Chapter 243: Dialogue between Karālajanaka and Vasiṣṭha (cont.)

SS 395-398

janaka uvāca:

BRP243.001.1 akṣarakṣarayor eṣa dvayoḥ sambandha iṣyate |
BRP243.001.2 strīpuṃsayor vā sambandhaḥ sa vai puruṣa ucyate || 1 ||
BRP243.002.1 ṛte tu puruṣaṃ neha strī garbhān dhārayaty uta |
BRP243.002.2 ṛte striyaṃ na puruṣo rūpaṃ nirvartate tathā || 2 ||
BRP243.003.1 anyonyasyābhisambandhād anyonyaguṇasaṃśrayāt |
BRP243.003.2 rūpaṃ nirvartayed etad evaṃ sarvāsu yoniṣu || 3 ||
BRP243.004.1 ratyartham atisaṃyogād anyonyaguṇasaṃśrayāt |
BRP243.004.2 ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam || 4 ||
BRP243.005.1 ye guṇāḥ puruṣasyeha ye ca mātur guṇās tathā |
BRP243.005.2 asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija || 5 ||
BRP243.006.1 tvaṅmāṃsaśoṇitaṃ ceti mātṛjāny anuśuśruma |
BRP243.006.2 evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate || 6 ||
BRP243.007.1 pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca paṭhyate |
BRP243.007.2 vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam || 7 ||
BRP243.008.1 evam evābhisambandhau nityaṃ prakṛtipūruṣau |
BRP243.008.2 yac cāpi bhagavaṃs tasmān mokṣadharmo na vidyate || 8 ||
BRP243.009.1 athavānantarakṛtaṃ kiñcid eva nidarśanam |
BRP243.009.2 tan mamācakṣva tattvena pratyakṣo hy asi sarvadā || 9 ||
BRP243.010.1 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam |
BRP243.010.2 ajeyam ajaraṃ nityam atīndriyam anīśvaram || 10 ||

vasiṣṭha uvāca:

