586
BRP189.058.1 mamāra sa mahādaityo mukhāc choṇitam udvaman |
BRP189.058.2 tuṣṭuvur nihate tasmin gopā daitye janārdanam |
BRP189.058.3 jambhe hate sahasrākṣaṃ purā devagaṇā yathā || 58 ||

Chapter 190: Kaṃsa's plans against Kṛṣṇa; Keśin-episode

SS 301

vyāsa uvāca:

BRP190.001.1 kakudmini hate 'riṣṭe dhenuke ca nipātite |
BRP190.001.2 pralambe nidhanaṃ nīte dhṛte govardhanācale || 1 ||
BRP190.002.1 damite kāliye nāge bhagne tuṅgadrumadvaye |
BRP190.002.2 hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite || 2 ||
BRP190.003.1 kaṃsāya nāradaḥ prāha yathāvṛttam anukramāt |
BRP190.003.2 yaśodādevakīgarbhaparivartādy aśeṣataḥ || 3 ||
BRP190.004.1 śrutvā tat sakalaṃ kaṃso nāradād devadarśanāt |
BRP190.004.2 vasudevaṃ prati tadā kopaṃ cakre sa durmatiḥ || 4 ||
BRP190.005.1 so 'tikopād upālabhya sarvayādavasaṃsadi |
BRP190.005.2 jagarhe yādavāṃś cāpi kāryaṃ caitad acintayat || 5 ||
BRP190.006.1 yāvan na balam ārūḍhau balakṛṣṇau subālakau |
BRP190.006.2 tāvad eva mayā vadhyāv asādhyau rūḍhayauvanau || 6 ||
BRP190.007.1 cāṇūro 'tra mahāvīryo muṣṭikaś ca mahābalaḥ |
BRP190.007.2 etābhyāṃ mallayuddhe tau ghātayiṣyāmi durmadau || 7 ||
BRP190.008.1 dhanurmahamahāyāgavyājenānīya tau vrajāt |
BRP190.008.2 tathā tathā kariṣyāmi yāsyataḥ saṅkṣayaṃ yathā || 8 ||

vyāsa uvāca:

BRP190.009.1 ity ālocya sa duṣṭātmā kaṃso rāmajanārdanau |
BRP190.009.2 hantuṃ kṛtamatir vīram akrūraṃ vākyam abravīt || 9 ||

kaṃsa uvāca:

BRP190.010.1 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama |
BRP190.010.2 itaḥ syandanam āruhya gamyatāṃ nandagokulam || 10 ||
BRP190.011.1 vasudevasutau tatra viṣṇor aṃśasamudbhavau |
BRP190.011.2 nāśāya kila sambhūtau mama duṣṭau pravardhataḥ || 11 ||
BRP190.012.1 dhanurmahamahāyāgaś caturdaśyāṃ bhaviṣyati |
BRP190.012.2 āneyau bhavatā tau tu mallayuddhāya tatra vai || 12 ||
BRP190.013.1 cāṇūramuṣṭikau mallau niyuddhakuśalau mama |
BRP190.013.2 tābhyāṃ sahānayor yuddhaṃ sarvaloko 'tra paśyatu || 13 ||
BRP190.014.1 nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ |
BRP190.014.2 sa tau nihaṃsyate pāpau vasudevātmajau śiśū || 14 ||
BRP190.015.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim |
BRP190.015.2 haniṣye pitaraṃ caiva ugrasenaṃ ca durmatim || 15 ||