Chapter 25: Places of pilgrimage

SS 62-65

munaya ūcuḥ:

BRP025.001.1 pṛthivyāṃ yāni tīrthāni puṇyāny āyatanāni ca |
BRP025.001.2 vaktum arhasi dharmajña śrotuṃ no vartate manaḥ || 1 ||

lomaharṣaṇa uvāca:

BRP025.002.1 yasya hastau ca pādau ca manaś caiva susaṃyatam |
BRP025.002.2 vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute || 2 ||
BRP025.003.1 mano viśuddhaṃ puruṣasya tīrthaṃ |
BRP025.003.2 vācāṃ tathā cendriyanigrahaś ca |
BRP025.003.3 etāni tīrthāni śarīrajāni |
BRP025.003.4 svargasya mārgaṃ pratibodhayanti || 3 ||
BRP025.004.1 cittam antargataṃ duṣṭaṃ tīrthasnānair na śudhyati |
BRP025.004.2 śataśo 'pi jalair dhautaṃ surābhāṇḍam ivāśuci || 4 ||
BRP025.005.1 na tīrthāni na dānāni na vratāni na cāśramāḥ |
BRP025.005.2 duṣṭāśayaṃ dambharuciṃ punanti vyutthitendriyam || 5 ||
BRP025.006.1 indriyāṇi vaśe kṛtvā yatra yatra vasen naraḥ |
BRP025.006.2 tatra tatra kurukṣetraṃ prayāgaṃ puṣkaraṃ tathā || 6 ||
BRP025.007.1 tasmāc chṛṇudhvaṃ vakṣyāmi tīrthāny āyatanāni ca |
BRP025.007.2 saṅkṣepeṇa muniśreṣṭhāḥ pṛthivyāṃ yāni kāni vai || 7 ||
95
BRP025.008.1 vistareṇa na śakyante vaktuṃ varṣaśatair api |
BRP025.008.2 prathamaṃ puṣkaraṃ tīrthaṃ naimiṣāraṇyam eva ca || 8 ||
BRP025.009.1 prayāgaṃ ca pravakṣyāmi dharmāraṇyaṃ dvijottamāḥ |
BRP025.009.2 dhenukaṃ campakāraṇyaṃ saindhavāraṇyam eva ca || 9 ||
BRP025.010.1 puṇyaṃ ca magadhāraṇyaṃ daṇḍakāraṇyam eva ca |
BRP025.010.2 gayā prabhāsaṃ śrītīrthaṃ divyaṃ kanakhalaṃ tathā || 10 ||
BRP025.011.1 bhṛgutuṅgaṃ hiraṇyākṣaṃ bhīmāraṇyaṃ kuśasthalīm |
BRP025.011.2 lohākulaṃ sakedāraṃ mandarāraṇyam eva ca || 11 ||
BRP025.012.1 mahābalaṃ koṭitīrthaṃ sarvapāpaharaṃ tathā |
BRP025.012.2 rūpatīrthaṃ śūkaravaṃ cakratīrthaṃ mahāphalam || 12 ||
BRP025.013.1 yogatīrthaṃ somatīrthaṃ tīrthaṃ sāhoṭakaṃ tathā |
BRP025.013.2 tīrthaṃ kokāmukhaṃ puṇyaṃ badarīśailam eva ca || 13 ||
BRP025.014.1 somatīrthaṃ tuṅgakūṭaṃ tīrthaṃ skandāśramaṃ tathā |
BRP025.014.2 koṭitīrthaṃ cāgnipadaṃ tīrthaṃ pañcaśikhaṃ tathā || 14 ||
BRP025.015.1 dharmodbhavaṃ koṭitīrthaṃ tīrthaṃ bādhapramocanam |
BRP025.015.2 gaṅgādvāraṃ pañcakūṭaṃ madhyakesaram eva ca || 15 ||
BRP025.016.1 cakraprabhaṃ mataṅgaṃ ca kruśadaṇḍaṃ ca viśrutam |
BRP025.016.2 daṃṣṭrākuṇḍaṃ viṣṇutīrthaṃ sārvakāmikam eva ca || 16 ||
