570
BRP184.010.1 sā vimuktamahārāvā vicchinnasnāyubandhanā |
BRP184.010.2 papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā || 10 ||
BRP184.011.1 tannādaśrutisantrāsād vibuddhās te vrajaukasaḥ |
BRP184.011.2 dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām || 11 ||
BRP184.012.1 ādāya kṛṣṇaṃ santrastā yaśodā ca tato dvijāḥ |
BRP184.012.2 gopucchabhrāmaṇādyaiś ca bāladoṣam apākarot || 12 ||
BRP184.013.1 gopurīṣam upādāya nandagopo 'pi mastake |
BRP184.013.2 kṛṣṇasya pradadau rakṣāṃ kurvann idam udairayat || 13 ||

nandagopa uvāca:

BRP184.014.1 rakṣatu tvām aśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ |
BRP184.014.2 yasya nābhisamudbhūtāt paṅkajād abhavaj jagat || 14 ||
BRP184.015.1 yena daṃṣṭrāgravidhṛtā dhārayaty avanī jagat |
BRP184.015.2 varāharūpadhṛg devaḥ sa tvāṃ rakṣatu keśavaḥ || 15 ||
BRP184.016.1 guhyaṃ sa jaṭharaṃ viṣṇur jaṅghāpādau janārdanaḥ |
BRP184.016.2 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇād abhūt || 16 ||
BRP184.017.1 trivikramakramākrāntatrailokyasphuradāyudhaḥ |
BRP184.017.2 śiras te pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ || 17 ||
BRP184.018.1 mukhabāhū prabāhū ca manaḥ sarvendriyāṇi ca |
BRP184.018.2 rakṣatv avyāhataiśvaryas tava nārāyaṇo 'vyayaḥ || 18 ||
BRP184.019.1 tvāṃ dikṣu pātu vaikuṇṭho vidikṣu madhusūdanaḥ |
BRP184.019.2 hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ || 19 ||

vyāsa uvāca:

BRP184.020.1 evaṃ kṛtasvastyayano nandagopena bālakaḥ |
BRP184.020.2 śāyitaḥ śakaṭasyādho bālaparyaṅkikātale || 20 ||
BRP184.021.1 te ca gopā mahad dṛṣṭvā pūtanāyāḥ kalevaram |
BRP184.021.2 mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ || 21 ||
BRP184.022.1 kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ |
BRP184.022.2 cikṣepa caraṇāv ūrdhvaṃ stanārthī praruroda ca || 22 ||
BRP184.023.1 tasya pādaprahāreṇa śakaṭaṃ parivartitam |
BRP184.023.2 vidhvastabhāṇḍakumbhaṃ tad viparītaṃ papāta vai || 23 ||
BRP184.024.1 tato hāhākṛtaḥ sarvo gopagopījano dvijāḥ |
BRP184.024.2 ājagāma tadā jñātvā bālam uttānaśāyinam || 24 ||
BRP184.025.1 gopāḥ keneti jagaduḥ śakaṭaṃ parivartitam |
BRP184.025.2 tatraiva bālakāḥ procur bālenānena pātitam || 25 ||
BRP184.026.1 rudatā dṛṣṭam asmābhiḥ pādavikṣepatāḍitam |
BRP184.026.2 śakaṭaṃ parivṛttaṃ vai naitad anyasya ceṣṭitam || 26 ||
BRP184.027.1 tataḥ punar atīvāsan gopā vismitacetasaḥ |
BRP184.027.2 nandagopo 'pi jagrāha bālam atyantavismitaḥ || 27 ||
BRP184.028.1 yaśodā vismayārūḍhā bhagnabhāṇḍakapālakam |
BRP184.028.2 śakaṭaṃ cārcayām āsa dadhipuṣpaphalākṣataiḥ || 28 ||