756
BRP234.068.1 bhagavacchabdavācyāni vinā heyair guṇādibhiḥ |
BRP234.068.2 sarvāṇi tatra bhūtāni nivasanti parātmani || 68 ||
BRP234.069.1 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ |
BRP234.069.2 uvācedaṃ maharṣibhyaḥ purā pṛṣṭaḥ prajāpatiḥ || 69 ||
BRP234.070.1 nāmavyākhyām anantasya vāsudevasya tattvataḥ |
BRP234.070.2 bhūteṣu vasate yo 'ntar vasanty atra ca tāni yat |
BRP234.070.3 dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ || 70 ||
BRP234.071.1 sa sarvabhūtaprakṛtir guṇāṃś ca |
BRP234.071.2 doṣāṃś ca sarvān saguṇo hy atītaḥ |
BRP234.071.3 atītasarvāvaraṇo 'khilātmā |
BRP234.071.4 tenāvṛtaṃ yad bhuvanāntarālam || 71 ||
BRP234.072.1 samastakalyāṇaguṇātmako hi |
BRP234.072.2 svaśaktileśādṛtabhūtasargaḥ |
BRP234.072.3 icchāgṛhītābhimatorudehaḥ |
BRP234.072.4 saṃsādhitāśeṣajagaddhito 'sau || 72 ||
BRP234.073.1 tejobalaiśvaryamahāvarodhaḥ |
BRP234.073.2 svavīryaśaktyādiguṇaikarāśiḥ |
BRP234.073.3 paraḥ parāṇāṃ sakalā na yatra |
BRP234.073.4 kleśādayaḥ santi parāpareśe || 73 ||
BRP234.074.1 sa īśvaro vyaṣṭisamaṣṭirūpo |
BRP234.074.2 'vyaktasvarūpaḥ prakaṭasvarūpaḥ |
BRP234.074.3 sarveśvaraḥ sarvadṛk sarvavettā |
BRP234.074.4 samastaśaktiḥ parameśvarākhyaḥ || 74 ||
BRP234.075.1 sañjñāyate yena tad astadoṣaṃ |
BRP234.075.2 śuddhaṃ paraṃ nirmalam ekarūpam |
BRP234.075.3 sandṛśyate vāpy atha gamyate vā |
BRP234.075.4 taj jñānam ajñānam ato 'nyad uktam || 75 ||

Chapter 235: Description of the practice of Yoga

SS 380-381

munaya ūcuḥ:

BRP235.001.1 idānīṃ brūhi yogaṃ ca duḥkhasaṃyogabheṣajam |
BRP235.001.2 yaṃ viditvāvyayaṃ tatra yuñjāmaḥ puruṣottamam || 1 ||
BRP235.002.1 śrutvā sa vacanaṃ teṣāṃ kṛṣṇadvaipāyanas tadā |
BRP235.002.2 abravīt paramaprīto yogī yogavidāṃ varaḥ || 2 ||

vyāsa uvāca:

BRP235.003.1 yogaṃ vakṣyāmi bho viprāḥ śṛṇudhvaṃ bhavanāśanam |
BRP235.003.2 yam abhyasyāpnuyād yogī mokṣaṃ paramadurlabham || 3 ||