601

Chapter 194: Kṛṣṇa's education; Pañcajana-episode

SS 305-306

vyāsa uvāca:

BRP194.001.1 tau samutpannavijñānau bhagavatkarmadarśanāt |
BRP194.001.2 devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ || 1 ||
BRP194.002.1 mohāya yaducakrasya vitatāna sa vaiṣṇavīm |
BRP194.002.2 uvāca cāmba bhos tāta cirād utkaṇṭhitena tu || 2 ||
BRP194.003.1 bhavantau kaṃsabhītena dṛṣṭau saṅkarṣaṇena ca |
BRP194.003.2 kurvatāṃ yāti yaḥ kālo mātāpitror apūjanam || 3 ||
BRP194.004.1 sa vṛthā kleśakārī vai sādhūnām upajāyate |
BRP194.004.2 gurudevadvijātīnāṃ mātāpitroś ca pūjanam || 4 ||
BRP194.005.1 kurvataḥ saphalaṃ janma dehinas tāta jāyate |
BRP194.005.2 tat kṣantavyam idaṃ sarvam atikramakṛtaṃ pitaḥ |
BRP194.005.3 kaṃsavīryapratāpābhyām āvayoḥ paravaśyayoḥ || 5 ||

vyāsa uvāca:

BRP194.006.1 ity uktvātha praṇamyobhau yaduvṛddhān anukramāt |
BRP194.006.2 pādānatibhiḥ sasnehaṃ cakratuḥ pauramānasam || 6 ||
BRP194.007.1 kaṃsapatnyas tataḥ kaṃsaṃ parivārya hataṃ bhuvi |
BRP194.007.2 vilepur mātaraś cāsya śokaduḥkhapariplutāḥ || 7 ||
BRP194.008.1 bahuprakāram asvasthāḥ paścāttāpāturā hariḥ |
BRP194.008.2 tāḥ samāśvāsayām āsa svayam asrāvilekṣaṇaḥ || 8 ||
BRP194.009.1 ugrasenaṃ tato bandhān mumoca madhusūdanaḥ |
BRP194.009.2 abhyaṣiñcat tathaivainaṃ nijarājye hatātmajam || 9 ||
BRP194.010.1 rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ |
BRP194.010.2 cakāra pretakāryāṇi ye cānye tatra ghātitāḥ || 10 ||
BRP194.011.1 kṛtordhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ |
BRP194.011.2 uvācājñāpaya vibho yat kāryam aviśaṅkayā || 11 ||
BRP194.012.1 yayātiśāpād vaṃśo 'yam arājyārho 'pi sāmpratam |
BRP194.012.2 mayi bhṛtye sthite devān ājñāpayatu kiṃ nṛpaiḥ || 12 ||
BRP194.013.1 ity uktvā cograsenaṃ tu vāyuṃ prati jagāda ha |
BRP194.013.2 nṛvācā caiva bhagavān keśavaḥ kāryamānuṣaḥ || 13 ||

śrīkṛṣṇa uvāca:

BRP194.014.1 gacchendraṃ brūhi vāyo tvam alaṃ garveṇa vāsava |
BRP194.014.2 dīyatām ugrasenāya sudharmā bhavatā sabhā || 14 ||
BRP194.015.1 kṛṣṇo bravīti rājārham etad ratnam anuttamam |
BRP194.015.2 sudharmākhyā sabhā yuktam asyāṃ yadubhir āsitum || 15 ||

vyāsa uvāca:

BRP194.016.1 ity uktaḥ pavano gatvā sarvam āha śacīpatim |
BRP194.016.2 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ purandaraḥ || 16 ||
BRP194.017.1 vāyunā cāhṛtāṃ divyāṃ te sabhāṃ yadupuṅgavāḥ |
BRP194.017.2 bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāḥ || 17 ||
BRP194.018.1 viditākhilavijñānau sarvajñānamayāv api |
BRP194.018.2 śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau || 18 ||
602
BRP194.019.1 tataḥ sāndīpaniṃ kāśyam avantipuravāsinam |
BRP194.019.2 astrārthaṃ jagmatur vīrau baladevajanārdanau || 19 ||
BRP194.020.1 tasya śiṣyatvam abhyetya guruvṛttiparau hi tau |
BRP194.020.2 darśayāṃ cakratur vīrāv ācāram akhile jane || 20 ||
BRP194.021.1 sarahasyaṃ dhanurvedaṃ sasaṅgraham adhīyatām |
BRP194.021.2 ahorātraiś catuḥṣaṣṭyā tad adbhutam abhūd dvijāḥ || 21 ||
BRP194.022.1 sāndīpanir asambhāvyaṃ tayoḥ karmātimānuṣam |
BRP194.022.2 vicintya tau tadā mene prāptau candradivākarau || 22 ||
BRP194.023.1 astragrāmam aśeṣaṃ ca proktamātram avāpya tau |
BRP194.023.2 ūcatur vriyatāṃ yā te dātavyā gurudakṣiṇā || 23 ||
BRP194.024.1 so 'py atīndriyam ālokya tayoḥ karma mahāmatiḥ |
BRP194.024.2 ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave || 24 ||
BRP194.025.1 gṛhītāstrau tatas tau tu gatvā taṃ lavaṇodadhim |
BRP194.025.2 ūcutuś ca guroḥ putro dīyatām iti sāgaram || 25 ||
BRP194.026.1 kṛtāñjalipuṭaś cābdhis tāv atha dvijasattamāḥ |
BRP194.026.2 uvāca na mayā putro hṛtaḥ sāndīpaner iti || 26 ||
BRP194.027.1 daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam |
BRP194.027.2 jagrāha so 'sti salile mamaivāsurasūdana || 27 ||
BRP194.028.1 ity ukto 'ntar jalaṃ gatvā hatvā pañcajanaṃ tathā |
BRP194.028.2 kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkham uttamam || 28 ||
BRP194.029.1 yasya nādena daityānāṃ balahāniḥ prajāyate |
BRP194.029.2 devānāṃ vardhate tejo yāty adharmaś ca saṅkṣayam || 29 ||
BRP194.030.1 taṃ pāñcajanyam āpūrya gatvā yamapurīṃ hariḥ |
BRP194.030.2 baladevaś ca balavāñ jitvā vaivasvataṃ yamam || 30 ||
BRP194.031.1 taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam |
BRP194.031.2 pitre pradattavān kṛṣṇo balaś ca balināṃ varaḥ || 31 ||
BRP194.032.1 mathurāṃ ca punaḥ prāptāv ugrasenena pālitām |
BRP194.032.2 prahṛṣṭapuruṣastrīkāv ubhau rāmajanārdanau || 32 ||