746
BRP231.064.1 niḥsāre kṣubhite kāle niṣkriye saṃvyavasthite |
BRP231.064.2 narā vanaṃ śrayiṣyanti karabhāraprapīḍitāḥ || 64 ||
BRP231.065.1 yajñakarmaṇy uparate rakṣāṃsi śvāpadāni ca |
BRP231.065.2 kīṭamūṣikasarpāś ca dharṣayiṣyanti mānavān || 65 ||
BRP231.066.1 kṣemaṃ subhikṣam ārogyaṃ sāmagryaṃ caiva bandhuṣu |
BRP231.066.2 uddeśeṣu narāḥ śreṣṭhā bhaviṣyanti yugakṣaye || 66 ||
BRP231.067.1 svayampālāḥ svayaṃ caurāḥ plavasambhārasambhṛtāḥ |
BRP231.067.2 maṇḍalaiḥ sambhaviṣyanti deśe deśe pṛthak pṛthak || 67 ||
BRP231.068.1 svadeśebhyaḥ paribhraṣṭā niḥsārāḥ saha bandhubhiḥ |
BRP231.068.2 narāḥ sarve bhaviṣyanti tadā kālaparikṣayāt || 68 ||
BRP231.069.1 tataḥ sarve samādāya kumārān pradrutā bhayāt |
BRP231.069.2 kauśikīṃ santariṣyanti narāḥ kṣudbhayapīḍitāḥ || 69 ||
BRP231.070.1 aṅgān vaṅgān kaliṅgāṃś ca kāśmīrān atha kośalān |
BRP231.070.2 ṛṣikāntagiridroṇīḥ saṃśrayiṣyanti mānavāḥ || 70 ||
BRP231.071.1 kṛtsnaṃ ca himavatpārśvaṃ kūlaṃ ca lavaṇāmbhasaḥ |
BRP231.071.2 vividhaṃ jīrṇapattraṃ ca valkalāny ajināni ca || 71 ||
BRP231.072.1 svayaṃ kṛtvā nivatsyanti tasmin bhūte yugakṣaye |
BRP231.072.2 araṇyeṣu ca vatsyanti narā mlecchagaṇaiḥ saha || 72 ||
BRP231.073.1 naiva śūnyā navāraṇyā bhaviṣyati vasundharā |
BRP231.073.2 agoptāraś ca goptāro bhaviṣyanti narādhipāḥ || 73 ||
BRP231.074.1 mṛgair matsyair vihaṅgaiś ca śvāpadaiḥ sarpakīṭakaiḥ |
BRP231.074.2 madhuśākaphalair mūlair vartayiṣyanti mānavāḥ || 74 ||
BRP231.075.1 śīrṇaparṇaphalāhārā valkalāny ajināni ca |
BRP231.075.2 svayaṃ kṛtvā nivatsyanti yathā munijanas tathā || 75 ||
BRP231.076.1 bījānām akṛtasnehā āhatāḥ kāṣṭhaśaṅkubhiḥ |
BRP231.076.2 ajaiḍakaṃ kharoṣṭraṃ ca pālayiṣyanti nityaśaḥ || 76 ||
BRP231.077.1 nadīsrotāṃsi rotsyanti toyārthaṃ kūlam āśritāḥ |
BRP231.077.2 pakvānnavyavahāreṇa vipaṇantaḥ parasparam || 77 ||
BRP231.078.1 tanūruhair yathājātaiḥ samalāntarasambhṛtaiḥ |
BRP231.078.2 bahvapatyāḥ prajāhīnāḥ kulaśīlavivarjitāḥ || 78 ||
BRP231.079.1 evaṃ bhaviṣyanti tadā narāś cādharmajīvinaḥ |
BRP231.079.2 hīnā hīnaṃ tathā dharmaṃ prajā samanuvatsyati || 79 ||
BRP231.080.1 āyus tatra ca martyānāṃ paraṃ triṃśad bhaviṣyati |
BRP231.080.2 durbalā viṣayaglānā jarāśokair abhiplutāḥ || 80 ||
BRP231.081.1 bhaviṣyanti tadā teṣāṃ rogair indriyasaṅkṣayaḥ |
BRP231.081.2 āyuḥpratyayasaṃrodhād viṣayād uparaṃsyate || 81 ||
BRP231.082.1 śuśrūṣavo bhaviṣyanti sādhūnāṃ darśane ratāḥ |
BRP231.082.2 satyaṃ ca pratipatsyanti vyavahāropasaṅkṣayāt || 82 ||