753
BRP234.008.1 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ |
BRP234.008.2 tāpo dvijavaraśreṣṭhāḥ kathyate cādhidaivikaḥ || 8 ||
BRP234.009.1 garbhajanmajarājñānamṛtyunārakajaṃ tathā |
BRP234.009.2 duḥkhaṃ sahasraśo bhedair bhidyate munisattamāḥ || 9 ||
BRP234.010.1 sukumāratanur garbhe jantur bahumalāvṛte |
BRP234.010.2 ulbasaṃveṣṭito bhagnapṛṣṭhagrīvāsthisaṃhatiḥ || 10 ||
BRP234.011.1 atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ |
BRP234.011.2 atitāpibhir atyarthaṃ bādhyamāno 'tivedanaḥ || 11 ||
BRP234.012.1 prasāraṇākuñcanādau nāgānāṃ prabhur ātmanaḥ |
BRP234.012.2 śakṛnmūtramahāpaṅkaśāyī sarvatra pīḍitaḥ || 12 ||
BRP234.013.1 nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha |
BRP234.013.2 āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ || 13 ||
BRP234.014.1 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ |
BRP234.014.2 prājāpatyena vātena pīḍyamānāsthibandhanaḥ || 14 ||
BRP234.015.1 adhomukhas taiḥ kriyate prabalaiḥ sūtimārutaiḥ |
BRP234.015.2 kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ || 15 ||
BRP234.016.1 mūrchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā |
BRP234.016.2 vijñānabhraṃśam āpnoti jātas tu munisattamāḥ || 16 ||
BRP234.017.1 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ |
BRP234.017.2 pūtivraṇān nipatito dharaṇyāṃ krimiko yathā || 17 ||
BRP234.018.1 kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ |
BRP234.018.2 stanapānādikāhāram avāpnoti parecchayā || 18 ||
BRP234.019.1 aśucisrastare suptaḥ kīṭadaṃśādibhis tathā |
BRP234.019.2 bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe || 19 ||
BRP234.020.1 janmaduḥkhāny anekāni janmano 'nantarāṇi ca |
BRP234.020.2 bālabhāve yadāpnoti ādhibhūtādikāni ca || 20 ||
BRP234.021.1 ajñānatamasā channo mūḍhāntaḥkaraṇo naraḥ |
BRP234.021.2 na jānāti kutaḥ ko 'haṃ kutra gantā kimātmakaḥ || 21 ||
BRP234.022.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam |
BRP234.022.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ na cocyate || 22 ||
BRP234.023.1 ko dharmaḥ kaś ca vādharmaḥ kasmin varteta vai katham |
BRP234.023.2 kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat || 23 ||
BRP234.024.1 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat |
BRP234.024.2 avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ || 24 ||
BRP234.025.1 ajñānaṃ tāmaso bhāvaḥ kāryārambhapravṛttayaḥ |
BRP234.025.2 ajñānināṃ pravartante karmalopas tato dvijāḥ || 25 ||
BRP234.026.1 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ |
BRP234.026.2 tasmād ajñānināṃ duḥkham iha cāmutra cottamam || 26 ||
BRP234.027.1 jarājarjaradehaś ca śithilāvayavaḥ pumān |
BRP234.027.2 vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ || 27 ||