650
BRP214.026.1 kṣetrasthair vā jalasthair vā gṛhamadhyagatais tathā |
BRP214.026.2 āsīnaiś cāsthitair vāpi śayanīyagatais tathā || 26 ||
BRP214.027.1 jāgradbhir vā prasuptair vā gantavyaḥ sa mahāpathaḥ |
BRP214.027.2 ihānubhūya nirdiṣṭam āyur jantuḥ svayaṃ tadā || 27 ||
BRP214.028.1 tasyānte ca svayaṃ prāṇair anicchann api mucyate |
BRP214.028.2 jalam agnir viṣaṃ śastraṃ kṣud vyādhiḥ patanaṃ gireḥ || 28 ||
BRP214.029.1 nimittaṃ kiñcid āsādya dehī prāṇair vimucyate |
BRP214.029.2 vihāya sumahat kṛtsnaṃ śarīraṃ pāñcabhautikam || 29 ||
BRP214.030.1 anyac charīram ādatte yātanīyaṃ svakarmajam |
BRP214.030.2 dṛḍhaṃ śarīram āpnoti sukhaduḥkhopabhuktaye || 30 ||
BRP214.031.1 tena bhuṅkte sa kṛcchrāṇi pāpakartā naro bhṛśam |
BRP214.031.2 sukhāni dhārmiko hṛṣṭa iha nīto yamakṣaye || 31 ||
BRP214.032.1 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ |
BRP214.032.2 bhinatti marmasthānāni dīpyamāno nirandhanaḥ || 32 ||
BRP214.033.1 udāno nāma pavanas tataś cordhvaṃ pravartate |
BRP214.033.2 bhujyatām ambubhakṣyāṇām adhogatinirodhakṛt || 33 ||
BRP214.034.1 tato yenāmbudānāni kṛtāny annarasās tathā |
BRP214.034.2 dattāḥ sa tasyām āhlādam āpadi pratipadyate || 34 ||
BRP214.035.1 annāni yena dattāni śraddhāpūtena cetasā |
BRP214.035.2 so 'pi tṛptim avāpnoti vināpy annena vai tadā || 35 ||
BRP214.036.1 yenānṛtāni noktāni prītibhedaḥ kṛto na ca |
BRP214.036.2 āstikaḥ śraddadhānaś ca sukhamṛtyuṃ sa gacchati || 36 ||
BRP214.037.1 devabrāhmaṇapūjāyāṃ niratāś cānasūyakāḥ |
BRP214.037.2 śuklā vadānyā hrīmantas te narāḥ sukhamṛtyavaḥ || 37 ||
BRP214.038.1 yaḥ kāmān nāpi saṃrambhān na dveṣād dharmam utsṛjet |
BRP214.038.2 yathoktakārī saumyaś ca sa sukhaṃ mṛtyum ṛcchati || 38 ||
BRP214.039.1 vāridās tṛṣitānāṃ ye kṣudhitānnapradāyinaḥ |
BRP214.039.2 prāpnuvanti narāḥ kāle mṛtyuṃ sukhasamanvitam || 39 ||
BRP214.040.1 śītaṃ jayanti dhanadās tāpaṃ candanadāyinaḥ |
BRP214.040.2 prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānyodvegadhāriṇaḥ || 40 ||
BRP214.041.1 mohaṃ jñānapradātāras tathā dīpapradās tamaḥ |
BRP214.041.2 kūṭasākṣī mṛṣāvādī yo gurur nānuśāsti vai || 41 ||
BRP214.042.1 te mohamṛtyavaḥ sarve tathā ye vedanindakāḥ |
BRP214.042.2 vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ || 42 ||
BRP214.043.1 āgacchanti durātmāno yamasya puruṣās tathā |
BRP214.043.2 prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ || 43 ||
BRP214.044.1 krandaty avirataḥ so 'tha bhrātṛmātṛpitṛṃs tathā |
BRP214.044.2 sā tu vāg asphuṭā viprā ekavarṇā vibhāvyate || 44 ||