636

arjuna uvāca:

BRP212.030.1 tad dhanus tāni cāstrāṇi sa rathas te ca vājinaḥ |
BRP212.030.2 sarvam ekapade naṣṭaṃ dānam aśrotriye yathā || 30 ||
BRP212.031.1 aho cāti balaṃ daivaṃ vinā tena mahātmanā |
BRP212.031.2 yad asāmarthyayukto 'haṃ nīcair nītaḥ parābhavam || 31 ||
BRP212.032.1 tau bāhū sa ca me muṣṭiḥ sthānaṃ tat so 'smi cārjunaḥ |
BRP212.032.2 puṇyeneva vinā tena gataṃ sarvam asāratām || 32 ||
BRP212.033.1 mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam |
BRP212.033.2 vinā tena yad ābhīrair jito 'haṃ katham anyathā || 33 ||

vyāsa uvāca:

BRP212.034.1 itthaṃ vadan yayau jiṣṇur indraprasthaṃ purottamam |
BRP212.034.2 cakāra tatra rājānaṃ vajraṃ yādavanandanam || 34 ||
BRP212.035.1 sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam |
BRP212.035.2 tam upetya mahābhāgaṃ vinayenābhyavādayat || 35 ||
BRP212.036.1 taṃ vandamānaṃ caraṇāv avalokya suniścitam |
BRP212.036.2 uvāca pārthaṃ vicchāyaḥ katham atyantam īdṛśaḥ || 36 ||
BRP212.037.1 ajārajonugamanaṃ brahmahatyāthavā kṛtā |
BRP212.037.2 jayāśābhaṅgaduḥkhī vā bhraṣṭacchāyo 'si sāmpratam || 37 ||
BRP212.038.1 sāntānikādayo vā te yācamānā nirākṛtāḥ |
BRP212.038.2 agamyastrīratir vāpi tenāsi vigataprabhaḥ || 38 ||
BRP212.039.1 bhuṅkte pradāya viprebhyo miṣṭam ekam atho bhavān |
BRP212.039.2 kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna || 39 ||
BRP212.040.1 kaccin na sūryavātasya gocaratvaṃ gato 'rjuna |
BRP212.040.2 duṣṭacakṣur hato vāpi niḥśrīkaḥ katham anyathā || 40 ||
BRP212.041.1 spṛṣṭo nakhāmbhasā vāpi ghaṭāmbhaḥprokṣito 'pi vā |
BRP212.041.2 tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ || 41 ||

vyāsa uvāca:

BRP212.042.1 tataḥ pārtho viniḥśvasya śrūyatāṃ bhagavann iti |
BRP212.042.2 prokto yathāvad ācaṣṭa viprā ātmaparābhavam || 42 ||

arjuna uvāca:

BRP212.043.1 yad balaṃ yac ca nas tejo yad vīryaṃ yat parākramaḥ |
BRP212.043.2 yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ || 43 ||
BRP212.044.1 itareṇeva mahatā smitapūrvābhibhāṣiṇā |
BRP212.044.2 hīnā vayaṃ mune tena jātās tṛṇamayā iva || 44 ||
BRP212.045.1 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama |
BRP212.045.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ || 45 ||
BRP212.046.1 yasyāvalokanād asmāñ śrīr jayaḥ sampad unnatiḥ |
BRP212.046.2 na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ || 46 ||
BRP212.047.1 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ |
BRP212.047.2 yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam || 47 ||