Chapter 20: Description of the six outer continents

SS 52-56

lomaharṣaṇa uvāca:

BRP020.001.1 kṣārodena yathā dvīpo jambūsañjño 'bhiveṣṭitaḥ |
BRP020.001.2 saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ || 1 ||
BRP020.002.1 jambūdvīpasya vistāraḥ śatasāhasrasammitaḥ |
BRP020.002.2 sa eva dviguṇo viprāḥ plakṣadvīpe 'py udāhṛtaḥ || 2 ||
BRP020.003.1 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai |
BRP020.003.2 śreṣṭhaḥ śāntabhayo nāma śiśiras tadanantaram || 3 ||
BRP020.004.1 sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca |
BRP020.004.2 dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te || 4 ||
BRP020.005.1 pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā |
BRP020.005.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca || 5 ||
BRP020.006.1 maryādākārakās teṣāṃ tathānye varṣaparvatāḥ |
BRP020.006.2 saptaiva teṣāṃ nāmāni śṛṇudhvaṃ munisattamāḥ || 6 ||
BRP020.007.1 gomedaś caiva candraś ca nārado dandubhis tathā |
BRP020.007.2 somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ || 7 ||
BRP020.008.1 varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ |
BRP020.008.2 vasanti devagandharvasahitāḥ sahitaṃ prajāḥ || 8 ||
81
BRP020.009.1 teṣu puṇyā janapadā vīrā na mriyate janaḥ |
BRP020.009.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat || 9 ||
BRP020.010.1 teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ |
BRP020.010.2 nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ || 10 ||
BRP020.011.1 anutaptā śikhā caiva viprāśā tridivā kramuḥ |
BRP020.011.2 amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ || 11 ||
BRP020.012.1 ete śailās tathā nadyaḥ pradhānāḥ kathitā dvijāḥ |
BRP020.012.2 kṣudranadyas tathā śailās tatra santi sahasraśaḥ || 12 ||
BRP020.013.1 tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te |
BRP020.013.2 avasarpiṇī nadī teṣāṃ na caivotsarpiṇī dvijāḥ || 13 ||
BRP020.014.1 na teṣv asti yugāvasthā teṣu sthāneṣu saptasu |
BRP020.014.2 tretāyugasamaḥ kālaḥ sarvadaiva dvijottamāḥ || 14 ||
BRP020.015.1 plakṣadvīpādike viprāḥ śākadvīpāntikeṣu vai |
BRP020.015.2 pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ || 15 ||
BRP020.016.1 dharmaś caturvidhas teṣu varṇāśramavibhāgajaḥ |
BRP020.016.2 varṇāś ca tatra catvāras tān budhāḥ pravadāmi vaḥ || 16 ||
BRP020.017.1 āryakāḥ kuravaś caiva viviśvā bhāvinaś ca ye |
BRP020.017.2 viprakṣatriyavaiśyās te śūdrāś ca munisattamāḥ || 17 ||
BRP020.018.1 jambūvṛkṣapramāṇas tu tanmadhye sumahātaruḥ |
BRP020.018.2 plakṣas tannāmasañjño 'yaṃ plakṣadvīpo dvijottamāḥ || 18 ||
BRP020.019.1 ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ |
BRP020.019.2 somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ || 19 ||
BRP020.020.1 plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ |
BRP020.020.2 tathaivekṣurasodena pariveṣānukāriṇā || 20 ||
BRP020.021.1 ity etad vo muniśreṣṭhāḥ plakṣadvīpa udāhṛtaḥ |
BRP020.021.2 saṅkṣepeṇa mayā bhūyaḥ śālmalaṃ taṃ nibodhata || 21 ||
BRP020.022.1 śālmalasyeśvaro vīro vapuṣmāṃs tatsutā dvijāḥ |
BRP020.022.2 teṣāṃ tu nāma sañjñāni saptavarṣāṇi tāni vai || 22 ||
BRP020.023.1 śveto 'tha haritaś caiva jīmūto rohitas tathā |
BRP020.023.2 vaidyuto mānasaś caiva suprabhaś ca dvijottamāḥ || 23 ||
BRP020.024.1 śālmanaś ca samudro 'sau dvīpenekṣurasodakaḥ |
BRP020.024.2 vistārād dviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ || 24 ||
