797
BRP245.051.1 tasmād agādhād avyaktād upakṣīṇāt sanātanāt |
BRP245.051.2 tasmād yūyaṃ virajaskā vitamaskāś ca bho dvijāḥ || 51 ||
BRP245.052.1 evaṃ mayā muniśreṣṭhāḥ sārāt sārataraṃ param |
BRP245.052.2 kathitaṃ paramaṃ mokṣaṃ yaṃ jñātvā na nivartate || 52 ||
BRP245.053.1 na nāstikāya dātavyaṃ nābhaktāya kadācana |
BRP245.053.2 na duṣṭamataye viprā na śraddhāvimukhāya ca || 53 ||

Chapter 246: Conclusion to the Brahmapurāṇa

SS 401-402

lomaharṣaṇa uvāca:

BRP246.001.1 evaṃ purā munīn vyāsaḥ purāṇaṃ ślakṣṇayā girā |
BRP246.001.2 daśāṣṭadoṣarahitair vākyaiḥ sāratarair dvijāḥ || 1 ||
BRP246.002.1 pūrṇam astamalaiḥ śuddhair nānāśāstrasamuccayaiḥ |
BRP246.002.2 jātiśuddhasamāyuktaṃ sādhuśabdopaśobhitam || 2 ||
BRP246.003.1 pūrvapakṣoktisiddhāntapariniṣṭhāsamanvitam |
BRP246.003.2 śrāvayitvā yathānyāyaṃ virarāma mahāmatiḥ || 3 ||
BRP246.004.1 te 'pi śrutvā muniśreṣṭhāḥ purāṇaṃ vedasammitam |
BRP246.004.2 ādyaṃ brāhmābhidhānaṃ ca sarvavāñchāphalapradam || 4 ||
BRP246.005.1 hṛṣṭā babhūvuḥ suprītā vismitāś ca punaḥ punaḥ |
BRP246.005.2 praśaśaṃsus tadā vyāsaṃ kṛṣṇadvaipāyanaṃ munim || 5 ||

munaya ūcuḥ:

BRP246.006.1 aho tvayā muniśreṣṭha purāṇaṃ śrutisammitam |
BRP246.006.2 sarvābhipretaphaladaṃ sarvapāpaharaṃ param || 6 ||
BRP246.007.1 proktaṃ śrutaṃ tathāsmābhir vicitrapadam akṣaram |
BRP246.007.2 na te 'sty aviditaṃ kiñcit triṣu lokeṣu vai prabho || 7 ||
BRP246.008.1 sarvajñas tvaṃ mahābhāga deveṣv iva bṛhaspatiḥ |
BRP246.008.2 namasyāmo mahāprājñaṃ brahmiṣṭhaṃ tvāṃ mahāmunim || 8 ||
BRP246.009.1 yena tvayā tu vedārthā bhārate prakaṭīkṛtāḥ |
BRP246.009.2 kaḥ śaknoti guṇān vaktuṃ tava sarvān mahāmune || 9 ||
BRP246.010.1 adhītya caturo vedān sāṅgān vyākaraṇāni ca |
BRP246.010.2 kṛtavān bhārataṃ śāstraṃ tasmai jñānātmane namaḥ || 10 ||
BRP246.011.1 namo 'stu te vyāsa viśālabuddhe |
BRP246.011.2 phullāravindāyatapattranetra |
BRP246.011.3 yena tvayā bhāratatailapūrṇaḥ |
BRP246.011.4 prajvālito jñānamayaḥ pradīpaḥ || 11 ||
BRP246.012.1 ajñānatimirāndhānāṃ bhrāmitānāṃ kudṛṣṭibhiḥ |
BRP246.012.2 jñānāñjanaśalākena tvayā conmīlitā dṛśaḥ || 12 ||
BRP246.013.1 evam uktvā samabhyarcya vyāsaṃ te caiva pūjitāḥ |
BRP246.013.2 jagmur yathāgataṃ sarve kṛtakṛtyāḥ svam āśramam || 13 ||