646
BRP213.121.1 dadau tasmin mahāyajñe vājimedhe mahāyaśāḥ |
BRP213.121.2 adyāpi ca hitārthāya lokānāṃ bhṛgunandanaḥ || 121 ||
BRP213.122.1 caramāṇas tapo ghoraṃ jāmadagnyaḥ punaḥ prabhuḥ |
BRP213.122.2 āste vai devavac chrīmān mahendre parvatottame || 122 ||
BRP213.123.1 eṣa viṣṇoḥ sureśasya śāśvatasyāvyayasya ca |
BRP213.123.2 jāmadagnya iti khyātaḥ prādurbhāvo mahātmanaḥ || 123 ||
BRP213.124.1 caturviṃśe yuge vāpi viśvāmitrapuraḥsaraḥ |
BRP213.124.2 jajñe daśarathasyātha putraḥ padmāyatekṣaṇaḥ || 124 ||
BRP213.125.1 kṛtvātmānaṃ mahābāhuś caturdhā prabhur īśvaraḥ |
BRP213.125.2 loke rāma iti khyātas tejasā bhāskaropamaḥ || 125 ||
BRP213.126.1 prasādanārthaṃ lokasya rakṣasāṃ nigrahāya ca |
BRP213.126.2 dharmasya ca vivṛddhyarthaṃ jajñe tatra mahāyaśāḥ || 126 ||
BRP213.127.1 tam apy āhur manuṣyendraṃ sarvabhūtahite ratam |
BRP213.127.2 yaḥ samāḥ sarvadharmajñaś caturdaśa vane 'vasat || 127 ||
BRP213.128.1 lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ |
BRP213.128.2 caturdaśa vane taptvā tapo varṣāṇi rāghavaḥ || 128 ||
BRP213.129.1 rūpiṇī tasya pārśvasthā sīteti prathitā jane |
BRP213.129.2 pūrvoditā tu yā lakṣmīr bhartāram anugacchati || 129 ||
BRP213.130.1 janasthāne vasan kāryaṃ tridaśānāṃ cakāra saḥ |
BRP213.130.2 tasyāpakāriṇaṃ krūraṃ paulastyaṃ manujarṣabhaḥ || 130 ||
BRP213.131.1 sītāyāḥ padam anvicchan nijaghāna mahāyaśāḥ |
BRP213.131.2 devāsuragaṇānāṃ ca yakṣarākṣasabhoginām || 131 ||
BRP213.132.1 yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam |
BRP213.132.2 yuktaṃ rākṣasakoṭībhir nīlāñjanacayopamam || 132 ||
BRP213.133.1 trailokyadrāvaṇaṃ krūraṃ rāvaṇaṃ rākṣaseśvaram |
BRP213.133.2 durjayaṃ durdharaṃ dṛptaṃ śārdūlasamavikramam || 133 ||
BRP213.134.1 durnirīkṣyaṃ suragaṇair varadānena darpitam |
BRP213.134.2 jaghāna sacivaiḥ sārdhaṃ sasainyaṃ rāvaṇaṃ yudhi || 134 ||
BRP213.135.1 mahābhragaṇasaṅkāśaṃ mahākāyaṃ mahābalam |
BRP213.135.2 rāvaṇaṃ nijaghānāśu rāmo bhūtapatiḥ purā || 135 ||
BRP213.136.1 sugrīvasya kṛte yena vānarendro mahābalaḥ |
BRP213.136.2 vālī vinihataḥ saṅkhye sugrīvaś cābhiṣecitaḥ || 136 ||
BRP213.137.1 madhoś ca tanayo dṛpto lavaṇo nāma dānavaḥ |
BRP213.137.2 hato madhuvane vīro varamatto mahāsuraḥ || 137 ||
BRP213.138.1 yajñavighnakarau yena munīnāṃ bhāvitātmanām |
BRP213.138.2 mārīcaś ca subāhuś ca balena balināṃ varau || 138 ||
BRP213.139.1 nihatau ca nirāśau ca kṛtau tena mahātmanā |
BRP213.139.2 samare yuddhaśauṇḍena tathānye cāpi rākṣasāḥ || 139 ||
BRP213.140.1 virādhaś ca kabandhaś ca rākṣasau bhīmavikramau |
BRP213.140.2 jaghāna puruṣavyāghro gandharvau śāpamohitau || 140 ||