Chapter 226: Dialogue between Śiva and the sages
SS 363-365vyāsa uvāca:
BRP226.001.1 śrutvaivaṃ sā jaganmātā bhartur vacanam āditaḥ |
          BRP226.001.2 hṛṣṭā babhūva suprītā vismitā ca tadā dvijāḥ || 1 ||
        BRP226.002.1 ye tatrāsan munivarās tripurāreḥ samīpataḥ |
          BRP226.002.2 tīrthayātrāprasaṅgena gatās tasmin girau dvijāḥ || 2 ||
        BRP226.003.1 te 'pi sampūjya taṃ devaṃ śūlapāṇiṃ praṇamya ca |
          BRP226.003.2 papracchuḥ saṃśayaṃ caiva lokānāṃ hitakāmyayā || 3 ||
        munaya ūcuḥ:
BRP226.004.1 trilocana namas te 'stu dakṣakratuvināśana |
          BRP226.004.2 pṛcchāmas tvāṃ jagannātha saṃśayaṃ hṛdi saṃsthitam || 4 ||
        BRP226.005.1 saṃsāre 'smin mahāghore bhairave lomaharṣaṇe |
          BRP226.005.2 bhramanti suciraṃ kālaṃ puruṣāś cālpamedhasaḥ || 5 ||
        BRP226.006.1 yenopāyena mucyante janmasaṃsārabandhanāt |
          BRP226.006.2 brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ || 6 ||
        maheśvara uvāca:
BRP226.007.1 karmapāśanibaddhānāṃ narāṇāṃ duḥkhabhāginām |
          BRP226.007.2 nānyopāyaṃ prapaśyāmi vāsudevāt paraṃ dvijāḥ || 7 ||
        BRP226.008.1 ye pūjayanti taṃ devaṃ śaṅkhacakragadādharam |
          BRP226.008.2 vāṅmanaḥkarmabhiḥ samyak te yānti paramāṃ gatim || 8 ||
        BRP226.009.1 kiṃ teṣāṃ jīviteneha paśuvac ceṣṭitena ca |
          BRP226.009.2 yeṣāṃ na pravaṇaṃ cittaṃ vāsudeve jaganmaye || 9 ||
        ṛṣaya ūcuḥ:
BRP226.010.1 pinākin bhaganetraghna sarvalokanamaskṛta |
          BRP226.010.2 māhātmyaṃ vāsudevasya śrotum icchāma śaṅkara || 10 ||
        maheśvara uvāca:
BRP226.011.1 pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ |
          BRP226.011.2 kṛṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ || 11 ||
        BRP226.012.1 daśabāhur mahātejā devatāriniṣūdanaḥ |
          BRP226.012.2 śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatayūthapaḥ || 12 ||
        BRP226.013.1 brahmā tasyodarabhavas tasyāhaṃ ca śirobhavaḥ |
          BRP226.013.2 śiroruhebhyo jyotīṃṣi romabhyaś ca surāsurāḥ || 13 ||
        BRP226.014.1 ṛṣayo dehasambhūtās tasya lokāś ca śāśvatāḥ |
          BRP226.014.2 pitāmahagṛhaṃ sākṣāt sarvadevagṛhaṃ ca saḥ || 14 ||
        BRP226.015.1 so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ sraṣṭā tribhuvaneśvaraḥ |
          BRP226.015.2 saṃhartā caiva bhūtānāṃ sthāvarasya carasya ca || 15 ||
        BRP226.016.1 sa hi devadevaḥ sākṣād devanāthaḥ parantapaḥ |
          BRP226.016.2 sarvajñaḥ sarvasaṃsraṣṭā sarvagaḥ sarvatomukhaḥ || 16 ||
        BRP226.017.1 na tasmāt paramaṃ bhūtaṃ triṣu lokeṣu kiñcana |
          BRP226.017.2 sanātano mahābhāgo govinda iti viśrutaḥ || 17 ||
        BRP226.018.1 sa sarvān pārthivān saṅkhye ghātayiṣyati mānadaḥ |
          BRP226.018.2 surakāryārtham utpanno mānuṣyaṃ vapur āsthitaḥ || 18 ||
        BRP226.019.1 nahi devagaṇāḥ śaktās trivikramavinākṛtāḥ |
          BRP226.019.2 bhuvane devakāryāṇi kartuṃ nāyakavarjitaḥ || 19 ||
        BRP226.020.1 nāyakaḥ sarvabhūtānāṃ sarvabhūtanamaskṛtaḥ |
          BRP226.020.2 etasya devanāthasya kāryasya ca parasya ca || 20 ||
        BRP226.021.1 brahmabhūtasya satataṃ brahmarṣiśaraṇasya ca |
          BRP226.021.2 brahmā vasati nābhisthaḥ śarīre 'haṃ ca saṃsthitaḥ || 21 ||
        BRP226.022.1 sarvāḥ sukhaṃ saṃsthitāś ca śarīre tasya devatāḥ |
          BRP226.022.2 sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ || 22 ||