BRP025.017.1 tīrthaṃ matsyatilaṃ caiva badarī suprabhaṃ tathā |
BRP025.017.2 brahmakuṇḍaṃ vahnikuṇḍaṃ tīrthaṃ satyapadaṃ tathā || 17 ||
BRP025.018.1 catuḥsrotaś catuḥśṛṅgaṃ śailaṃ dvādaśadhārakam |
BRP025.018.2 mānasaṃ sthūlaśṛṅgaṃ ca sthūladaṇḍaṃ tathorvaśī || 18 ||
BRP025.019.1 lokapālaṃ manuvaraṃ somāhvaśailam eva ca |
BRP025.019.2 sadāprabhaṃ merukuṇḍaṃ tīrthaṃ somābhiṣecanam || 19 ||
BRP025.020.1 mahāsrotaṃ koṭarakaṃ pañcadhāraṃ tridhārakam |
BRP025.020.2 saptadhāraikadhāraṃ ca tīrthaṃ cāmarakaṇṭakam || 20 ||
BRP025.021.1 śālagrāmaṃ cakratīrthaṃ koṭidrumam anuttamam |
BRP025.021.2 bilvaprabhaṃ devahradaṃ tīrthaṃ viṣṇuhradaṃ tathā || 21 ||
BRP025.022.1 śaṅkhaprabhaṃ devakuṇḍaṃ tīrthaṃ vajrāyudhaṃ tathā |
BRP025.022.2 agniprabhaṃ ca punnāgaṃ devaprabham anuttamam || 22 ||
BRP025.023.1 vidyādharaṃ sagāndharvaṃ śrītīrthaṃ brahmaṇo hradam |
BRP025.023.2 sātīrthaṃ lokapālākhyaṃ maṇipuragiriṃ tathā || 23 ||
96
BRP025.024.1 tīrthaṃ pañcahradaṃ caiva puṇyaṃ piṇḍārakaṃ tathā |
BRP025.024.2 malavyaṃ goprabhāvaṃ ca govaraṃ vaṭamūlakam || 24 ||
BRP025.025.1 snānadaṇḍaṃ prayāgaṃ ca guhyaṃ viṣṇupadaṃ tathā |
BRP025.025.2 kanyāśramaṃ vāyukuṇḍaṃ jambūmārgaṃ tathottamam || 25 ||
BRP025.026.1 gabhastitīrthaṃ ca tathā yayātipatanaṃ śuci |
BRP025.026.2 koṭitīrthaṃ bhadravaṭaṃ mahākālavanaṃ tathā || 26 ||
BRP025.027.1 narmadātīrtham aparaṃ tīrthavajraṃ tathārbudam |
BRP025.027.2 piṅgutīrthaṃ savāsiṣṭhaṃ tīrthaṃ ca pṛthasaṅgamam || 27 ||
BRP025.028.1 tīrthaṃ daurvāsikaṃ nāma tathā piñjarakaṃ śubham |
BRP025.028.2 ṛṣitīrthaṃ brahmatuṅgaṃ vasutīrthaṃ kumārikam || 28 ||
BRP025.029.1 śakratīrthaṃ pañcanadaṃ reṇukātīrtham eva ca |
BRP025.029.2 paitāmahaṃ ca vimalaṃ rudrapādaṃ tathottamam || 29 ||
BRP025.030.1 maṇimattaṃ ca kāmākhyaṃ kṛṣṇatīrthaṃ kuśāvilam |
BRP025.030.2 yajanaṃ yājanaṃ caiva tathaiva brahmavālukam || 30 ||
BRP025.031.1 puṣpanyāsaṃ puṇḍarīkaṃ maṇipūraṃ tathottaram |
BRP025.031.2 dīrghasattraṃ hayapadaṃ tīrthaṃ cānaśanaṃ tathā || 31 ||
BRP025.032.1 gaṅgodbhedaṃ śivodbhedaṃ narmadodbhedam eva ca |
BRP025.032.2 vastrāpadaṃ dāruvalaṃ chāyārohaṇam eva ca || 32 ||
BRP025.033.1 siddheśvaraṃ mitravalaṃ kālikāśramam eva ca |
BRP025.033.2 vaṭāvaṭaṃ bhadravaṭaṃ kauśāmbī ca divākaram || 33 ||
BRP025.034.1 dvīpaṃ sārasvataṃ caiva vijayaṃ kāmadaṃ tathā |
