695
BRP221.010.1 trivargasādhane yatnaḥ kartavyo gṛhamedhinā |
BRP221.010.2 tatsaṃsiddhau gṛhasthasya siddhir atra paratra ca || 10 ||
BRP221.011.1 pādenāpy asya pāratryaṃ kuryāc chreyaḥ svam ātmavān |
BRP221.011.2 ardhena cātmabharaṇaṃ nityanaimittikāni ca || 11 ||
BRP221.012.1 pādenaiva tathāpy asya mūlabhūtaṃ vivardhayet |
BRP221.012.2 evam ācarato viprā arthaḥ sāphalyam ṛcchati || 12 ||
BRP221.013.1 tadvat pāpaniṣedhārthaṃ dharmaḥ kāryo vipaścitā |
BRP221.013.2 paratrārthas tathaivānyaḥ kāryo 'traiva phalapradaḥ || 13 ||
BRP221.014.1 pratyavāyabhayāt kāmas tathānyaś cāvirodhavān |
BRP221.014.2 dvidhā kāmo 'pi racitas trivargāyāvirodhakṛt || 14 ||
BRP221.015.1 parasparānubandhāṃś ca sarvān etān vicintayet |
BRP221.015.2 viparītānubandhāṃś ca budhyadhvaṃ tān dvijottamāḥ || 15 ||
BRP221.016.1 dharmo dharmānubandhārtho dharmo nātmārthapīḍakaḥ |
BRP221.016.2 ubhābhyāṃ ca dvidhā kāmaṃ tena tau ca dvidhā punaḥ || 16 ||
BRP221.017.1 brāhme muhūrte budhyeta dharmārthāv anucintayet |
BRP221.017.2 samutthāya tathācamya prasnāto niyataḥ śuciḥ || 17 ||
BRP221.018.1 pūrvāṃ sandhyāṃ sanakṣatrāṃ paścimāṃ sadivākarām |
BRP221.018.2 upāsīta yathānyāyaṃ naināṃ jahyād anāpadi || 18 ||
BRP221.019.1 asatpralāpam anṛtaṃ vākpāruṣyaṃ ca varjayet |
BRP221.019.2 asacchāstram asadvādam asatsevāṃ ca vai dvijāḥ || 19 ||
BRP221.020.1 sāyamprātas tathā homaṃ kurvīta niyatātmavān |
BRP221.020.2 nodayāstamane caivam udīkṣeta vivasvataḥ || 20 ||
BRP221.021.1 keśaprasādhanādarśadantadhāvanam añjanam |
BRP221.021.2 pūrvāhṇa eva kāryāṇi devatānāṃ ca tarpaṇam || 21 ||
BRP221.022.1 grāmāvasathatīrthānāṃ kṣetrāṇāṃ caiva vartmani |
BRP221.022.2 na viṇmūtram anuṣṭheyaṃ na ca kṛṣṭe na govraje || 22 ||
BRP221.023.1 nagnāṃ parastriyaṃ nekṣen na paśyed ātmanaḥ śakṛt |
BRP221.023.2 udakyādarśanasparśam evaṃ sambhāṣaṇaṃ tathā || 23 ||
BRP221.024.1 nāpsu mūtraṃ purīṣaṃ vā maithunaṃ vā samācaret |
BRP221.024.2 nādhitiṣṭhec chakṛnmūtre keśabhasmasapālikāḥ || 24 ||
BRP221.025.1 tuṣāṅgāraviśīrṇāni rajjuvastrādikāni ca |
BRP221.025.2 nādhitiṣṭhet tathā prājñaḥ pathi vastrāṇi vā bhuvi || 25 ||
BRP221.026.1 pitṛdevamanuṣyāṇāṃ bhūtānāṃ ca tathārcanam |
BRP221.026.2 kṛtvā vibhavataḥ paścād gṛhastho bhoktum arhati || 26 ||
BRP221.027.1 prāṅmukhodaṅmukho vāpi svācānto vāgyataḥ śuciḥ |
BRP221.027.2 bhuñjīta cānnaṃ taccitto hy antarjānuḥ sadā naraḥ || 27 ||
BRP221.028.1 upaghātam ṛte doṣān nānnasyodīrayed budhaḥ |
BRP221.028.2 pratyakṣalavaṇaṃ varjyam annam ucchiṣṭam eva ca || 28 ||