583

Chapter 189: Kṛṣṇa and the cowherds; Ariṣṭa-episode

SS 299-300

vyāsa uvāca:

BRP189.001.1 gate śakre tu gopālāḥ kṛṣṇam akliṣṭakāriṇam |
BRP189.001.2 ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam || 1 ||

gopā ūcuḥ:

BRP189.002.1 vayam asmān mahābhāga bhavatā mahato bhayāt |
BRP189.002.2 gāvaś ca bhavatā trātā giridhāraṇakarmaṇā || 2 ||
BRP189.003.1 bālakrīḍeyam atulā gopālatvaṃ jugupsitam |
BRP189.003.2 divyaṃ ca karma bhavataḥ kim etat tāta kathyatām || 3 ||
BRP189.004.1 kāliyo damitas toye pralambo vinipātitaḥ |
BRP189.004.2 dhṛto govardhanaś cāyaṃ śaṅkitāni manāṃsi naḥ || 4 ||
BRP189.005.1 satyaṃ satyaṃ hareḥ pādau śrayāmo 'mitavikrama |
BRP189.005.2 yathā tvadvīryam ālokya na tvāṃ manyāmahe naram || 5 ||
BRP189.006.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā |
BRP189.006.2 kiṃ cāsmākaṃ vicāreṇa bāndhavo 'sti namo 'stu te || 6 ||
BRP189.007.1 prītiḥ sastrīkumārasya vrajasya tava keśava |
BRP189.007.2 karma cedam aśakyaṃ yat samastais tridaśair api || 7 ||
BRP189.008.1 bālatvaṃ cātivīryaṃ ca janma cāsmāsv aśobhanam |
BRP189.008.2 cintyamānam ameyātmañ śaṅkāṃ kṛṣṇa prayacchati || 8 ||

vyāsa uvāca:

BRP189.009.1 kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ kiñcit praṇayakopavān |
BRP189.009.2 ity evam uktas tair gopair āha kṛṣṇo dvijottamāḥ || 9 ||

śrīkṛṣṇa uvāca:

BRP189.010.1 matsambandhena vo gopā yadi lajjā na jāyate |
BRP189.010.2 ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam || 10 ||
BRP189.011.1 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi |
BRP189.011.2 tad arghā bandhusadṛśī bāndhavāḥ kriyatāṃ mayi || 11 ||
BRP189.012.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ |
BRP189.012.2 ahaṃ vo bāndhavo jāto nātaś cintyam ato 'nyathā || 12 ||

vyāsa uvāca:

BRP189.013.1 iti śrutvā harer vākyaṃ baddhamaunās tato balam |
BRP189.013.2 yayur gopā mahābhāgās tasmin praṇayakopini || 13 ||
BRP189.014.1 kṛṣṇas tu vimalaṃ vyoma śaraccandrasya candrikām |
BRP189.014.2 tathā kumudinīṃ phullām āmoditadigantarām || 14 ||
BRP189.015.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām |
BRP189.015.2 vilokya saha gopībhir manaś cakre ratiṃ prati || 15 ||
BRP189.016.1 saha rāmeṇa madhuram atīva vanitāpriyam |
BRP189.016.2 jagau kamalapādo 'sau nāma tatra kṛtavrataḥ || 16 ||
BRP189.017.1 ramyaṃ gītadhvaniṃ śrutvā santyajyāvasathāṃs tadā |
BRP189.017.2 ājagmus tvaritā gopyo yatrāste madhusūdanaḥ || 17 ||
BRP189.018.1 śanaiḥ śanair jagau gopī kācit tasya padānugā |
BRP189.018.2 dattāvadhānā kācic ca tam eva manasāsmarat || 18 ||
584
BRP189.019.1 kācit kṛṣṇeti kṛṣṇeti coktvā lajjām upāyayau |
BRP189.019.2 yayau ca kācit premāndhā tatpārśvam avilajjitā || 19 ||
BRP189.020.1 kācid āvasathasyāntaḥ sthitvā dṛṣṭvā bahir gurum |
BRP189.020.2 tanmayatvena govindaṃ dadhyau mīlitalocanā || 20 ||
BRP189.021.1 gopīparivṛto rātriṃ śaraccandramanoramām |
BRP189.021.2 mānayām āsa govindo rāsārambharasotsukaḥ || 21 ||
BRP189.022.1 gopyaś ca vṛndaśaḥ kṛṣṇaceṣṭābhyāyattamūrtayaḥ |
BRP189.022.2 anyadeśagate kṛṣṇe cerur vṛndāvanāntaram || 22 ||
BRP189.023.1 babhramus tās tato gopyaḥ kṛṣṇadarśanalālasāḥ |
BRP189.023.2 kṛṣṇasya caraṇaṃ rātrau dṛṣṭvā vṛndāvane dvijāḥ || 23 ||
BRP189.024.1 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāsu ca |
BRP189.024.2 gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam || 24 ||
BRP189.025.1 nivṛttās tās tato gopyo nirāśāḥ kṛṣṇadarśane |
BRP189.025.2 yamunātīram āgamya jagus taccaritaṃ dvijāḥ || 25 ||
BRP189.026.1 tato dadṛśur āyāntaṃ vikāśimukhapaṅkajam |
BRP189.026.2 gopyas trailokyagoptāraṃ kṛṣṇam akliṣṭakāriṇam || 26 ||
BRP189.027.1 kācid ālokya govindam āyāntam atiharṣitā |
BRP189.027.2 kṛṣṇa kṛṣṇeti kṛṣṇeti prāhotphullavilocanā || 27 ||
BRP189.028.1 kācid bhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim |
BRP189.028.2 vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam || 28 ||
BRP189.029.1 kācid ālokya govindaṃ nimīlitavilocanā |
BRP189.029.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva sā babhau || 29 ||
BRP189.030.1 tataḥ kāñcit priyālāpaiḥ kāñcid bhrūbhaṅgavīkṣitaiḥ |
BRP189.030.2 ninye 'nunayam anyāś ca karasparśena mādhavaḥ || 30 ||
BRP189.031.1 tābhiḥ prasannacittābhir gopībhiḥ saha sādaram |
BRP189.031.2 rarāma rāsagoṣṭhībhir udāracarito hariḥ || 31 ||
BRP189.032.1 rāsamaṇḍalabaddho 'pi kṛṣṇapārśvam anūdgatā |
BRP189.032.2 gopījano na caivābhūd ekasthānasthirātmanā || 32 ||
BRP189.033.1 haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍalam |
BRP189.033.2 cakāra ca karasparśanimīlitadṛśaṃ hariḥ || 33 ||
BRP189.034.1 tataḥ pravavṛte ramyā caladvalayanisvanaiḥ |
BRP189.034.2 anuyātaśaratkāvyageyagītir anukramām || 34 ||
BRP189.035.1 kṛṣṇaḥ śaraccandramasaṃ kaumudīkumudākaram |
BRP189.035.2 jagau gopījanas tv ekaṃ kṛṣṇanāma punaḥ punaḥ || 35 ||
BRP189.036.1 parivṛttā śrameṇaikā caladvalayatāpinī |
BRP189.036.2 dadau bāhulatāṃ skandhe gopī madhuvighātinaḥ || 36 ||
BRP189.037.1 kācit pravilasadbāhuḥ parirabhya cucumba tam |
BRP189.037.2 gopī gītastutivyājanipuṇā madhusūdanam || 37 ||
585
BRP189.038.1 gopīkapolasaṃśleṣam abhipadya harer bhujau |
BRP189.038.2 pulakodgamaśasyāya svedāmbughanatāṃ gatau || 38 ||
BRP189.039.1 rāsageyaṃ jagau kṛṣṇo yāvat tārataradhvaniḥ |
BRP189.039.2 sādhu kṛṣṇeti kṛṣṇeti tāvat tā dviguṇaṃ jaguḥ || 39 ||
BRP189.040.1 gate 'nugamanaṃ cakrur valane sammukhaṃ yayuḥ |
BRP189.040.2 pratilomānulomena bhejur gopāṅganā harim || 40 ||
BRP189.041.1 sa tadā saha gopībhī rarāma madhusūdanaḥ |
BRP189.041.2 sa varṣakoṭipratimaḥ kṣaṇas tena vinābhavat || 41 ||
BRP189.042.1 tā vāryamāṇāḥ pitṛbhiḥ patibhir bhrātṛbhis tathā |
BRP189.042.2 kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ || 42 ||
BRP189.043.1 so 'pi kaiśorakavayā mānayan madhusūdanaḥ |
BRP189.043.2 reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ || 43 ||
BRP189.044.1 tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ |
BRP189.044.2 ātmasvarūparūpo 'sau vyāpya sarvam avasthitaḥ || 44 ||
BRP189.045.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam |
BRP189.045.2 vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ || 45 ||