BRP025.034.2 rudrakoṭiṃ sumanasaṃ tīrthaṃ sadrāvanāmitam || 34 ||
BRP025.035.1 syamantapañcakaṃ tīrthaṃ brahmatīrthaṃ sudarśanam |
BRP025.035.2 satataṃ pṛthivīsarvaṃ pāriplavapṛthūdakau || 35 ||
BRP025.036.1 daśāśvamedhikaṃ tīrthaṃ sarpijaṃ viṣayāntikam |
BRP025.036.2 koṭitīrthaṃ pañcanadaṃ vārāhaṃ yakṣiṇīhradam || 36 ||
BRP025.037.1 puṇḍarīkaṃ somatīrthaṃ muñjavaṭaṃ tathottamam |
BRP025.037.2 badarīvanam āsīnaṃ ratnamūlakam eva ca || 37 ||
BRP025.038.1 lokadvāraṃ pañcatīrthaṃ kapilātīrtham eva ca |
BRP025.038.2 sūryatīrthaṃ śaṅkhinī ca gavāṃ bhavanam eva ca || 38 ||
BRP025.039.1 tīrthaṃ ca yakṣarājasya brahmāvartaṃ sutīrthakam |
BRP025.039.2 kāmeśvaraṃ mātritīrthaṃ tīrthaṃ śītavanaṃ tathā || 39 ||
97
BRP025.040.1 snānalomāpahaṃ caiva māsasaṃsarakaṃ tathā |
BRP025.040.2 daśāśvamedhaṃ kedāraṃ brahmodumbaram eva ca || 40 ||
BRP025.041.1 saptarṣikuṇḍaṃ ca tathā tīrthaṃ devyāḥ sujambukam |
BRP025.041.2 īṭāspadaṃ koṭikūṭaṃ kindānaṃ kiñjapaṃ tathā || 41 ||
BRP025.042.1 kāraṇḍavaṃ cāvedhyaṃ ca triviṣṭapam athāparam |
BRP025.042.2 pāṇiṣātaṃ miśrakaṃ ca madhūvaṭamanojavau || 42 ||
BRP025.043.1 kauśikī devatīrthaṃ ca tīrthaṃ ca ṛṇamocanam |
BRP025.043.2 divyaṃ ca nṛgadhūmākhyaṃ tīrthaṃ viṣṇupadaṃ tathā || 43 ||
BRP025.044.1 amarāṇāṃ hradaṃ puṇyaṃ koṭitīrthaṃ tathāparam |
BRP025.044.2 śrīkuñjaṃ śālitīrthaṃ ca naimiṣeyaṃ ca viśrutam || 44 ||
BRP025.045.1 brahmasthānaṃ somatīrthaṃ kanyātīrthaṃ tathaiva ca |
BRP025.045.2 brahmatīrthaṃ manastīrthaṃ tīrthaṃ vai kārupāvanam || 45 ||
BRP025.046.1 saugandhikavanaṃ caiva maṇitīrthaṃ sarasvatī |
BRP025.046.2 īśānatīrthaṃ pravaraṃ pāvanaṃ pāñcayajñikam || 46 ||
BRP025.047.1 triśūladhāraṃ māhendraṃ devasthānaṃ kṛtālayam |
BRP025.047.2 śākambharī devatīrthaṃ suvarṇākhyaṃ kilaṃ hradam || 47 ||
BRP025.048.1 kṣīraśravaṃ virūpākṣaṃ bhṛgutīrthaṃ kuśodbhavam |
BRP025.048.2 brahmatīrthaṃ brahmayoniṃ nīlaparvatam eva ca || 48 ||
BRP025.049.1 kubjāmbakaṃ bhadravaṭaṃ vasiṣṭhapadam eva ca |
BRP025.049.2 svargadvāraṃ prajādvāraṃ kālikāśramam eva ca || 49 ||
BRP025.050.1 rudrāvartaṃ sugandhāśvaṃ kapilāvanam eva ca |
BRP025.050.2 bhadrakarṇahradaṃ caiva śaṅkukarṇahradaṃ tathā || 50 ||
BRP025.051.1 saptasārasvataṃ caiva tīrtham auśanasaṃ tathā |
BRP025.051.2 kapālamocanaṃ caiva avakīrṇaṃ ca kāmyakam || 51 ||
BRP025.052.1 catuḥsāmudrikaṃ caiva śatakiṃ ca sahasrikam |