BRP020.025.1 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ |
BRP020.025.2 varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ || 25 ||
BRP020.026.1 kumudaś connataś caiva tṛtīyas tu balāhakaḥ |
BRP020.026.2 droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ || 26 ||
82
BRP020.027.1 kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā |
BRP020.027.2 kakudmān parvatavaraḥ sarinnāmāny ato dvijāḥ || 27 ||
BRP020.028.1 śroṇī toyā vitṛṣṇā ca candrā śukrā vimocanī |
BRP020.028.2 nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ || 28 ||
BRP020.029.1 śvetaṃ ca lohitaṃ caiva jīmūtaṃ haritaṃ tathā |
BRP020.029.2 vaidyutaṃ mānasaṃ caiva suprabhaṃ nāma saptamam || 29 ||
BRP020.030.1 saptaitāni tu varṣāṇi cāturvarṇyayutāni ca |
BRP020.030.2 varṇāś ca śālmale ye ca vasanty eṣu dvijottamāḥ || 30 ||
BRP020.031.1 kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak |
BRP020.031.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam || 31 ||
BRP020.032.1 bhagavantaṃ samastasya viṣṇum ātmānam avyayam |
BRP020.032.2 vāyubhūtaṃ makhaśreṣṭhair yajvāno yajñasaṃsthitam || 32 ||
BRP020.033.1 devānām atra sānnidhyam atīva sumanohare |
BRP020.033.2 śālmaliś ca mahāvṛkṣo nāmanirvṛttikārakaḥ || 33 ||
BRP020.034.1 eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ |
BRP020.034.2 vistārāc chālmaleś caiva samena tu samantataḥ || 34 ||
BRP020.035.1 surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ |
BRP020.035.2 śālmalasya tu vistārād dviguṇena samantataḥ || 35 ||
BRP020.036.1 jyotiṣmataḥ kuśadvīpe śṛṇudhvaṃ tasya putrakān |
BRP020.036.2 udbhido veṇumāṃś caiva svairatho randhano dhṛtiḥ || 36 ||
BRP020.037.1 prabhākaro 'tha kapilas tannāmnā varṣapaddhatiḥ |
BRP020.037.2 tasyāṃ vasanti manujaiḥ saha daiteyadānavāḥ || 37 ||
BRP020.038.1 tathaiva devagandharvā yakṣakimpuruṣādayaḥ |
BRP020.038.2 varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ || 38 ||
BRP020.039.1 daminaḥ śuṣmiṇaḥ snehā māndahāś ca dvijottamāḥ |
BRP020.039.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ || 39 ||
BRP020.040.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te |
BRP020.040.2 tatra te tu kuśadvīpe brahmarūpaṃ janārdanam || 40 ||
BRP020.041.1 yajantaḥ kṣapayanty ugram adhikāraphalapradam |
BRP020.041.2 vidrumo hemaśailaś ca dyutimān puṣṭimāṃs tathā || 41 ||
BRP020.042.1 kuśeśayo hariś caiva saptamo mandarācalaḥ |
BRP020.042.2 varṣācalās tu saptaite dvīpe tatra dvijottamāḥ || 42 ||
BRP020.043.1 nadyaś ca sapta tāsāṃ tu vakṣye nāmāny anukramāt |
BRP020.043.2 dhūtapāpā śivā caiva pavitrā sammatis tathā || 43 ||
BRP020.044.1 vidyud ambho mahī cānyā sarvapāpaharās tv imāḥ |
BRP020.044.2 anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ || 44 ||
83
BRP020.045.1 kuśadvīpe kuśastambaḥ sañjñayā tasya tat smṛtam |
BRP020.045.2 tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ || 45 ||
BRP020.046.1 ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ |
BRP020.046.2 krauñcadvīpo muniśreṣṭhāḥ śrūyatāṃ cāparo mahān || 46 ||
BRP020.047.1 kuśadvīpasya vistārād dviguṇo yasya vistaraḥ |
BRP020.047.2 krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ || 47 ||
BRP020.048.1 tannāmāni ca varṣāṇi teṣāṃ cakre mahāmanāḥ |
BRP020.048.2 kuśago mandagaś coṣṇaḥ pīvaro 'thāndhakārakaḥ || 48 ||
BRP020.049.1 muniś ca dundubhiś caiva saptaite tatsutā dvijāḥ |
BRP020.049.2 tatrāpi devagandharvasevitāḥ sumanoramāḥ || 49 ||
