Chapter 195: Jarāsandha-episode

SS 306

vyāsa uvāca:

BRP195.001.1 jarāsandhasute kaṃsa upayeme mahābalaḥ |
BRP195.001.2 astiḥ prāptiś ca bho viprās tayor bhartṛhaṇaṃ harim || 1 ||
BRP195.002.1 mahābalaparīvāro māgadhādhipatir balī |
BRP195.002.2 hantum abhyāyayau kopāj jarāsandhaḥ sayādavam || 2 ||
603
BRP195.003.1 upetya mathurāṃ so 'tha rurodha magadheśvaraḥ |
BRP195.003.2 akṣauhiṇībhiḥ sainyasya trayoviṃśatibhir vṛtaḥ || 3 ||
BRP195.004.1 niṣkramyālpaparīvārāv ubhau rāmajanārdanau |
BRP195.004.2 yuyudhāte samaṃ tasya balinau balisainikaiḥ || 4 ||
BRP195.005.1 tato balaś ca kṛṣṇaś ca matiṃ cakre mahābalaḥ |
BRP195.005.2 āyudhānāṃ purāṇānām ādāne munisattamāḥ || 5 ||
BRP195.006.1 anantaraṃ cakraśārṅge tūṇau cāpy akṣayau śaraiḥ |
BRP195.006.2 ākāśād āgatau vīrau tadā kaumodakī gadā || 6 ||
BRP195.007.1 halaṃ ca balabhadrasya gaganād āgamat karam |
BRP195.007.2 balasyābhimataṃ viprāḥ sunandaṃ muśalaṃ tathā || 7 ||
BRP195.008.1 tato yuddhe parājitya svasainyaṃ magadhādhipam |
BRP195.008.2 purīṃ viviśatur vīrāv ubhau rāmajanārdanau || 8 ||
BRP195.009.1 jite tasmin sudurvṛtte jarāsandhe dvijottamāḥ |
BRP195.009.2 jīvamāne gate tatra kṛṣṇo mene na taṃ jitam || 9 ||
BRP195.010.1 punar apy ājagāmātha jarāsandho balānvitaḥ |
BRP195.010.2 jitaś ca rāmakṛṣṇābhyām apakṛtya dvijottamāḥ || 10 ||
BRP195.011.1 daśa cāṣṭau ca saṅgrāmān evam atyantadurmadaḥ |
BRP195.011.2 yadubhir māgadho rājā cakre kṛṣṇapurogamaiḥ || 11 ||
BRP195.012.1 sarveṣv eva ca yuddheṣu yadubhiḥ sa parājitaḥ |
BRP195.012.2 apakrānto jarāsandhaḥ svalpasainyair balādhikaḥ || 12 ||
BRP195.013.1 tad balaṃ yādavānāṃ vai rakṣitaṃ yad anekaśaḥ |
BRP195.013.2 tat tu sannidhimāhātmyaṃ viṣṇor aṃśasya cakriṇaḥ || 13 ||
BRP195.014.1 manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ |
BRP195.014.2 astrāṇy anekarūpāṇi yad arātiṣu muñcati || 14 ||
BRP195.015.1 manasaiva jagatsṛṣṭisaṃhāraṃ tu karoti yaḥ |
BRP195.015.2 tasyāripakṣakṣapaṇe kiyān udyamavistaraḥ || 15 ||
BRP195.016.1 tathāpi ca manuṣyāṇāṃ dharmas tadanuvartanam |
BRP195.016.2 kurvan balavatā sandhiṃ hīnair yuddhaṃ karoty asau || 16 ||
BRP195.017.1 sāma copapradānaṃ ca tathā bhedaṃ ca darśayan |
BRP195.017.2 karoti daṇḍapātaṃ ca kvacid eva palāyanam || 17 ||
BRP195.018.1 manuṣyadehināṃ ceṣṭām ity evam anuvartate |
BRP195.018.2 līlā jagatpates tasya cchandataḥ sampravartate || 18 ||