BRP025.052.2 reṇukaṃ pañcavaṭakaṃ vimocanam athaujasam || 52 ||
BRP025.053.1 sthāṇutīrthaṃ kuros tīrthaṃ svargadvāraṃ kuśadhvajam |
BRP025.053.2 viśveśvaraṃ mānavakaṃ kūpaṃ nārāyaṇāśrayam || 53 ||
BRP025.054.1 gaṅgāhradaṃ vaṭaṃ caiva badarīpāṭanaṃ tathā |
BRP025.054.2 indramārgam ekarātraṃ kṣīrakāvāsam eva ca || 54 ||
BRP025.055.1 somatīrthaṃ dadhīcaṃ ca śrutatīrthaṃ ca bho dvijāḥ |
BRP025.055.2 koṭitīrthasthalīṃ caiva bhadrakālīhradaṃ tathā || 55 ||
BRP025.056.1 arundhatīvanaṃ caiva brahmāvartaṃ tathottamam |
BRP025.056.2 aśvavedī kubjāvanaṃ yamunāprabhavaṃ tathā || 56 ||
98
BRP025.057.1 vīraṃ pramokṣaṃ sindhūttham ṛṣa kulyā sakṛttikam |
BRP025.057.2 urvīsaṅkramaṇaṃ caiva māyāvidyodbhavaṃ tathā || 57 ||
BRP025.058.1 mahāśramo vaitasikārūpaṃ sundarikāśramam |
BRP025.058.2 bāhutīrthaṃ cārunadīṃ vimalāśokam eva ca || 58 ||
BRP025.059.1 tīrthaṃ pañcanadaṃ caiva mārkaṇḍeyasya dhīmataḥ |
BRP025.059.2 somatīrthaṃ sitodaṃ ca tīrthaṃ matsyodarīṃ tathā || 59 ||
BRP025.060.1 sūryaprabhaṃ sūryatīrtham aśokavanam eva ca |
BRP025.060.2 aruṇāspadaṃ kāmadaṃ ca śukratīrthaṃ savālukam || 60 ||
BRP025.061.1 piśācamocanaṃ caiva subhadrāhradam eva ca |
BRP025.061.2 kuṇḍaṃ vimaladaṇḍasya tīrthaṃ caṇḍeśvarasya ca || 61 ||
BRP025.062.1 jyeṣṭhasthānahradaṃ caiva puṇyaṃ brahmasaraṃ tathā |
BRP025.062.2 jaigīṣavyaguhā caiva harikeśavanaṃ tathā || 62 ||
BRP025.063.1 ajāmukhasaraṃ caiva ghaṇṭākarṇahradaṃ tathā |
BRP025.063.2 puṇḍarīkahradaṃ caiva vāpī karkoṭakasya ca || 63 ||
BRP025.064.1 suvarṇasyodapānaṃ ca śvetatīrthahradaṃ tathā |
BRP025.064.2 kuṇḍaṃ ghargharikāyāś ca śyāmakūpaṃ ca candrikā || 64 ||
BRP025.065.1 śmaśānastambhakūpaṃ ca vināyakahradaṃ tathā |
BRP025.065.2 kūpaṃ sindhūdbhavaṃ caiva puṇyaṃ brahmasaraṃ tathā || 65 ||
BRP025.066.1 rudrāvāsaṃ tathā tīrthaṃ nāgatīrthaṃ pulomakam |
BRP025.066.2 bhaktahradaṃ kṣīrasaraḥ pretādhāraṃ kumārakam || 66 ||
BRP025.067.1 brahmāvartaṃ kuśāvartaṃ dadhikarṇodapānakam |
BRP025.067.2 śṛṅgatīrthaṃ mahātīrthaṃ tīrthaśreṣṭhā mahānadī || 67 ||
BRP025.068.1 divyaṃ brahmasaraṃ puṇyaṃ gayāśīrṣākṣayaṃ vaṭam |
BRP025.068.2 dakṣiṇaṃ cottaraṃ caiva gomayaṃ rūpaśītikam || 68 ||
BRP025.069.1 kapilāhradaṃ gṛdhravaṭaṃ sāvitrīhradam eva ca |
BRP025.069.2 prabhāsanaṃ sītavanaṃ yonidvāraṃ ca dhenukam || 69 ||
