Chapter 226: Dialogue between Śiva and the sages

SS 363-365

vyāsa uvāca:

BRP226.001.1 śrutvaivaṃ sā jaganmātā bhartur vacanam āditaḥ |
BRP226.001.2 hṛṣṭā babhūva suprītā vismitā ca tadā dvijāḥ || 1 ||
BRP226.002.1 ye tatrāsan munivarās tripurāreḥ samīpataḥ |
BRP226.002.2 tīrthayātrāprasaṅgena gatās tasmin girau dvijāḥ || 2 ||
BRP226.003.1 te 'pi sampūjya taṃ devaṃ śūlapāṇiṃ praṇamya ca |
BRP226.003.2 papracchuḥ saṃśayaṃ caiva lokānāṃ hitakāmyayā || 3 ||

munaya ūcuḥ:

BRP226.004.1 trilocana namas te 'stu dakṣakratuvināśana |
BRP226.004.2 pṛcchāmas tvāṃ jagannātha saṃśayaṃ hṛdi saṃsthitam || 4 ||
BRP226.005.1 saṃsāre 'smin mahāghore bhairave lomaharṣaṇe |
BRP226.005.2 bhramanti suciraṃ kālaṃ puruṣāś cālpamedhasaḥ || 5 ||
BRP226.006.1 yenopāyena mucyante janmasaṃsārabandhanāt |
BRP226.006.2 brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ || 6 ||

maheśvara uvāca:

BRP226.007.1 karmapāśanibaddhānāṃ narāṇāṃ duḥkhabhāginām |
BRP226.007.2 nānyopāyaṃ prapaśyāmi vāsudevāt paraṃ dvijāḥ || 7 ||
BRP226.008.1 ye pūjayanti taṃ devaṃ śaṅkhacakragadādharam |
BRP226.008.2 vāṅmanaḥkarmabhiḥ samyak te yānti paramāṃ gatim || 8 ||
717
BRP226.009.1 kiṃ teṣāṃ jīviteneha paśuvac ceṣṭitena ca |
BRP226.009.2 yeṣāṃ na pravaṇaṃ cittaṃ vāsudeve jaganmaye || 9 ||

ṛṣaya ūcuḥ:

BRP226.010.1 pinākin bhaganetraghna sarvalokanamaskṛta |
BRP226.010.2 māhātmyaṃ vāsudevasya śrotum icchāma śaṅkara || 10 ||

maheśvara uvāca:

BRP226.011.1 pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ |
BRP226.011.2 kṛṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ || 11 ||
BRP226.012.1 daśabāhur mahātejā devatāriniṣūdanaḥ |
BRP226.012.2 śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatayūthapaḥ || 12 ||
BRP226.013.1 brahmā tasyodarabhavas tasyāhaṃ ca śirobhavaḥ |
BRP226.013.2 śiroruhebhyo jyotīṃṣi romabhyaś ca surāsurāḥ || 13 ||
BRP226.014.1 ṛṣayo dehasambhūtās tasya lokāś ca śāśvatāḥ |
BRP226.014.2 pitāmahagṛhaṃ sākṣāt sarvadevagṛhaṃ ca saḥ || 14 ||
BRP226.015.1 so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ sraṣṭā tribhuvaneśvaraḥ |
BRP226.015.2 saṃhartā caiva bhūtānāṃ sthāvarasya carasya ca || 15 ||
BRP226.016.1 sa hi devadevaḥ sākṣād devanāthaḥ parantapaḥ |
BRP226.016.2 sarvajñaḥ sarvasaṃsraṣṭā sarvagaḥ sarvatomukhaḥ || 16 ||
BRP226.017.1 na tasmāt paramaṃ bhūtaṃ triṣu lokeṣu kiñcana |
BRP226.017.2 sanātano mahābhāgo govinda iti viśrutaḥ || 17 ||
BRP226.018.1 sa sarvān pārthivān saṅkhye ghātayiṣyati mānadaḥ |
BRP226.018.2 surakāryārtham utpanno mānuṣyaṃ vapur āsthitaḥ || 18 ||
BRP226.019.1 nahi devagaṇāḥ śaktās trivikramavinākṛtāḥ |
BRP226.019.2 bhuvane devakāryāṇi kartuṃ nāyakavarjitaḥ || 19 ||
BRP226.020.1 nāyakaḥ sarvabhūtānāṃ sarvabhūtanamaskṛtaḥ |
BRP226.020.2 etasya devanāthasya kāryasya ca parasya ca || 20 ||
BRP226.021.1 brahmabhūtasya satataṃ brahmarṣiśaraṇasya ca |
BRP226.021.2 brahmā vasati nābhisthaḥ śarīre 'haṃ ca saṃsthitaḥ || 21 ||
BRP226.022.1 sarvāḥ sukhaṃ saṃsthitāś ca śarīre tasya devatāḥ |
BRP226.022.2 sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ || 22 ||
BRP226.023.1 śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ |
BRP226.023.2 uttamena suśīlena śaucena ca damena ca || 23 ||
BRP226.024.1 parākrameṇa vīryeṇa vapuṣā darśanena ca |
BRP226.024.2 ārohaṇapramāṇena vīryeṇārjavasampadā || 24 ||
BRP226.025.1 ānṛśaṃsyena rūpeṇa balena ca samanvitaḥ |
BRP226.025.2 astraiḥ samuditaḥ sarvair divyair adbhutadarśanaiḥ || 25 ||
BRP226.026.1 yogamāyāsahasrākṣo virūpākṣo mahāmanāḥ |
BRP226.026.2 vācā mitrajanaślāghī jñātibandhujanapriyaḥ || 26 ||
BRP226.027.1 kṣamāvāṃś cānahaṃvādī sa devo brahmadāyakaḥ |
BRP226.027.2 bhayahartā bhayārtānāṃ mitrānandavivardhanaḥ || 27 ||
BRP226.028.1 śaraṇyaḥ sarvabhūtānāṃ dīnānāṃ pālane rataḥ |
BRP226.028.2 śrutavān atha sampannaḥ sarvabhūtanamaskṛtaḥ || 28 ||
718
BRP226.029.1 samāśritānām upakṛc chatrūṇāṃ bhayakṛt tathā |
BRP226.029.2 nītijño nītisampanno brahmavādī jitendriyaḥ || 29 ||
BRP226.030.1 bhavārtham eva devānāṃ buddhyā paramayā yutaḥ |
BRP226.030.2 prājāpatye śubhe mārge mānave dharmasaṃskṛte || 30 ||
BRP226.031.1 samutpatsyati govindo manor vaṃśe mahātmanaḥ |
BRP226.031.2 aṃśo nāma manoḥ putro hy antardhāmā tataḥ param || 31 ||
BRP226.032.1 antardhāmno havirdhāmā prajāpatir aninditaḥ |
BRP226.032.2 prācīnabarhir bhavitā havirdhāmnaḥ suto dvijāḥ || 32 ||
BRP226.033.1 tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ |
BRP226.033.2 prācetasas tathā dakṣo bhaviteha prajāpatiḥ || 33 ||
BRP226.034.1 dākṣāyaṇyas tathādityo manur ādityatas tataḥ |
BRP226.034.2 manoś ca vaṃśaja ilā sudyumnaś ca bhaviṣyati || 34 ||
BRP226.035.1 budhāt purūravāś cāpi tasmād āyur bhaviṣyati |
BRP226.035.2 nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ || 35 ||
BRP226.036.1 yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati |
BRP226.036.2 kroṣṭuś caiva mahān putro vṛjinīvān bhaviṣyati || 36 ||
BRP226.037.1 vṛjinīvataś ca bhavitā uṣaṅgur aparājitaḥ |
BRP226.037.2 uṣaṅgor bhavitā putraḥ śūraś citrarathas tathā || 37 ||
BRP226.038.1 tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati |
BRP226.038.2 teṣāṃ vikhyātavīryāṇāṃ cāritraguṇaśālinām || 38 ||
BRP226.039.1 yajvināṃ ca viśuddhānāṃ vaṃśe brāhmaṇasattamāḥ |