        BRP226.023.1 śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ |
          BRP226.023.2 uttamena suśīlena śaucena ca damena ca || 23 ||
        BRP226.024.1 parākrameṇa vīryeṇa vapuṣā darśanena ca |
          BRP226.024.2 ārohaṇapramāṇena vīryeṇārjavasampadā || 24 ||
        BRP226.025.1 ānṛśaṃsyena rūpeṇa balena ca samanvitaḥ |
          BRP226.025.2 astraiḥ samuditaḥ sarvair divyair adbhutadarśanaiḥ || 25 ||
        BRP226.026.1 yogamāyāsahasrākṣo virūpākṣo mahāmanāḥ |
          BRP226.026.2 vācā mitrajanaślāghī jñātibandhujanapriyaḥ || 26 ||
        BRP226.027.1 kṣamāvāṃś cānahaṃvādī sa devo brahmadāyakaḥ |
          BRP226.027.2 bhayahartā bhayārtānāṃ mitrānandavivardhanaḥ || 27 ||
        BRP226.028.1 śaraṇyaḥ sarvabhūtānāṃ dīnānāṃ pālane rataḥ |
          BRP226.028.2 śrutavān atha sampannaḥ sarvabhūtanamaskṛtaḥ || 28 ||
        BRP226.029.1 samāśritānām upakṛc chatrūṇāṃ bhayakṛt tathā |
          BRP226.029.2 nītijño nītisampanno brahmavādī jitendriyaḥ || 29 ||
        BRP226.030.1 bhavārtham eva devānāṃ buddhyā paramayā yutaḥ |
          BRP226.030.2 prājāpatye śubhe mārge mānave dharmasaṃskṛte || 30 ||
        BRP226.031.1 samutpatsyati govindo manor vaṃśe mahātmanaḥ |
          BRP226.031.2 aṃśo nāma manoḥ putro hy antardhāmā tataḥ param || 31 ||
        BRP226.032.1 antardhāmno havirdhāmā prajāpatir aninditaḥ |
          BRP226.032.2 prācīnabarhir bhavitā havirdhāmnaḥ suto dvijāḥ || 32 ||
        BRP226.033.1 tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ |
          BRP226.033.2 prācetasas tathā dakṣo bhaviteha prajāpatiḥ || 33 ||
        BRP226.034.1 dākṣāyaṇyas tathādityo manur ādityatas tataḥ |
          BRP226.034.2 manoś ca vaṃśaja ilā sudyumnaś ca bhaviṣyati || 34 ||
        BRP226.035.1 budhāt purūravāś cāpi tasmād āyur bhaviṣyati |
          BRP226.035.2 nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ || 35 ||
        BRP226.036.1 yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati |
          BRP226.036.2 kroṣṭuś caiva mahān putro vṛjinīvān bhaviṣyati || 36 ||
        BRP226.037.1 vṛjinīvataś ca bhavitā uṣaṅgur aparājitaḥ |
          BRP226.037.2 uṣaṅgor bhavitā putraḥ śūraś citrarathas tathā || 37 ||
        BRP226.038.1 tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati |
          BRP226.038.2 teṣāṃ vikhyātavīryāṇāṃ cāritraguṇaśālinām || 38 ||
        BRP226.039.1 yajvināṃ ca viśuddhānāṃ vaṃśe brāhmaṇasattamāḥ |
          BRP226.039.2 sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ || 39 ||
        BRP226.040.1 svavaṃśavistārakaraṃ janayiṣyati mānadam |
          BRP226.040.2 vasudevam iti khyātaṃ putram ānakadundubhim || 40 ||
        BRP226.041.1 tasya putraś caturbāhur vāsudevo bhaviṣyati |
          BRP226.041.2 dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ || 41 ||
        BRP226.042.1 rājño baddhān sa sarvān vai mokṣayiṣyati yādavaḥ |
          BRP226.042.2 jarāsandhaṃ tu rājānaṃ nirjitya girigahvare || 42 ||
        BRP226.043.1 sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān |
          BRP226.043.2 pṛthivyām apratihato vīryeṇāpi bhaviṣyati || 43 ||
        BRP226.044.1 vikrameṇa ca sampannaḥ sarvapārthivapārthivaḥ |
          BRP226.044.2 śūraḥ saṃhanano bhūto dvārakāyāṃ vasan prabhuḥ || 44 ||
        BRP226.045.1 pālayiṣyati gāṃ devīṃ vinirjitya durāśayān |
          BRP226.045.2 taṃ bhavantaḥ samāsādya brāhmaṇair arhaṇair varaiḥ || 45 ||
