Chapter 190: Kaṃsa's plans against Kṛṣṇa; Keśin-episode

SS 301

vyāsa uvāca:

BRP190.001.1 kakudmini hate 'riṣṭe dhenuke ca nipātite |
BRP190.001.2 pralambe nidhanaṃ nīte dhṛte govardhanācale || 1 ||
BRP190.002.1 damite kāliye nāge bhagne tuṅgadrumadvaye |
BRP190.002.2 hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite || 2 ||
BRP190.003.1 kaṃsāya nāradaḥ prāha yathāvṛttam anukramāt |
BRP190.003.2 yaśodādevakīgarbhaparivartādy aśeṣataḥ || 3 ||
BRP190.004.1 śrutvā tat sakalaṃ kaṃso nāradād devadarśanāt |
BRP190.004.2 vasudevaṃ prati tadā kopaṃ cakre sa durmatiḥ || 4 ||
BRP190.005.1 so 'tikopād upālabhya sarvayādavasaṃsadi |
BRP190.005.2 jagarhe yādavāṃś cāpi kāryaṃ caitad acintayat || 5 ||
BRP190.006.1 yāvan na balam ārūḍhau balakṛṣṇau subālakau |
BRP190.006.2 tāvad eva mayā vadhyāv asādhyau rūḍhayauvanau || 6 ||
BRP190.007.1 cāṇūro 'tra mahāvīryo muṣṭikaś ca mahābalaḥ |
BRP190.007.2 etābhyāṃ mallayuddhe tau ghātayiṣyāmi durmadau || 7 ||
BRP190.008.1 dhanurmahamahāyāgavyājenānīya tau vrajāt |
BRP190.008.2 tathā tathā kariṣyāmi yāsyataḥ saṅkṣayaṃ yathā || 8 ||

vyāsa uvāca:

BRP190.009.1 ity ālocya sa duṣṭātmā kaṃso rāmajanārdanau |
BRP190.009.2 hantuṃ kṛtamatir vīram akrūraṃ vākyam abravīt || 9 ||

kaṃsa uvāca:

BRP190.010.1 bho bho dānapate vākyaṃ kriyatāṃ prītaye mama |
BRP190.010.2 itaḥ syandanam āruhya gamyatāṃ nandagokulam || 10 ||
BRP190.011.1 vasudevasutau tatra viṣṇor aṃśasamudbhavau |
BRP190.011.2 nāśāya kila sambhūtau mama duṣṭau pravardhataḥ || 11 ||
BRP190.012.1 dhanurmahamahāyāgaś caturdaśyāṃ bhaviṣyati |
BRP190.012.2 āneyau bhavatā tau tu mallayuddhāya tatra vai || 12 ||
BRP190.013.1 cāṇūramuṣṭikau mallau niyuddhakuśalau mama |
BRP190.013.2 tābhyāṃ sahānayor yuddhaṃ sarvaloko 'tra paśyatu || 13 ||
BRP190.014.1 nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ |
BRP190.014.2 sa tau nihaṃsyate pāpau vasudevātmajau śiśū || 14 ||
BRP190.015.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim |
BRP190.015.2 haniṣye pitaraṃ caiva ugrasenaṃ ca durmatim || 15 ||
587
BRP190.016.1 tataḥ samastagopānāṃ godhanāny akhilāny aham |
BRP190.016.2 vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām || 16 ||
BRP190.017.1 tvām ṛte yādavāś ceme duṣṭā dānapate mama |
BRP190.017.2 eteṣāṃ ca vadhāyāhaṃ prayatiṣyāmy anukramāt || 17 ||
BRP190.018.1 tato niṣkaṇṭakaṃ sarvaṃ rājyam etad ayādavam |
BRP190.018.2 prasādhiṣye tvayā tasmān matprītyā vīra gamyatām || 18 ||
BRP190.019.1 yathā ca māhiṣaṃ sarpir dadhi cāpy upahārya vai |
BRP190.019.2 gopāḥ samānayanty āśu tvayā vācyās tathā tathā || 19 ||

vyāsa uvāca:

BRP190.020.1 ity ājñaptas tadākrūro mahābhāgavato dvijāḥ |
BRP190.020.2 prītimān abhavat kṛṣṇaṃ śvo drakṣyāmīti satvaraḥ || 20 ||
BRP190.021.1 tathety uktvā tu rājānaṃ ratham āruhya satvaraḥ |
BRP190.021.2 niścakrāma tadā puryā mathurāyā madhupriyaḥ || 21 ||

vyāsa uvāca:

BRP190.022.1 keśī cāpi balodagraḥ kaṃsadūtaḥ pracoditaḥ |
BRP190.022.2 kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat || 22 ||
BRP190.023.1 sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ |
BRP190.023.2 punar vikrāntacandrārkamārgo gopāntam āgamat || 23 ||
BRP190.024.1 tasya hreṣitaśabdena gopālā daityavājinaḥ |
BRP190.024.2 gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ || 24 ||
BRP190.025.1 trāhi trāhīti govindas teṣāṃ śrutvā tu tadvacaḥ |
BRP190.025.2 satoyajaladadhvānagambhīram idam uktavān || 25 ||

govinda uvāca:

BRP190.026.1 alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ |
BRP190.026.2 bhavadbhir gopajātīyair vīravīryaṃ vilopyate || 26 ||
BRP190.027.1 kim anenālpasāreṇa hreṣitāropakāriṇā |
BRP190.027.2 daiteyabalavāhyena valgatā duṣṭavājinā || 27 ||
BRP190.028.1 ehy ehi duṣṭa kṛṣṇo 'haṃ pūṣṇas tv iva pinākadhṛk |
BRP190.028.2 pātayiṣyāmi daśanān vadanād akhilāṃs tava || 28 ||

vyāsa uvāca:

BRP190.029.1 ity uktvā sa tu govindaḥ keśinaḥ sammukhaṃ yayau |
BRP190.029.2 vivṛtāsyaś ca so 'py enaṃ daiteyaś ca upādravat || 29 ||
BRP190.030.1 bāhum ābhoginaṃ kṛtvā mukhe tasya janārdanaḥ |
BRP190.030.2 praveśayām āsa tadā keśino duṣṭavājinaḥ || 30 ||
BRP190.031.1 keśino vadanaṃ tena viśatā kṛṣṇabāhunā |
BRP190.031.2 śātitā daśanās tasya sitābhrāvayavā iva || 31 ||
BRP190.032.1 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvijāḥ |
BRP190.032.2 vināśāya yathā vyādhir āptabhūtair upekṣitaḥ || 32 ||
BRP190.033.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman |
BRP190.033.2 sṛkkaṇī vivṛte cakre viśliṣṭe muktabandhane || 33 ||
BRP190.034.1 jagāma dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan |
BRP190.034.2 svedārdragātraḥ śrāntaś ca niryatnaḥ so 'bhavat tataḥ || 34 ||
588
BRP190.035.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā |
BRP190.035.2 nipapāta dvidhābhūto vaidyutena yathā drumaḥ || 35 ||
BRP190.036.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣanāsike |
BRP190.036.2 keśinas te dvidhā bhūte śakale ca virejatuḥ || 36 ||
BRP190.037.1 hatvā tu keśinaṃ kṛṣṇo muditair gopakair vṛtaḥ |
BRP190.037.2 anāyastatanuḥ svastho hasaṃs tatraiva saṃsthitaḥ || 37 ||
BRP190.038.1 tato gopāś ca gopyaś ca hate keśini vismitāḥ |
BRP190.038.2 tuṣṭuvuḥ puṇḍarīkākṣam anurāgamanoramam || 38 ||
BRP190.039.1 āyayau tvarito vipro nārado jaladasthitaḥ |
BRP190.039.2 keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ || 39 ||

nārada uvāca:

BRP190.040.1 sādhu sādhu jagannātha līlayaiva yad acyuta |
BRP190.040.2 nihato 'yaṃ tvayā keśī kleśadas tridivaukasām || 40 ||
BRP190.041.1 sukarmāṇy avatāre tu kṛtāni madhusūdana |
BRP190.041.2 yāni vai vismitaṃ cetas toṣam etena me gatam || 41 ||
BRP190.042.1 turagasyāsya śakro 'pi kṛṣṇa devāś ca bibhyati |
BRP190.042.2 dhutakesarajālasya hreṣato 'bhrāvalokinaḥ || 42 ||
BRP190.043.1 yasmāt tvayaiṣa duṣṭātmā hataḥ keśī janārdana |
BRP190.043.2 tasmāt keśavanāmnā tvaṃ loke geyo bhaviṣyasi || 43 ||
BRP190.044.1 svasty astu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ |
BRP190.044.2 paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana || 44 ||
BRP190.045.1 ugrasenasute kaṃse sānuge vinipātite |
BRP190.045.2 bhārāvatārakartā tvaṃ pṛthivyā dharaṇīdhara || 45 ||
BRP190.046.1 tatrānekaprakāreṇa yuddhāni pṛthivīkṣitām |
BRP190.046.2 draṣṭavyāni mayā yuṣmatpraṇītāni janārdana || 46 ||
BRP190.047.1 so 'haṃ yāsyāmi govinda devakāryaṃ mahat kṛtam |
BRP190.047.2 tvayā sabhājitaś cāhaṃ svasti te 'stu vrajāmy aham || 47 ||

vyāsa uvāca:

BRP190.048.1 nārade tu gate kṛṣṇaḥ saha gopair avismitaḥ |
BRP190.048.2 viveśa gokulaṃ gopīnetrapānaikabhājanam || 48 ||