BRP226.039.2 sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ || 39 ||
BRP226.040.1 svavaṃśavistārakaraṃ janayiṣyati mānadam |
BRP226.040.2 vasudevam iti khyātaṃ putram ānakadundubhim || 40 ||
BRP226.041.1 tasya putraś caturbāhur vāsudevo bhaviṣyati |
BRP226.041.2 dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ || 41 ||
BRP226.042.1 rājño baddhān sa sarvān vai mokṣayiṣyati yādavaḥ |
BRP226.042.2 jarāsandhaṃ tu rājānaṃ nirjitya girigahvare || 42 ||
BRP226.043.1 sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān |
BRP226.043.2 pṛthivyām apratihato vīryeṇāpi bhaviṣyati || 43 ||
BRP226.044.1 vikrameṇa ca sampannaḥ sarvapārthivapārthivaḥ |
BRP226.044.2 śūraḥ saṃhanano bhūto dvārakāyāṃ vasan prabhuḥ || 44 ||
BRP226.045.1 pālayiṣyati gāṃ devīṃ vinirjitya durāśayān |
BRP226.045.2 taṃ bhavantaḥ samāsādya brāhmaṇair arhaṇair varaiḥ || 45 ||
BRP226.046.1 arcayantu yathānyāyaṃ brahmāṇam iva śāśvatam |
BRP226.046.2 yo hi māṃ draṣṭum iccheta brahmāṇaṃ ca pitāmaham || 46 ||
BRP226.047.1 draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān |
BRP226.047.2 dṛṣṭe tasminn ahaṃ dṛṣṭo na me 'trāsti vicāraṇā || 47 ||
BRP226.048.1 pitāmaho vāsudeva iti vitta tapodhanāḥ |
BRP226.048.2 sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati || 48 ||
719
BRP226.049.1 tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati |
BRP226.049.2 yas tu taṃ mānavo loke saṃśrayiṣyati keśavam || 49 ||
BRP226.050.1 tasya kīrtir yaśaś caiva svargaś caiva bhaviṣyati |
BRP226.050.2 dharmāṇāṃ deśikaḥ sākṣād bhaviṣyati sa dharmavān || 50 ||
BRP226.051.1 dharmavidbhiḥ sa deveśo namaskāryaḥ sadācyutaḥ |
BRP226.051.2 dharma eva sadā hi syād asminn abhyarcite vibhau || 51 ||
BRP226.052.1 sa hi devo mahātejāḥ prajāhitacikīrṣayā |
BRP226.052.2 dharmārthaṃ puruṣavyāghra ṛṣikoṭīḥ sasarja ca || 52 ||
BRP226.053.1 tāḥ sṛṣṭās tena vidhinā parvate gandhamādane |
BRP226.053.2 sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ || 53 ||
BRP226.054.1 tasmāt sa vāgmī dharmajño namasyo dvijapuṅgavāḥ |
BRP226.054.2 vandito hi sa vandeta mānito mānayīta ca || 54 ||
BRP226.055.1 dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet |
BRP226.055.2 arcitaś cārcayen nityaṃ sa devo dvijasattamāḥ || 55 ||
BRP226.056.1 evaṃ tasyānavadyasya viṣṇor vai paramaṃ tapaḥ |
BRP226.056.2 ādidevasya mahataḥ sajjanācaritaṃ sadā || 56 ||
BRP226.057.1 bhuvane 'bhyarcito nityaṃ devair api sanātanaḥ |
BRP226.057.2 abhayenānurūpeṇa prapadya tam anuvratāḥ || 57 ||
BRP226.058.1 karmaṇā manasā vācā sa namasyo dvijaiḥ sadā |
BRP226.058.2 yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ || 58 ||
BRP226.059.1 eṣa vai vihito mārgo mayā vai munisattamāḥ |
BRP226.059.2 taṃ dṛṣṭvā sarvadeveśaṃ dṛṣṭāḥ syuḥ surasattamāḥ || 59 ||
BRP226.060.1 mahāvarāhaṃ taṃ devaṃ sarvalokapitāmaham |
BRP226.060.2 ahaṃ caiva namasyāmi nityam eva jagatpatim || 60 ||
BRP226.061.1 tatra ca tritayaṃ dṛṣṭaṃ bhaviṣyati na saṃśayaḥ |
BRP226.061.2 samastā hi vayaṃ devās tasya dehe vasāmahe || 61 ||
BRP226.062.1 tasyaiva cāgrajo bhrātā sitādrinicayaprabhaḥ |
BRP226.062.2 halī bala iti khyāto bhaviṣyati dharādharaḥ || 62 ||
BRP226.063.1 triśirās tasya devasya dṛṣṭo 'nanta iti prabhoḥ |
BRP226.063.2 suparṇo yasya vīryeṇa kaśyapasyātmajo balī || 63 ||
BRP226.064.1 antaṃ naivāśakad draṣṭuṃ devasya paramātmanaḥ |
BRP226.064.2 sa ca śeṣo vicarate parayā vai mudā yutaḥ || 64 ||
BRP226.065.1 antarvasati bhogena parirabhya vasundharām |
BRP226.065.2 ya eṣa viṣṇuḥ so 'nanto bhagavān vasudhādharaḥ || 65 ||
BRP226.066.1 yo rāmaḥ sa hṛṣīkeśo 'cyutaḥ sarvadharādharaḥ |
BRP226.066.2 tāv ubhau puruṣavyāghrau divyau divyaparākramau || 66 ||
BRP226.067.1 draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau |
BRP226.067.2 eṣa vo 'nugrahaḥ prokto mayā puṇyas tapodhanāḥ |
BRP226.067.3 tad bhavanto yaduśreṣṭhaṃ pūjayeyuḥ prayatnataḥ || 67 ||