        BRP226.046.1 arcayantu yathānyāyaṃ brahmāṇam iva śāśvatam |
          BRP226.046.2 yo hi māṃ draṣṭum iccheta brahmāṇaṃ ca pitāmaham || 46 ||
        BRP226.047.1 draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān |
          BRP226.047.2 dṛṣṭe tasminn ahaṃ dṛṣṭo na me 'trāsti vicāraṇā || 47 ||
        BRP226.048.1 pitāmaho vāsudeva iti vitta tapodhanāḥ |
          BRP226.048.2 sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati || 48 ||
        BRP226.049.1 tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati |
          BRP226.049.2 yas tu taṃ mānavo loke saṃśrayiṣyati keśavam || 49 ||
        BRP226.050.1 tasya kīrtir yaśaś caiva svargaś caiva bhaviṣyati |
          BRP226.050.2 dharmāṇāṃ deśikaḥ sākṣād bhaviṣyati sa dharmavān || 50 ||
        BRP226.051.1 dharmavidbhiḥ sa deveśo namaskāryaḥ sadācyutaḥ |
          BRP226.051.2 dharma eva sadā hi syād asminn abhyarcite vibhau || 51 ||
        BRP226.052.1 sa hi devo mahātejāḥ prajāhitacikīrṣayā |
          BRP226.052.2 dharmārthaṃ puruṣavyāghra ṛṣikoṭīḥ sasarja ca || 52 ||
        BRP226.053.1 tāḥ sṛṣṭās tena vidhinā parvate gandhamādane |
          BRP226.053.2 sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ || 53 ||
        BRP226.054.1 tasmāt sa vāgmī dharmajño namasyo dvijapuṅgavāḥ |
          BRP226.054.2 vandito hi sa vandeta mānito mānayīta ca || 54 ||
        BRP226.055.1 dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet |
          BRP226.055.2 arcitaś cārcayen nityaṃ sa devo dvijasattamāḥ || 55 ||
        BRP226.056.1 evaṃ tasyānavadyasya viṣṇor vai paramaṃ tapaḥ |
          BRP226.056.2 ādidevasya mahataḥ sajjanācaritaṃ sadā || 56 ||
        BRP226.057.1 bhuvane 'bhyarcito nityaṃ devair api sanātanaḥ |
          BRP226.057.2 abhayenānurūpeṇa prapadya tam anuvratāḥ || 57 ||
        BRP226.058.1 karmaṇā manasā vācā sa namasyo dvijaiḥ sadā |
          BRP226.058.2 yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ || 58 ||
        BRP226.059.1 eṣa vai vihito mārgo mayā vai munisattamāḥ |
          BRP226.059.2 taṃ dṛṣṭvā sarvadeveśaṃ dṛṣṭāḥ syuḥ surasattamāḥ || 59 ||
        BRP226.060.1 mahāvarāhaṃ taṃ devaṃ sarvalokapitāmaham |
          BRP226.060.2 ahaṃ caiva namasyāmi nityam eva jagatpatim || 60 ||
        BRP226.061.1 tatra ca tritayaṃ dṛṣṭaṃ bhaviṣyati na saṃśayaḥ |
          BRP226.061.2 samastā hi vayaṃ devās tasya dehe vasāmahe || 61 ||
        BRP226.062.1 tasyaiva cāgrajo bhrātā sitādrinicayaprabhaḥ |
          BRP226.062.2 halī bala iti khyāto bhaviṣyati dharādharaḥ || 62 ||
        BRP226.063.1 triśirās tasya devasya dṛṣṭo 'nanta iti prabhoḥ |
          BRP226.063.2 suparṇo yasya vīryeṇa kaśyapasyātmajo balī || 63 ||
        BRP226.064.1 antaṃ naivāśakad draṣṭuṃ devasya paramātmanaḥ |
          BRP226.064.2 sa ca śeṣo vicarate parayā vai mudā yutaḥ || 64 ||
        BRP226.065.1 antarvasati bhogena parirabhya vasundharām |
          BRP226.065.2 ya eṣa viṣṇuḥ so 'nanto bhagavān vasudhādharaḥ || 65 ||
        BRP226.066.1 yo rāmaḥ sa hṛṣīkeśo 'cyutaḥ sarvadharādharaḥ |
          BRP226.066.2 tāv ubhau puruṣavyāghrau divyau divyaparākramau || 66 ||
        BRP226.067.1 draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau |
          BRP226.067.2 eṣa vo 'nugrahaḥ prokto mayā puṇyas tapodhanāḥ |
          BRP226.067.3 tad bhavanto yaduśreṣṭhaṃ pūjayeyuḥ prayatnataḥ || 67 ||
        