BRP020.050.1 varṣācalā muniśreṣṭhās teṣāṃ nāmāni bho dvijāḥ |
BRP020.050.2 krauñcaś ca vāmanaś caiva tṛtīyaś cāndhakārakaḥ || 50 ||
BRP020.051.1 devavrato dhamaś caiva tathānyaḥ puṇḍarīkavān |
BRP020.051.2 dundubhiś ca mahāśailo dviguṇās te parasparam || 51 ||
BRP020.052.1 dvīpād dvīpeṣu ye śailās tathā dvīpāni te tathā |
BRP020.052.2 varṣeṣv eteṣu ramyeṣu varṣaśailavareṣu ca || 52 ||
BRP020.053.1 nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ |
BRP020.053.2 puṣkalā puṣkarā dhanyās te khyātāś ca dvijottamāḥ || 53 ||
BRP020.054.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ |
BRP020.054.2 tatra nadyo muniśreṣṭhā yāḥ pibanti tu te sadā || 54 ||
BRP020.055.1 sapta pradhānāḥ śataśas tathānyāḥ kṣudranimnagāḥ |
BRP020.055.2 gaurī kumudvatī caiva sandhyā rātrir manojavā || 55 ||
BRP020.056.1 khyātiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ |
BRP020.056.2 tatrāpi varṇair bhagavān puṣkarādyair janārdanaḥ || 56 ||
BRP020.057.1 dhyānayogai rudrarūpa ījyate yajñasannidhau |
BRP020.057.2 krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu || 57 ||
BRP020.058.1 āvṛtaḥ sarvataḥ krauñcadvīpatulyena mānataḥ |
BRP020.058.2 dadhimaṇḍodakaś cāpi śākadvīpena saṃvṛtaḥ || 58 ||
BRP020.059.1 krauñcadvīpasya vistāradviguṇena dvijottamāḥ |
BRP020.059.2 śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ || 59 ||
BRP020.060.1 saptaiva tanayās teṣāṃ dadau varṣāṇi sapta saḥ |
BRP020.060.2 jaladaś ca kumāraś ca sukumāro manīrakaḥ || 60 ||
BRP020.061.1 kusamodaś ca modākiḥ saptamaś ca mahādrumaḥ |
BRP020.061.2 tatsañjñāny eva tatrāpi sapta varṣāṇy anukramāt || 61 ||
BRP020.062.1 tatrāpi parvatāḥ sapta varṣavicchedakārakāḥ |
BRP020.062.2 pūrvas tatrodayagirir jaladhāras tathāparaḥ || 62 ||
84
BRP020.063.1 tathā raivatakaḥ śyāmas tathaivāmbhogirir dvijāḥ |
BRP020.063.2 āstikeyas tathā ramyaḥ kesarī parvatottamaḥ || 63 ||
BRP020.064.1 śākaś cātra mahāvṛkṣaḥ siddhagandharvasevitaḥ |
BRP020.064.2 yatpattravātasaṃsparśād āhlādo jāyate paraḥ || 64 ||
BRP020.065.1 tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ |
BRP020.065.2 nivasanti mahātmāno nirātaṅkā nirāmayāḥ || 65 ||
BRP020.066.1 nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ |
BRP020.066.2 sukumārī kumārī ca nalinī reṇukā ca yā || 66 ||
BRP020.067.1 ikṣuś ca dhenukā caiva gabhastī saptamī tathā |
BRP020.067.2 anyās tv ayutaśas tatra kṣudranadyo dvijottamāḥ || 67 ||
BRP020.068.1 mahīdharās tathā santi śataśo 'tha sahasraśaḥ |
BRP020.068.2 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ || 68 ||
BRP020.069.1 varṣeṣu ye janapadāś caturthārthasamanvitāḥ |
BRP020.069.2 nadyaś cātra mahāpuṇyāḥ svargād abhyetya medinīm || 69 ||
BRP020.070.1 dharmahānir na teṣv asti na saṃharṣo na śuk tathā |
BRP020.070.2 maryādāvyutkramaś cāpi teṣu deśeṣu saptasu || 70 ||
BRP020.071.1 magāś ca māgadhāś caiva mānasā mandagās tathā |
BRP020.071.2 magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te || 71 ||
BRP020.072.1 vaiśyās tu mānasās teṣāṃ śūdrā jñeyās tu mandagāḥ |
BRP020.072.2 śākadvīpe sthitair viṣṇuḥ sūryarūpadharo hariḥ || 72 ||
BRP020.073.1 yathoktair ijyate samyak karmabhir niyatātmabhiḥ |
BRP020.073.2 śākadvīpas tato viprāḥ kṣīrodena samantataḥ || 73 ||
BRP020.074.1 śākadvīpapramāṇena valayeneva veṣṭitaḥ |
BRP020.074.2 kṣīrābdhiḥ sarvato viprāḥ puṣkarākhyena veṣṭitaḥ || 74 ||
BRP020.075.1 dvīpena śākadvīpāt tu dviguṇena samantataḥ |