BRP025.070.1 dhanyakaṃ kokilākhyaṃ ca mataṅgahradam eva ca |
BRP025.070.2 pitṛkūpaṃ rudratīrthaṃ śakratīrthaṃ sumālinam || 70 ||
BRP025.071.1 brahmasthānaṃ saptakuṇḍaṃ maṇiratnahradaṃ tathā |
99
BRP025.071.2 kauśikyaṃ bharataṃ caiva tīrthaṃ jyeṣṭhālikā tathā || 71 ||
BRP025.072.1 viśveśvaraṃ kalpasaraḥ kanyāsaṃvetyam eva ca |
BRP025.072.2 niścīvā prabhavaś caiva vasiṣṭhāśramam eva ca || 72 ||
BRP025.073.1 devakūṭaṃ ca kūpaṃ ca vasiṣṭhāśramam eva ca |
BRP025.073.2 vīrāśramaṃ brahmasaro brahmavīrāvakāpilī || 73 ||
BRP025.074.1 kumāradhārā śrīdhārā gaurīśikharam eva ca |
BRP025.074.2 śunaḥ kuṇḍo 'tha tīrthaṃ ca nanditīrthaṃ tathaiva ca || 74 ||
BRP025.075.1 kumāravāsaṃ śrīvāsam aurvīśītārtham eva ca |
BRP025.075.2 kumbhakarṇahradaṃ caiva kauśikīhradam eva ca || 75 ||
BRP025.076.1 dharmatīrthaṃ kāmatīrthaṃ tīrtham uddālakaṃ tathā |
BRP025.076.2 sandhyātīrthaṃ kāratoyaṃ kapilaṃ lohitārṇavam || 76 ||
BRP025.077.1 śoṇodbhavaṃ vaṃśagulmam ṛṣabhaṃ kalatīrthakam |
BRP025.077.2 puṇyāvatīhradaṃ tīrthaṃ tīrthaṃ badarikāśramam || 77 ||
BRP025.078.1 rāmatīrthaṃ pitṛvanaṃ virajātīrtham eva ca |
BRP025.078.2 mārkaṇḍeyavanaṃ caiva kṛṣṇatīrthaṃ tathā vaṭam || 78 ||
BRP025.079.1 rohiṇīkūpapravaram indradyumnasaraṃ ca yat |
BRP025.079.2 sānugartaṃ samāhendraṃ śrītīrthaṃ śrīnadaṃ tathā || 79 ||
BRP025.080.1 iṣutīrthaṃ vārṣabhaṃ ca kāverīhradam eva ca |
BRP025.080.2 kanyātīrthaṃ ca gokarṇaṃ gāyatrīsthānam eva ca || 80 ||
BRP025.081.1 badarīhradam anyac ca madhyasthānaṃ vikarṇakam |
BRP025.081.2 jātīhradaṃ devakūpaṃ kuśapravaṇam eva ca || 81 ||
BRP025.082.1 sarvadevavrataṃ caiva kanyāśramahradaṃ tathā |
BRP025.082.2 tathānyad vālakhilyānāṃ sapūrvāṇāṃ tathāparam || 82 ||
BRP025.083.1 tathānyac ca maharṣīṇām akhaṇḍitahradaṃ tathā |
BRP025.083.2 tīrtheṣv eteṣu vidhivat samyak śraddhāsamanvitaḥ || 83 ||
100
BRP025.084.1 snānaṃ karoti yo martyaḥ sopavāso jitendriyaḥ |
BRP025.084.2 devān ṛṣīn manuṣyāṃś ca pitṝn santarpya ca kramāt || 84 ||
BRP025.085.1 abhyarcya devatās tatra sthitvā ca rajanītrayam |
BRP025.085.2 pṛthak pṛthak phalaṃ teṣu pratitīrtheṣu bho dvijāḥ || 85 ||
BRP025.086.1 prāpnoti hayamedhasya naro nāsty atra saṃśayaḥ |
BRP025.086.2 yas tv idaṃ śṛṇuyān nityaṃ tīrthamāhātmyam uttamam |
BRP025.086.3 paṭhec ca śrāvayed vāpi sarvapāpaiḥ pramucyate || 86 ||