789
BRP243.050.1 indriyāṇīndriyārthebhyo nivartya manasā muniḥ |
BRP243.050.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ yataḥ || 50 ||
BRP243.051.1 sa codanābhir matimān nātmānaṃ codayed atha |
BRP243.051.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ || 51 ||
BRP243.052.1 viśvātmā satataṃ jñeya ity evam anuśuśruma |
BRP243.052.2 dravyaṃ hy ahīnamanaso nānyatheti viniścayaḥ || 52 ||
BRP243.053.1 vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ |
BRP243.053.2 pūrvarātre parārdhe ca dhārayīta mano hṛdi || 53 ||
BRP243.054.1 sthirīkṛtyendriyagrāmaṃ manasā mithileśvara |
BRP243.054.2 mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ || 54 ||
BRP243.055.1 sthāṇuvac cāpy akampyaḥ syād dāruvac cāpi niścalaḥ |
BRP243.055.2 buddhyā vidhividhānajñas tato yuktaṃ pracakṣate || 55 ||
BRP243.056.1 na śṛṇoti na cāghrāti na ca paśyati kiñcana |
BRP243.056.2 na ca sparśaṃ vijānāti na ca saṅkalpate manaḥ || 56 ||
BRP243.057.1 na cāpi manyate kiñcin na ca budhyeta kāṣṭhavat |
BRP243.057.2 tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ || 57 ||
BRP243.058.1 na bhāti hi yathā dīpo dīptis tadvac ca dṛśyate |
BRP243.058.2 niliṅgaś cādhaś cordhvaṃ ca tiryaggatim avāpnuyāt || 58 ||
BRP243.059.1 tadā tadupapannaś ca yasmin dṛṣṭe ca kathyate |
BRP243.059.2 hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ || 59 ||
BRP243.060.1 nirdhūma iva saptārcir āditya iva raśmivān |
BRP243.060.2 vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmani || 60 ||
BRP243.061.1 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ |
BRP243.061.2 brāhmaṇā brahmayonisthā hy ayonim amṛtātmakam || 61 ||
BRP243.062.1 tad evāhur aṇubhyo 'ṇu tan mahadbhyo mahattaram |
BRP243.062.2 sarvatra sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate || 62 ||
BRP243.063.1 buddhidravyeṇa dṛśyena manodīpena lokakṛt |
BRP243.063.2 mahatas tamasas tāta pāre tiṣṭhan na tāmasaḥ || 63 ||
BRP243.064.1 tamaso dūra ity uktas tattvajñair vedapāragaiḥ |
BRP243.064.2 vimalo vimataś caiva nirliṅgo 'liṅgasañjñakaḥ || 64 ||
BRP243.065.1 yoga eṣa hi lokānāṃ kim anyad yogalakṣaṇam |
BRP243.065.2 evaṃ paśyan prapaśyeta ātmānam ajaraṃ param || 65 ||
BRP243.066.1 yogadarśanam etāvad uktaṃ te tattvato mayā |
BRP243.066.2 sāṅkhyajñānaṃ pravakṣyāmi parisaṅkhyānidarśanam || 66 ||
BRP243.067.1 avyaktam āhuḥ prakhyānaṃ parāṃ prakṛtim ātmanaḥ |
BRP243.067.2 tasmān mahat samutpannaṃ dvitīyaṃ rājasattama || 67 ||
BRP243.068.1 ahaṅkāras tu mahatas tṛtīya iti naḥ śrutam |
BRP243.068.2 pañcabhūtāny ahaṅkārād āhuḥ sāṅkhyātmadarśinaḥ || 68 ||