BRP020.075.2 puṣkare savanasyāpi mahāvīto 'bhavat sutaḥ || 75 ||
BRP020.076.1 dhātakiś ca tayos tadvad dve varṣe nāmasañjñite |
BRP020.076.2 mahāvītaṃ tathaivānyad dhātakīkhaṇḍasañjñitam || 76 ||
BRP020.077.1 ekaś cātra mahābhāgāḥ prakhyāto varṣaparvataḥ |
BRP020.077.2 mānasottarasañjño vai madhyato valayākṛtiḥ || 77 ||
BRP020.078.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ |
BRP020.078.2 tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ || 78 ||
BRP020.079.1 puṣkaradvīpavalayaṃ madhyena vibhajann iva |
BRP020.079.2 sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ hi tat || 79 ||
BRP020.080.1 valayākāram ekaikaṃ tayor madhye mahāgiriḥ |
BRP020.080.2 daśavarṣasahasrāṇi tatra jīvanti mānavāḥ || 80 ||
BRP020.081.1 nirāmayā viśokāś ca rāgadveṣavivarjitāḥ |
BRP020.081.2 adhamottamau na teṣv āstāṃ na vadhyavadhakau dvijāḥ || 81 ||
BRP020.082.1 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādikaṃ na ca |
BRP020.082.2 mahāvītaṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ || 82 ||
85
BRP020.083.1 mānasottaraśailasya devadaityādisevitam |
BRP020.083.2 satyānṛte na tatrāstāṃ dvīpe puṣkarasañjñite || 83 ||
BRP020.084.1 na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite |
BRP020.084.2 tulyaveṣās tu manujā devais tatraikarūpiṇaḥ || 84 ||
BRP020.085.1 varṇāśramācārahīnaṃ dharmāharaṇavarjitam |
BRP020.085.2 trayīvārttādaṇḍanītiśuśrūṣārahitaṃ ca tat || 85 ||
BRP020.086.1 varṣadvayaṃ tato viprā bhaumasvargo 'yam uttamaḥ |
BRP020.086.2 sarvasya sukhadaḥ kālo jarārogavivarjitaḥ || 86 ||
BRP020.087.1 puṣkare dhātakīkhaṇḍe mahāvīte ca vai dvijāḥ |
BRP020.087.2 nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam || 87 ||
BRP020.088.1 tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ |
BRP020.088.2 svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ || 88 ||
BRP020.089.1 samena puṣkarasyaiva vistārān maṇḍalāt tathā |
BRP020.089.2 evaṃ dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ || 89 ||
BRP020.090.1 dvīpaś caiva samudraś ca samānau dviguṇau parau |
BRP020.090.2 payāṃsi sarvadā sarvasamudreṣu samāni vai || 90 ||
BRP020.091.1 nyūnātiriktatā teṣāṃ kadācin naiva jāyate |
BRP020.091.2 sthālīstham agnisaṃyogād udreki salilaṃ yathā || 91 ||
BRP020.092.1 tathenduvṛddhau salilam ambhodhau munisattamāḥ |
BRP020.092.2 anyūnānatiriktāś ca vardhanty āpo hrasanti ca || 92 ||
BRP020.093.1 udayāstamane tv indoḥ pakṣayoḥ śuklakṛṣṇayoḥ |
BRP020.093.2 daśottarāṇi pañcaiva aṅgulānāṃ śatāni ca || 93 ||
BRP020.094.1 apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ dvijottamāḥ |
BRP020.094.2 bhojanaṃ puṣkaradvīpe tatra svayam upasthitam || 94 ||
BRP020.095.1 bhuñjanti ṣaḍrasaṃ viprāḥ prajāḥ sarvāḥ sadaiva hi |
BRP020.095.2 svādūdakasya parito dṛśyate lokasaṃsthitiḥ || 95 ||
BRP020.096.1 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā |
BRP020.096.2 lokālokas tataḥ śailo yojanāyutavistṛtaḥ || 96 ||
BRP020.097.1 ucchrayeṇāpi tāvanti sahasrāṇy āvalohi saḥ |
BRP020.097.2 tatas tamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam || 97 ||
BRP020.098.1 tamaś cāṇḍakaṭāhena samantāt pariveṣṭitam |
BRP020.098.2 pañcāśatkoṭivistārā seyam urvī dvijottamāḥ || 98 ||
BRP020.099.1 sahaivāṇḍakaṭāhena sadvīpā samahīdharā |
BRP020.099.2 seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā |
BRP020.099.3 ādhārabhūtā jagatāṃ sarveṣāṃ sā dvijottamāḥ || 99 ||