93

Chapter 24: Nārāyaṇa as Śiśumāra and the cycle of water

SS 61-62

lomaharṣaṇa uvāca:

BRP024.001.1 tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ |
BRP024.001.2 divi rūpaṃ harer yat tu tasya pucche sthito dhruvaḥ || 1 ||
BRP024.002.1 saeṣa bhraman bhrāmayati candrādityādikān grahān |
BRP024.002.2 bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat || 2 ||
BRP024.003.1 sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha |
BRP024.003.2 vātānīkamayair bandhair dhruve baddhāni tāni vai || 3 ||
BRP024.004.1 śiśumārākṛti proktaṃ yad rūpaṃ jyotiṣāṃ divi |
BRP024.004.2 nārāyaṇaḥ paraṃ dhāma tasyādhāraḥ svayaṃ hṛdi || 4 ||
BRP024.005.1 uttānapādatanayas tam ārādhya prajāpatim |
BRP024.005.2 sa tārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ || 5 ||
BRP024.006.1 ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ |
BRP024.006.2 dhruvasya śiśumāraś ca dhruve bhānur vyavasthitaḥ || 6 ||
BRP024.007.1 tad ādhāraṃ jagac cedaṃ sadevāsuramānuṣam |
BRP024.007.2 yena viprā vidhānena tan me śṛṇuta sāmpratam || 7 ||
BRP024.008.1 vivasvān aṣṭabhir māsair grasaty apo rasātmikāḥ |
BRP024.008.2 varṣaty ambu tataś cānnam annādam akhilaṃ jagat || 8 ||
BRP024.009.1 vivasvān aṃśubhis tīkṣṇair ādāya jagato jalam |
BRP024.009.2 somaṃ puṣyaty athenduś ca vāyunāḍīmayair divi || 9 ||
BRP024.010.1 jalair vikṣipyate 'bhreṣu dhūmāgnyanilamūrtiṣu |
BRP024.010.2 na bhraśyanti yatas tebhyo jalāny abhrāṇi tāny ataḥ || 10 ||
BRP024.011.1 abhrasthāḥ prapatanty āpo vāyunā samudīritāḥ |
BRP024.011.2 saṃskāraṃ kālajanitaṃ viprāś cāsādya nirmalāḥ || 11 ||
BRP024.012.1 saritsamudrā bhaumās tu tathāpaḥ prāṇisambhavāḥ |
BRP024.012.2 catuṣprakārā bhagavān ādatte savitā dvijāḥ || 12 ||
BRP024.013.1 ākāśagaṅgāsalilaṃ tathāhṛtya gabhastimān |
BRP024.013.2 anabhragatam evorvyāṃ sadyaḥ kṣipati raśmibhiḥ || 13 ||
BRP024.014.1 tasya saṃsparśanirdhūtapāpapaṅko dvijottamāḥ |
BRP024.014.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tat smṛtam || 14 ||
BRP024.015.1 dṛṣṭasūryaṃ hi tad vāri pataty abhrair vinā divaḥ |
BRP024.015.2 ākāśagaṅgāsalilaṃ tad gobhiḥ kṣipyate raveḥ || 15 ||
BRP024.016.1 kṛttikādiṣu ṛkṣeṣu viṣameṣv ambu yad divaḥ |
BRP024.016.2 dṛṣṭvārkaṃ patitaṃ jñeyaṃ tad gāṅgaṃ diggajohnitam || 16 ||
BRP024.017.1 yugmarkṣeṣu tu yat toyaṃ pataty arkodgitaṃ divaḥ |
BRP024.017.2 tat sūryaraśmibhiḥ sadyaḥ samādāya nirasyate || 17 ||
BRP024.018.1 ubhayaṃ puṇyam atyarthaṃ nṛṇāṃ pāpaharaṃ dvijāḥ |
BRP024.018.2 ākāśagaṅgāsalilaṃ divyaṃ snānaṃ dvijottamāḥ || 18 ||
94
BRP024.019.1 yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvijāḥ |
BRP024.019.2 puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat || 19 ||
BRP024.020.1 tena vṛddhiṃ parāṃ nītaḥ sakalaś cauṣadhīgaṇaḥ |
BRP024.020.2 sādhakaḥ phalapākāntaḥ prajānāṃ tu prajāyate || 20 ||
BRP024.021.1 tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ |
BRP024.021.2 kurvate 'harahaś caiva devān āpyāyayanti te || 21 ||
BRP024.022.1 evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ |
BRP024.022.2 sarvadevanikāyāś ca paśubhūtagaṇāś ca ye || 22 ||
BRP024.023.1 vṛṣṭyā dhṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam |
BRP024.023.2 sāpi niṣpādyate vṛṣṭiḥ savitrā munisattamāḥ || 23 ||
BRP024.024.1 ādhārabhūtaḥ savitur dhruvo munivarottamāḥ |
BRP024.024.2 dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ || 24 ||
BRP024.025.1 hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ |
BRP024.025.2 vibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ || 25 ||
BRP024.026.1 evaṃ mayā muniśreṣṭhā brahmāṇḍaṃ samudāhṛtam |
BRP024.026.2 bhūsamudrādibhir yuktaṃ kim anyac chrotum icchatha || 26 ||