Chapter 232: On the dissolution of things

SS 376-377

vyāsa uvāca:

BRP232.001.1 sarveṣām eva bhūtānāṃ trividhaḥ pratisañcaraḥ |
BRP232.001.2 naimittikaḥ prākṛtikas tathaivātyantiko mataḥ || 1 ||
BRP232.002.1 brāhmo naimittikas teṣāṃ kalpānte pratisañcaraḥ |
BRP232.002.2 ātyantiko vai mokṣaś ca prākṛto dviparārdhikaḥ || 2 ||

munaya ūcuḥ:

BRP232.003.1 parārdhasaṅkhyāṃ bhagavaṃs tvam ācakṣva yathoditām |
BRP232.003.2 dviguṇīkṛtayajjñeyaḥ prākṛtaḥ pratisañcaraḥ || 3 ||

vyāsa uvāca:

BRP232.004.1 sthānāt sthānaṃ daśaguṇam ekaikaṃ gaṇyate dvijāḥ |
BRP232.004.2 tato 'ṣṭādaśame bhāge parārdham abhidhīyate || 4 ||
748
BRP232.005.1 parārdhaṃ dviguṇaṃ yat tu prākṛtaḥ sa layo dvijāḥ |
BRP232.005.2 tadāvyakte 'khilaṃ vyaktaṃ sahetau layam eti vai || 5 ||
BRP232.006.1 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ |
BRP232.006.2 taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā || 6 ||
BRP232.007.1 nāḍikā tu pramāṇena kalā ca daśa pañca ca |
BRP232.007.2 unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa || 7 ||
BRP232.008.1 hemamāṣaiḥ kṛtacchidrā caturbhiś caturaṅgulaiḥ |
BRP232.008.2 māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ || 8 ||
BRP232.009.1 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattamāḥ |
BRP232.009.2 ahorātraṃ muhūrtās tu triṃśan māso dinais tathā || 9 ||
BRP232.010.1 māsair dvādaśabhir varṣam ahorātraṃ tu tad divi |
BRP232.010.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām || 10 ||
BRP232.011.1 tais tu dvādaśasāhasraiś caturyugam udāhṛtam |
BRP232.011.2 caturyugasahasraṃ tu kathyate brahmaṇo dinam || 11 ||
BRP232.012.1 sa kalpas tatra manavaś caturdaśa dvijottamāḥ |
BRP232.012.2 tadante caiva bho viprā brahmanaimittiko layaḥ || 12 ||
BRP232.013.1 tasya svarūpam atyugraṃ dvijendrā gadato mama |
BRP232.013.2 śṛṇudhvaṃ prākṛtaṃ bhūyas tato vakṣyāmy ahaṃ layam || 13 ||
BRP232.014.1 caturyugasahasrānte kṣīṇaprāye mahītale |
BRP232.014.2 anāvṛṣṭir atīvogrā jāyate śatavārṣikī || 14 ||
BRP232.015.1 tato yāny alpasārāṇi tāni sattvāny anekaśaḥ |
BRP232.015.2 kṣayaṃ yānti muniśreṣṭhāḥ pārthivāny atipīḍanāt || 15 ||
BRP232.016.1 tataḥ sa bhagavān kṛṣṇo rudrarūpī tathāvyayaḥ |
BRP232.016.2 kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ || 16 ||
BRP232.017.1 tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu |
BRP232.017.2 sthitaḥ pibaty aśeṣāṇi jalāni munisattamāḥ || 17 ||
BRP232.018.1 pītvāmbhāṃsi samastāni prāṇibhūtagatāni vai |
BRP232.018.2 śoṣaṃ nayati bho viprāḥ samastaṃ pṛthivītalam || 18 ||
BRP232.019.1 samudrān saritaḥ śailāñ śailaprasravaṇāni ca |
BRP232.019.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam || 19 ||
BRP232.020.1 tatas tasyāpy abhāvena toyāhāropabṛṃhitāḥ |
BRP232.020.2 sahasraraśmayaḥ sapta jāyante tatra bhāskarāḥ || 20 ||
BRP232.021.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ |
BRP232.021.2 dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvijāḥ || 21 ||
BRP232.022.1 dahyamānaṃ tu tair dīptais trailokyaṃ dīptabhāskaraiḥ |
BRP232.022.2 sādrinagārṇavābhogaṃ niḥsneham abhijāyate || 22 ||
BRP232.023.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvijāḥ |
BRP232.023.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ || 23 ||
749
BRP232.024.1 tataḥ kālāgnirudro 'sau bhūtasargaharo haraḥ |
BRP232.024.2 śeṣāhiśvāsasantāpāt pātālāni dahaty adhaḥ || 24 ||
BRP232.025.1 pātālāni samastāni sa dagdhvā jvalano mahān |
BRP232.025.2 bhūmim abhyetya sakalaṃ dagdhvā tu vasudhātalam || 25 ||
BRP232.026.1 bhuvo lokaṃ tataḥ sarvaṃ svargalokaṃ ca dāruṇaḥ |
BRP232.026.2 jvālāmālāmahāvartas tatraiva parivartate || 26 ||
BRP232.027.1 ambarīṣam ivābhāti trailokyam akhilaṃ tadā |
BRP232.027.2 jvālāvartaparīvāram upakṣīṇabalās tataḥ || 27 ||
BRP232.028.1 tatas tāpaparītās tu lokadvayanivāsinaḥ |
BRP232.028.2 hṛtāvakāśā gacchanti maharlokaṃ dvijās tadā || 28 ||
BRP232.029.1 tasmād api mahātāpataptā lokās tataḥ param |
BRP232.029.2 gacchanti janalokaṃ te daśāvṛtyā paraiṣiṇaḥ || 29 ||
BRP232.030.1 tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ |
BRP232.030.2 mukhaniḥśvāsajān meghān karoti munisattamāḥ || 30 ||
BRP232.031.1 tato gajakulaprakhyās taḍidvanto ninādinaḥ |
BRP232.031.2 uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ || 31 ||
BRP232.032.1 kecid añjanasaṅkāśāḥ kecit kumudasannibhāḥ |
BRP232.032.2 dhūmavarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ || 32 ||
BRP232.033.1 kecid dharidrāvarṇābhā lākṣārasanibhās tathā |
BRP232.033.2 kecid vaidūryasaṅkāśā indranīlanibhās tathā || 33 ||
BRP232.034.1 śaṅkhakundanibhāś cānye jātīkundanibhās tathā |
BRP232.034.2 indragopanibhāḥ kecin manaḥśilānibhās tathā || 34 ||
BRP232.035.1 padmapattranibhāḥ kecid uttiṣṭhanti ghanāghanāḥ |
BRP232.035.2 kecit puravarākārāḥ kecit parvatasannibhāḥ || 35 ||
BRP232.036.1 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ |
BRP232.036.2 mahākāyā mahārāvā pūrayanti nabhastalam || 36 ||
BRP232.037.1 varṣantas te mahāsārās tam agnim atibhairavam |
BRP232.037.2 śamayanty akhilaṃ viprās trailokyāntaravistṛtam || 37 ||
BRP232.038.1 naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ |
BRP232.038.2 plāvayanto jagat sarvaṃ varṣanti munisattamāḥ || 38 ||
BRP232.039.1 dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam |
BRP232.039.2 bhuvo lokaṃ tathaivordhvaṃ plāvayanti divaṃ dvijāḥ || 39 ||
BRP232.040.1 andhakārīkṛte loke naṣṭe sthāvarajaṅgame |
BRP232.040.2 varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam || 40 ||