709
BRP223.049.1 pitṛdevātithikṛte sādhanaṃ kurute ca yat |
BRP223.049.2 svaveśmani yathānyāyam upāste bhaikṣyam eva ca || 49 ||
BRP223.050.1 dvikālam agnihotraṃ ca juhvāno vai yathāvidhi |
BRP223.050.2 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ || 50 ||
BRP223.051.1 tretāgnimantrapūtena samāviśya dvijo bhavet |
BRP223.051.2 jñānavijñānasampannaḥ saṃskṛto vedapāragaḥ || 51 ||
BRP223.052.1 vaiśyo bhavati dharmātmā kṣatriyaḥ svena karmaṇā |
BRP223.052.2 etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ || 52 ||
BRP223.053.1 śūdro 'py āgamasampanno dvijo bhavati saṃskṛtaḥ |
BRP223.053.2 brāhmaṇo vāpy asadvṛttaḥ sarvasaṅkarabhojanaḥ || 53 ||
BRP223.054.1 sa brāhmaṇyaṃ samutsṛjya śūdro bhavati tādṛśaḥ |
BRP223.054.2 karmabhiḥ śucibhir devī śuddhātmā vijitendriyaḥ || 54 ||
BRP223.055.1 śūdro 'pi dvijavat sevya iti brahmābravīt svayam |
BRP223.055.2 svabhāvakarmaṇā caiva yatra śūdro 'dhitiṣṭhati || 55 ||
BRP223.056.1 viśuddhaḥ sa dvijātibhyo vijñeya iti me matiḥ |
BRP223.056.2 na yonir nāpi saṃskāro na śrutir na ca santatiḥ || 56 ||
BRP223.057.1 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam |
BRP223.057.2 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate || 57 ||
BRP223.058.1 vṛtte sthitaś ca śūdro 'pi brāhmaṇatvaṃ ca gacchati |
BRP223.058.2 brahmasvabhāvaḥ suśroṇi samaḥ sarvatra me mataḥ || 58 ||
BRP223.059.1 nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ |
BRP223.059.2 ete ye vimalā devi sthānabhāvanidarśakāḥ || 59 ||
BRP223.060.1 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ |
BRP223.060.2 brahmaṇo hi mahat kṣetraṃ loke carati pādavat || 60 ||
BRP223.061.1 yat tatra bījaṃ patati sā kṛṣiḥ pretya bhāvinī |
BRP223.061.2 santuṣṭena sadā bhāvyaṃ satpathālambinā sadā || 61 ||
BRP223.062.1 brāhmaṃ hi mārgam ākramya vartitavyaṃ bubhūṣatā |
BRP223.062.2 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā || 62 ||
BRP223.063.1 nityaṃ svādhyāyayuktena na cādhyayanajīvinā |
BRP223.063.2 evambhūto hi yo vipraḥ satataṃ satpathe sthitaḥ || 63 ||
BRP223.064.1 āhitāgnir adhīyāno brahmabhūyāya kalpate |
BRP223.064.2 brāhmaṇyaṃ devi samprāpya rakṣitavyaṃ yatātmanā || 64 ||
BRP223.065.1 yonipratigrahādānaiḥ karmabhiś ca śucismite |
BRP223.065.2 etat te guhyam ākhyātaṃ yathā śūdro bhaved dvijaḥ |
BRP223.065.3 brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnuyāt || 65 ||