711
BRP224.019.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca |
BRP224.019.2 anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ || 19 ||
BRP224.020.1 ślakṣṇāṃ vāṇīṃ svacchavarṇāṃ madhurāṃ pāpavarjitām |
BRP224.020.2 svagatenābhibhāṣante te narāḥ svargagāminaḥ || 20 ||
BRP224.021.1 paruṣaṃ ye na bhāṣante kaṭukaṃ niṣṭhuraṃ tathā |
BRP224.021.2 na paiśunyaratāḥ santas te narāḥ svargagāminaḥ || 21 ||
BRP224.022.1 piśunaṃ na prabhāṣante mitrabhedakaraṃ tathā |
BRP224.022.2 parapīḍākaraṃ caiva te narāḥ svargagāminaḥ || 22 ||
BRP224.023.1 ye varjayanti paruṣaṃ paradrohaṃ ca mānavāḥ |
BRP224.023.2 sarvabhūtasamā dāntās te narāḥ svargagāminaḥ || 23 ||
BRP224.024.1 śaṭhapralāpād viratā viruddhaparivarjakāḥ |
BRP224.024.2 saumyapralāpino nityaṃ te narāḥ svargagāminaḥ || 24 ||
BRP224.025.1 na kopād vyāharante ye vācaṃ hṛdayadāriṇīm |
BRP224.025.2 śāntiṃ vindanti ye kruddhās te narāḥ svargagāminaḥ || 25 ||
BRP224.026.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ |
BRP224.026.2 śubhasatyaguṇair nityaṃ varjanīyā mṛṣā budhaiḥ || 26 ||

umovāca:

BRP224.027.1 manasā badhyate yena karmaṇā puruṣaḥ sadā |
BRP224.027.2 tan me brūhi mahābhāga devadeva pinākadhṛk || 27 ||

maheśvara uvāca:

BRP224.028.1 mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā |
BRP224.028.2 svargaṃ gacchanti kalyāṇi tan me kīrtayataḥ śṛṇu || 28 ||
BRP224.029.1 duṣpraṇītena manasā duṣpraṇītāntarākṛtiḥ |
BRP224.029.2 naro badhyeta yeneha śṛṇu vā taṃ śubhānane || 29 ||
BRP224.030.1 araṇye vijane nyastaṃ parasvaṃ dṛśyate yadā |
BRP224.030.2 manasāpi na gṛhṇanti te narāḥ svargagāminaḥ || 30 ||
BRP224.031.1 tathaiva paradārān ye kāmavṛttā rahogatāḥ |
BRP224.031.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ || 31 ||
BRP224.032.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ |
BRP224.032.2 bhajanti maitryaṃ saṅgamya te narāḥ svargagāminaḥ || 32 ||
BRP224.033.1 śrutavanto dayāvantaḥ śucayaḥ satyasaṅgarāḥ |
BRP224.033.2 svair arthaiḥ parisantuṣṭās te narāḥ svargagāminaḥ || 33 ||
BRP224.034.1 avairā ye tv anāyāsā maitracittaratāḥ sadā |
BRP224.034.2 sarvabhūtadayāvantas te narāḥ svargagāminaḥ || 34 ||
BRP224.035.1 jñātavantaḥ kriyāvantaḥ kṣamāvantaḥ suhṛtpriyāḥ |
BRP224.035.2 dharmādharmavido nityaṃ te narāḥ svargagāminaḥ || 35 ||
BRP224.036.1 śubhānām aśubhānāṃ ca karmaṇāṃ phalasañcaye |
BRP224.036.2 nirākāṅkṣāś ca ye devi te narāḥ svargagāminaḥ || 36 ||