BRP243.011.1 yad etad uktaṃ bhavatā vedaśāstranidarśanam |
BRP243.011.2 evam etad yathā vakṣye tattvagrāhī yathā bhavān || 11 ||
787
BRP243.012.1 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ |
BRP243.012.2 na ca granthasya tattvajño yathātattvaṃ nareśvara || 12 ||
BRP243.013.1 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ |
BRP243.013.2 na ca granthārthatattvajñas tasya taddhāraṇaṃ vṛthā || 13 ||
BRP243.014.1 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ |
BRP243.014.2 yas tu granthārthatattvajño nāsya granthāgamo vṛthā || 14 ||
BRP243.015.1 granthasyārthaṃ sa pṛṣṭas tu mādṛśo vaktum arhati |
BRP243.015.2 yathātattvābhigamanād arthaṃ tasya sa vindati || 15 ||
BRP243.016.1 na yaḥ samutsukaḥ kaścid granthārthaṃ sthūlabuddhimān |
BRP243.016.2 sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt || 16 ||
BRP243.017.1 ajñātvā granthatattvāni vādaṃ yaḥ kurute naraḥ |
BRP243.017.2 lobhād vāpy athavā dambhāt sa pāpī narakaṃ vrajet || 17 ||
BRP243.018.1 nirṇayaṃ cāpi cchidrātmā na tad vakṣyati tattvataḥ |
BRP243.018.2 so 'pīhāsyārthatattvajño yasmān naivātmavān api || 18 ||
BRP243.019.1 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate |
BRP243.019.2 yathā tattvena sāṅkhyeṣu yogeṣu ca mahātmasu || 19 ||
BRP243.020.1 yad eva yogāḥ paśyanti sāṅkhyaṃ tad anugamyate |
BRP243.020.2 ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān || 20 ||
BRP243.021.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca |
BRP243.021.2 etad aindriyakaṃ tāta yad bhavān ittham āttha mām || 21 ||
BRP243.022.1 dravyād dravyasya nirvṛttir indriyād indriyaṃ tathā |
BRP243.022.2 dehād deham avāpnoti bījād bījaṃ tathaiva ca || 22 ||
BRP243.023.1 nirindriyasya bījasya nirdravyasyāpi dehinaḥ |
BRP243.023.2 kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ || 23 ||
BRP243.024.1 guṇā guṇeṣu jāyante tatraiva viramanti ca |
BRP243.024.2 evaṃ guṇāḥ prakṛtijā jāyante na ca yānti ca || 24 ||
BRP243.025.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca |
BRP243.025.2 aṣṭau tāny atha śukreṇa jānīhi prākṛtena vai || 25 ||
BRP243.026.1 pumāṃś caivāpumāṃś caiva strīliṅgaṃ prākṛtaṃ smṛtam |
BRP243.026.2 vāyur eṣa pumāṃś caiva rasa ity abhidhīyate || 26 ||
BRP243.027.1 aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ |
BRP243.027.2 yathā puṣpaphalair nityaṃ mūrtaṃ cāmūrtayas tathā || 27 ||
BRP243.028.1 evam apy anumānena sa liṅgam upalabhyate |
BRP243.028.2 pañcaviṃśatikas tāta liṅgeṣu niyatātmakaḥ || 28 ||
BRP243.029.1 anādinidhano 'nantaḥ sarvadarśanakevalaḥ |
BRP243.029.2 kevalaṃ tv abhimānitvād guṇeṣu guṇa ucyate || 29 ||
BRP243.030.1 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ |
BRP243.030.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ || 30 ||
BRP243.031.1 yadā tv eṣa guṇān etān prākṛtān abhimanyate |
BRP243.031.2 tadā sa guṇavān eva guṇabhedān prapaśyati || 31 ||
788
BRP243.032.1 yat tad buddheḥ paraṃ prāhuḥ sāṅkhyayogaṃ ca sarvaśaḥ |
BRP243.032.2 budhyamānaṃ mahāprājñāḥ prabuddhaparivarjanāt || 32 ||
BRP243.033.1 aprabuddhaṃ yathā vyaktaṃ svaguṇaiḥ prāhur īśvaram |
BRP243.033.2 nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca || 33 ||
BRP243.034.1 prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ |
BRP243.034.2 sāṅkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ || 34 ||
BRP243.035.1 yadā prabuddham avyaktam avasthātananīravaḥ |
BRP243.035.2 budhyamānaṃ na budhyante 'vagacchanti samaṃ tadā || 35 ||
BRP243.036.1 etan nidarśanaṃ samyaṅ na samyag anudarśanam |
BRP243.036.2 budhyamānaṃ prabudhyante dvābhyāṃ pṛthag arindama || 36 ||
BRP243.037.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam |
BRP243.037.2 ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate || 37 ||
BRP243.038.1 pañcaviṃśatiniṣṭho 'yaṃ tadā samyak pracakṣate |
BRP243.038.2 ekatvadarśanaṃ cāsya nānātvaṃ cāsya darśanam || 38 ||
BRP243.039.1 tattvavit tattvayor eva pṛthag etan nidarśanam |
BRP243.039.2 pañcaviṃśatibhis tattvaṃ tattvam āhur manīṣiṇaḥ || 39 ||
BRP243.040.1 nistattvaṃ pañcaviṃśasya param āhur manīṣiṇaḥ |
BRP243.040.2 varjyasya varjyam ācāraṃ tattvaṃ tattvāt sanātanam || 40 ||

karālajanaka uvāca:

BRP243.041.1 nānātvaikatvam ity uktaṃ tvayaitad dvijasattama |
BRP243.041.2 paśyatas tad dhi sandigdham etayor vai nidarśanam || 41 ||
BRP243.042.1 tathā buddhaprabuddhābhyāṃ budhyamānasya cānagha |
BRP243.042.2 sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ || 42 ||
BRP243.043.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam |
BRP243.043.2 tad apy asthirabuddhitvāt pranaṣṭam iva me 'nagha || 43 ||
BRP243.044.1 tad etac chrotum icchāmi nānātvaikatvadarśanam |
BRP243.044.2 dvandvaṃ caivāniruddhaṃ ca budhyamānaṃ ca tattvataḥ || 44 ||
BRP243.045.1 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca |
BRP243.045.2 sāṅkhyayogaṃ ca kṛtsnena buddhābuddhiṃ pṛthak pṛthak || 45 ||

vasiṣṭha uvāca:

BRP243.046.1 hanta te sampravakṣyāmi yad etad anupṛcchasi |
BRP243.046.2 yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me || 46 ||
BRP243.047.1 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam |
BRP243.047.2 tac cāpi dvividhaṃ dhyānam āhur vidyāvido janāḥ || 47 ||
BRP243.048.1 ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca |
BRP243.048.2 prāṇāyāmas tu saguṇo nirguṇo mānasas tathā || 48 ||
BRP243.049.1 mūtrotsarge purīṣe ca bhojane ca narādhipa |
BRP243.049.2 dvikālaṃ nopabhuñjīta śeṣaṃ bhuñjīta tatparaḥ || 49 ||
789
BRP243.050.1 indriyāṇīndriyārthebhyo nivartya manasā muniḥ |
BRP243.050.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ yataḥ || 50 ||
BRP243.051.1 sa codanābhir matimān nātmānaṃ codayed atha |
BRP243.051.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ || 51 ||
BRP243.052.1 viśvātmā satataṃ jñeya ity evam anuśuśruma |
BRP243.052.2 dravyaṃ hy ahīnamanaso nānyatheti viniścayaḥ || 52 ||
BRP243.053.1 vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ |
BRP243.053.2 pūrvarātre parārdhe ca dhārayīta mano hṛdi || 53 ||
BRP243.054.1 sthirīkṛtyendriyagrāmaṃ manasā mithileśvara |
BRP243.054.2 mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ || 54 ||
BRP243.055.1 sthāṇuvac cāpy akampyaḥ syād dāruvac cāpi niścalaḥ |
BRP243.055.2 buddhyā vidhividhānajñas tato yuktaṃ pracakṣate || 55 ||
BRP243.056.1 na śṛṇoti na cāghrāti na ca paśyati kiñcana |
BRP243.056.2 na ca sparśaṃ vijānāti na ca saṅkalpate manaḥ || 56 ||
BRP243.057.1 na cāpi manyate kiñcin na ca budhyeta kāṣṭhavat |
BRP243.057.2 tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ || 57 ||
BRP243.058.1 na bhāti hi yathā dīpo dīptis tadvac ca dṛśyate |
BRP243.058.2 niliṅgaś cādhaś cordhvaṃ ca tiryaggatim avāpnuyāt || 58 ||
BRP243.059.1 tadā tadupapannaś ca yasmin dṛṣṭe ca kathyate |
BRP243.059.2 hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ || 59 ||
BRP243.060.1 nirdhūma iva saptārcir āditya iva raśmivān |
BRP243.060.2 vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmani || 60 ||
BRP243.061.1 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ |
BRP243.061.2 brāhmaṇā brahmayonisthā hy ayonim amṛtātmakam || 61 ||
BRP243.062.1 tad evāhur aṇubhyo 'ṇu tan mahadbhyo mahattaram |
BRP243.062.2 sarvatra sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate || 62 ||
BRP243.063.1 buddhidravyeṇa dṛśyena manodīpena lokakṛt |
BRP243.063.2 mahatas tamasas tāta pāre tiṣṭhan na tāmasaḥ || 63 ||
BRP243.064.1 tamaso dūra ity uktas tattvajñair vedapāragaiḥ |
BRP243.064.2 vimalo vimataś caiva nirliṅgo 'liṅgasañjñakaḥ || 64 ||
BRP243.065.1 yoga eṣa hi lokānāṃ kim anyad yogalakṣaṇam |
BRP243.065.2 evaṃ paśyan prapaśyeta ātmānam ajaraṃ param || 65 ||
BRP243.066.1 yogadarśanam etāvad uktaṃ te tattvato mayā |
BRP243.066.2 sāṅkhyajñānaṃ pravakṣyāmi parisaṅkhyānidarśanam || 66 ||
BRP243.067.1 avyaktam āhuḥ prakhyānaṃ parāṃ prakṛtim ātmanaḥ |
BRP243.067.2 tasmān mahat samutpannaṃ dvitīyaṃ rājasattama || 67 ||
BRP243.068.1 ahaṅkāras tu mahatas tṛtīya iti naḥ śrutam |
