || 32 ||
BRP181.033.1 kaṃsāya cāṣṭamo garbho devakyā dharaṇītale |
BRP181.033.2 bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ || 33 ||
BRP181.034.1 kaṃso 'pi tad upaśrutya nāradāt kupitas tataḥ |
BRP181.034.2 devakīṃ vasudevaṃ ca gṛhe guptāv adhārayat || 34 ||
BRP181.035.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā |
BRP181.035.2 tathaiva vasudevo 'pi putram arpitavān dvijāḥ || 35 ||
BRP181.036.1 hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ |
BRP181.036.2 viṣṇuprayuktā tān nidrā kramād garbhe nyayojayat || 36 ||
BRP181.037.1 yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā |
BRP181.037.2 avidyayā jagat sarvaṃ tām āha bhagavān hariḥ || 37 ||

viṣṇur uvāca:

BRP181.038.1 gaccha nidre mamādeśāt pātālatalasaṃśrayān |
BRP181.038.2 ekaikaśyena ṣaḍgarbhān devakījaṭhare naya || 38 ||
566
BRP181.039.1 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśas tato 'naghaḥ |
BRP181.039.2 aṃśāṃśenodare tasyāḥ saptamaḥ sambhaviṣyati || 39 ||
BRP181.040.1 gokule vasudevasya bhāryā vai rohiṇī sthitā |
BRP181.040.2 tasyāḥ prasūtisamaye garbho neyas tvayodaram || 40 ||
BRP181.041.1 saptamo bhojarājasya bhayād rodhoparodhataḥ |
BRP181.041.2 devakyāḥ patito garbha iti loko vadiṣyati || 41 ||
BRP181.042.1 garbhasaṅkarṣaṇāt so 'tha loke saṅkarṣaṇeti vai |
BRP181.042.2 sañjñām avāpsyate vīraḥ śvetādriśikharopamaḥ || 42 ||
BRP181.043.1 tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe |
BRP181.043.2 garbhe tvayā yaśodāyā gantavyam avilambitam || 43 ||
BRP181.044.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyām ahaṃ niśi |
BRP181.044.2 utpatsyāmi navamyāṃ ca prasūtiṃ tvam avāpsyasi || 44 ||
BRP181.045.1 yaśodāśayane māṃ tu devakyās tvām anindite |
BRP181.045.2 macchaktipreritamatir vasudevo nayiṣyati || 45 ||
BRP181.046.1 kaṃsaś ca tvām upādāya devi śailaśilātale |
BRP181.046.2 prakṣepsyaty antarikṣe ca tvaṃ sthānaṃ samavāpsyasi || 46 ||
BRP181.047.1 tatas tvāṃ śatadhā śakraḥ praṇamya mama gauravāt |
BRP181.047.2 praṇipātānataśirā bhaginītve grahīṣyati || 47 ||
BRP181.048.1 tataḥ śumbhaniśumbhādīn hatvā daityān sahasraśaḥ |
BRP181.048.2 sthānair anekaiḥ pṛthivīm aśeṣāṃ maṇḍayiṣyasi || 48 ||
BRP181.049.1 tvaṃ bhūtiḥ sannatiḥ kīrtiḥ kāntir vai pṛthivī dhṛtiḥ |
BRP181.049.2 lajjā puṣṭir uṣā yā ca kācid anyā tvam eva sā || 49 ||
BRP181.050.1 ye tvām āryeti durgeti vedagarbhe 'mbiketi ca |
BRP181.050.2 bhadreti bhadrakālīti kṣemyā kṣemaṅkarīti ca || 50 ||
BRP181.051.1 prātaś caivāparāhṇe ca stoṣyanty ānamramūrtayaḥ |
BRP181.051.2 teṣāṃ hi vāñchitaṃ sarvaṃ matprasādād bhaviṣyati || 51 ||
BRP181.052.1 surāmāṃsopahārais tu bhakṣyabhojyaiś ca pūjitā |
BRP181.052.2 nṛṇām aśeṣakāmāṃs tvaṃ prasannāyāṃ pradāsyasi || 52 ||
BRP181.053.1 te sarve sarvadā bhadrā matprasādād asaṃśayam |
BRP181.053.2 asandigdhaṃ bhaviṣyanti gaccha devi yathoditam || 53 ||