629

Chapter 209: Balarāma's heroic deeds: Dvivida-episode

SS 316

vyāsa uvāca:

BRP209.001.1 śṛṇudhvaṃ munayaḥ sarve balasya balaśālinaḥ |
BRP209.001.2 kṛtaṃ yad anyad evābhūt tad api śrūyatāṃ dvijāḥ || 1 ||
BRP209.002.1 narakasyāsurendrasya devapakṣavirodhinaḥ |
BRP209.002.2 sakhābhavan mahāvīryo dvivido nāma vānaraḥ || 2 ||
BRP209.003.1 vairānubandhaṃ balavān sa cakāra surān prati || 3 ||

dvivida uvāca:

BRP209.004.1 narakaṃ hatavān kṛṣṇo baladarpasamanvitam |
BRP209.004.2 kariṣye sarvadevānāṃ tasmād eṣa pratikriyām || 4 ||

vyāsa uvāca:

BRP209.005.1 yajñavidhvaṃsanaṃ kurvan martyalokakṣayaṃ tathā |
BRP209.005.2 tato vidhvaṃsayām āsa yajñān ajñānamohitaḥ || 5 ||
BRP209.006.1 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām |
BRP209.006.2 dadāha capalo deśaṃ puragrāmāntarāṇi ca || 6 ||
BRP209.007.1 kvacic ca parvatakṣepād grāmādīn samacūrṇayat |
BRP209.007.2 śailān utpāṭya toyeṣu mumocāmbunidhau tathā || 7 ||
BRP209.008.1 punaś cārṇavamadhyasthaḥ kṣobhayām āsa sāgaram |
BRP209.008.2 tenātikṣobhitaś cābdhir udvelo jāyate dvijāḥ || 8 ||
BRP209.009.1 plāvayaṃs tīrajān grāmān purādīn ativegavān |
BRP209.009.2 kāmarūpaṃ mahārūpaṃ kṛtvā sasyāny anekaśaḥ || 9 ||
BRP209.010.1 luṭhan bhramaṇasammardaiḥ sañcūrṇayati vānaraḥ |
BRP209.010.2 tena viprakṛtaṃ sarvaṃ jagad etad durātmanā || 10 ||
BRP209.011.1 niḥsvādhyāyavaṣaṭkāraṃ dvijāś cāsīt suduḥkhitam |
BRP209.011.2 kadācid raivatodyāne papau pānaṃ halāyudhaḥ || 11 ||
BRP209.012.1 revatī ca mahābhāgā tathaivānyā varastriyaḥ |
BRP209.012.2 udgīyamāno vilasallalanāmaulimadhyagaḥ || 12 ||
BRP209.013.1 reme yaduvaraśreṣṭhaḥ kubera iva mandare |
BRP209.013.2 tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam || 13 ||
BRP209.014.1 muśalaṃ ca cakārāsya sammukhaḥ sa viḍambanām |
BRP209.014.2 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ || 14 ||
BRP209.015.1 pānapūrṇāṃś ca karakāṃś cikṣepāhatya vai tadā |
BRP209.015.2 tataḥ kopaparītātmā bhartsayām āsa taṃ balam || 15 ||
BRP209.016.1 tathāpi tam avajñāya cakre kilakilādhvanim |
BRP209.016.2 tataḥ samutthāya balo jagṛhe muśalaṃ ruṣā || 16 ||
BRP209.017.1 so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ |
BRP209.017.2 cikṣepa ca sa tāṃ kṣiptāṃ muśalena sahasradhā || 17 ||
BRP209.018.1 bibheda yādavaśreṣṭhaḥ sā papāta mahītale |
BRP209.018.2 apatan muśalaṃ cāsau samullaṅghya plavaṅgamaḥ || 18 ||
BRP209.019.1 vegenāyamya roṣeṇa balenorasy atāḍayat |
BRP209.019.2 tato balena kopena muṣṭinā mūrdhni tāḍitaḥ || 19 ||
630
BRP209.020.1 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ |
BRP209.020.2 patatā taccharīreṇa gireḥ śṛṅgam aśīryata || 20 ||
BRP209.021.1 munayaḥ śatadhā vajrivajreṇeva hi tāḍitam |
BRP209.021.2 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ || 21 ||
BRP209.022.1 praśaśaṃsus tadābhyetya sādhv etat te mahat kṛtam |
BRP209.022.2 anena duṣṭakapinā daityapakṣopakāriṇā |
BRP209.022.3 jagan nirākṛtaṃ vīra diṣṭyā sa kṣayam āgataḥ || 22 ||

vyāsa uvāca:

BRP209.023.1 evaṃvidhāny anekāni baladevasya dhīmataḥ |
BRP209.023.2 karmāṇy aparimeyāni śeṣasya dharaṇībhṛtaḥ || 23 ||