BRP243.068.2 pañcabhūtāny ahaṅkārād āhuḥ sāṅkhyātmadarśinaḥ || 68 ||
790
BRP243.069.1 etāḥ prakṛtayas tv aṣṭau vikārāś cāpi ṣoḍaśa |
BRP243.069.2 pañca caiva viśeṣāś ca tathā pañcendriyāṇi ca || 69 ||
BRP243.070.1 etāvad eva tattvānāṃ sāṅkhyam āhur manīṣiṇaḥ |
BRP243.070.2 sāṅkhye sāṅkhyavidhānajñā nityaṃ sāṅkhyapathe sthitāḥ || 70 ||
BRP243.071.1 yasmād yad abhijāyeta tat tatraiva pralīyate |
BRP243.071.2 līyante pratilomāni gṛhyante cāntarātmanā || 71 ||
BRP243.072.1 ānulomyena jāyante līyante pratilomataḥ |
BRP243.072.2 guṇā guṇeṣu satataṃ sāgarasyormayo yathā || 72 ||
BRP243.073.1 sargapralaya etāvān prakṛter nṛpasattama |
BRP243.073.2 ekatvaṃ pralaye cāsya bahutvaṃ ca tathā sṛji || 73 ||
BRP243.074.1 evam eva ca rājendra vijñeyaṃ jñānakovidaiḥ |
BRP243.074.2 adhiṣṭhātāram avyaktam asyāpy etan nidarśanam || 74 ||
BRP243.075.1 ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān |
BRP243.075.2 ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt || 75 ||
BRP243.076.1 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām |
BRP243.076.2 tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati || 76 ||
BRP243.077.1 adhiṣṭhāteti rājendra procyate yatisattamaiḥ |
BRP243.077.2 adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam || 77 ||
BRP243.078.1 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate |
BRP243.078.2 avyaktike pure śete puruṣaś ceti kathyate || 78 ||
BRP243.079.1 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate |
BRP243.079.2 kṣetram avyakta ity uktaṃ jñātāraṃ pañcaviṃśakam || 79 ||
BRP243.080.1 anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate |
BRP243.080.2 jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ || 80 ||
BRP243.081.1 avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram |
BRP243.081.2 anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam || 81 ||
BRP243.082.1 sāṅkhyadarśanam etāvat parisaṅkhyā na vidyate |
BRP243.082.2 saṅkhyā prakurute caiva prakṛtiṃ ca pravakṣyate || 82 ||
BRP243.083.1 catvāriṃśac caturviṃśat pratisaṅkhyāya tattvataḥ |
BRP243.083.2 saṅkhyā sahasrakṛtyā tu nistattvaḥ pañcaviṃśakaḥ || 83 ||
BRP243.084.1 pañcaviṃśat prabuddhātmā budhyamāna iti śrutaḥ |
BRP243.084.2 yadā budhyati ātmānaṃ tadā bhavati kevalaḥ || 84 ||
BRP243.085.1 samyagdarśanam etāvad bhāṣitaṃ tava tattvataḥ |
BRP243.085.2 evam etad vijānantaḥ sāmyatāṃ pratiyānty uta || 85 ||
BRP243.086.1 samyaṅnidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā |
BRP243.086.2 guṇavattvād yathaitāni nirguṇebhyas tathā bhavet || 86 ||
BRP243.087.1 na tv evaṃ vartamānānām āvṛttir vartate punaḥ |
BRP243.087.2 vidyate kṣarabhāvaś ca na parasparam avyayam || 87 ||
BRP243.088.1 paśyanty amatayo ye na samyak teṣu ca darśanam |
BRP243.088.2 te vyaktiṃ pratipadyante punaḥ punar arindama || 88 ||
791
BRP243.089.1 sarvam etad vijānanto na sarvasya prabodhanāt |
BRP243.089.2 vyaktibhūtā bhaviṣyanti vyaktasyaivānuvartanāt || 89 ||
BRP243.090.1 sarvam avyaktam ity uktam asarvaḥ sarvaṃ pañcaviṃśakaḥ |
BRP243.090.2 ya evam abhijānanti na bhayaṃ teṣu vidyate || 90 ||