vyāsa uvāca:

BRP189.046.1 pradoṣārdhe kadācit tu rāsāsakte janārdane |
BRP189.046.2 trāsayan samado goṣṭhān ariṣṭaḥ samupāgataḥ || 46 ||
BRP189.047.1 satoyatoyadākāras tīkṣṇaśṛṅgo 'rkalocanaḥ |
BRP189.047.2 khurāgrapātair atyarthaṃ dārayan dharaṇītalam || 47 ||
BRP189.048.1 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ |
BRP189.048.2 saṃrambhākṣiptalāṅgūlaḥ kaṭhinaskandhabandhanaḥ || 48 ||
BRP189.049.1 udagrakakudābhogaḥ pramāṇād duratikramaḥ |
BRP189.049.2 viṇmūtrāliptapṛṣṭhāṅgo gavām udvegakārakaḥ || 49 ||
BRP189.050.1 pralambakaṇṭho 'bhimukhas tarughātāṅkitānanaḥ |
BRP189.050.2 pātayan sa gavāṃ garbhān daityo vṛṣabharūpadhṛk || 50 ||
BRP189.051.1 sūdayaṃs tarasā sarvān vanāny aṭati yaḥ sadā |
BRP189.051.2 tatas tam atighorākṣam avekṣyātibhayāturāḥ || 51 ||
BRP189.052.1 gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ |
BRP189.052.2 siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ || 52 ||
BRP189.053.1 tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau |
BRP189.053.2 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ || 53 ||
BRP189.054.1 abhyadhāvata duṣṭātmā daityo vṛṣabharūpadhṛk |
BRP189.054.2 āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalam || 54 ||
BRP189.055.1 na cacāla tataḥ sthānād avajñāsmitalīlayā |
BRP189.055.2 āsannaṃ caiva jagrāha grāhavan madhusūdanaḥ || 55 ||
BRP189.056.1 jaghāna jānunā kukṣau viṣāṇagrahaṇācalam |
BRP189.056.2 tasya darpabalaṃ hatvā gṛhītasya viṣāṇayoḥ || 56 ||
BRP189.057.1 āpīḍayad ariṣṭasya kaṇṭhaṃ klinnam ivāmbaram |
BRP189.057.2 utpāṭya śṛṅgam ekaṃ ca tenaivātāḍayat tataḥ || 57 ||
586
BRP189.058.1 mamāra sa mahādaityo mukhāc choṇitam udvaman |
BRP189.058.2 tuṣṭuvur nihate tasmin gopā daitye janārdanam |
BRP189.058.3 jambhe hate sahasrākṣaṃ purā devagaṇā yathā || 58 ||